Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 111 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pṛthuruvāca |
kṛṣṇaveṇyātaṭādyasmātśivaviṣṇugaṇaiḥ purā |
vaṇikśarīrātkalahā nirmitā kathitā tvayā || 1 ||
[Analyze grammar]

prabhāvo'yaṃ tayornadyoḥ kiṃvā kṣetrasya tasya vā |
tanme kathaya dharmajña vismayo'tra mahānmama || 2 ||
[Analyze grammar]

nārada uvāca |
kṛṣṇā kṛṣṇatanuḥ sākṣādveṇyā devo maheśvaraḥ |
tatsaṃgamaprabhāvaṃ tu nālaṃ vaktuṃ caturmukhaḥ || 3 ||
[Analyze grammar]

tathāpi tatsamutpattiṃ kīrtayiṣyāmi tacchṛṇu |
cākṣuṣasyāṃtare pūrvaṃ manordevaḥ pitāmahaḥ || 4 ||
[Analyze grammar]

sahyādriśikhare ramye yajanāyodyato'bhavat |
sa kṛtvā yajñasaṃbhārānsarvadevagaṇairvṛtaḥ || 5 ||
[Analyze grammar]

yukto hariharābhyāṃ ca tadgireḥ śikharaṃ yayau |
bhṛgvādayo munigaṇā muhūrte brahmadaivate || 6 ||
[Analyze grammar]

tasya dīkṣāvidhānāya samājaṃ tatra cakrire |
atha jyeṣṭhāṃ svarāṃ patnīṃ viṣṇurāhvayata dvijaiḥ || 7 ||
[Analyze grammar]

sāśanairāyayau tāvadbhṛgurviṣṇumuvāca ha |
bhṛguruvāca |
viṣṇo svarā tvayāhūtā āyāti na hi satvarā || 8 ||
[Analyze grammar]

muhūrttātikramaścāyaṃ kāryo dīkṣāvidhiḥ katham |
viṣṇuruvāca |
nāyāti cetsvarā śīghraṃ gāyatryatra vidhīyatām || 9 ||
[Analyze grammar]

eṣāpi na bhavatyasya bhāryā kiṃ puṇyakarmaṇi |
nārada uvāca |
evameva hi rudro'pi viṣṇorvākyamamodata || 10 ||
[Analyze grammar]

tacchrutvā sa bhṛgurvākyaṃ gāyatrīṃ brahmaṇastadā |
niveśya dakṣiṇe bhāge dīkṣāvidhimathākarot || 11 ||
[Analyze grammar]

yāvaddīkṣāvidhiṃ tasya vidheścakrurvidhānataḥ |
tāvadabhyāyayau tatra svarā yajñasthale nṛpa || 12 ||
[Analyze grammar]

tatastāṃ dīkṣitāṃ dṛṣṭvā gāyatrīṃ brahmaṇā saha |
sapatnīrṣāparā krodhātsvarā vacanamabravīt || 13 ||
[Analyze grammar]

svarovāca |
apūjyā yatra pūjyante pūjyānāṃ ca vyatikramaḥ |
trīṇi tatra bhaviṣyaṃti durbhikṣaṃ maraṇaṃ bhayam || 14 ||
[Analyze grammar]

mamāsane kaniṣṭheyaṃ bhavadbhiḥ sanniveśitā |
tasmātsarve jaḍībhūtā nānārūpā bhaviṣyatha || 15 ||
[Analyze grammar]

idaṃ ca dakṣiṇebhāge hyupaviṣṭā madāsane |
tasmāllokaiḥ sadā'dṛśyā tanurvahatu nimnagā || 16 ||
[Analyze grammar]

nārada uvāca |
tatastacchāpamākarṇya gāyatrī kaṃpitā tadā |
samutthāyāśapaddevairvāryamāṇāpi tāṃ svarām || 17 ||
[Analyze grammar]

tava bharttā yathā brahmā mamāpyeṣa tathā khalu |
vṛthāśapastvaṃ yasmānmāṃ bhava tvamapi nimnagā || 18 ||
[Analyze grammar]

nārada uvāca |
tato hāhākṛtāḥ sarve śivaviṣṇumukhāḥ surāḥ |
tadā lokatrayaṃ hyetadvināśaṃ yāsyati dhruvam || 19 ||
[Analyze grammar]

devā ūcuḥ |
devi sarve vayaṃ śaptā brahmādyā yattvayādhunā |
yadi sarve jaḍībhūtā bhaviṣyāmo'tra nimnagāḥ || 20 ||
[Analyze grammar]

tadā lokatrayaṃ hyetadvināśaṃ yāsyati dhruvam |
avivekaḥ kṛtastasmācchāpo'yaṃ vinivartyatām || 21 ||
[Analyze grammar]

svarovāca |
nārcito hi gaṇādhyakṣo yajñādau yatsurottamāḥ |
tasmādvighnaṃ samutpannaṃ matkrodhajamidaṃ khalu || 22 ||
[Analyze grammar]

nāpi madvacanaṃ hyetadasatyaṃ jāyate khalu |
tasmātsvāṃśairjaḍībhūtā yūyaṃ bhavata nimnagāḥ || 23 ||
[Analyze grammar]

āvāmapi sapatnyau ca svāṃśābhyāmapi nimnage |
bhaviṣyāvo'tra vai devāḥ paścimābhimukhāvahe || 24 ||
[Analyze grammar]

nārada uvāca |
iti tadvacanaṃ śrutvā brahmaviṣṇumaheśvarāḥ |
jaḍībhūtābhavannadyaḥ svāṃśaireva tadā nṛpa || 25 ||
[Analyze grammar]

tatra viṣṇurabhūtkṛṣṇa veṇyā devo maheśvaraḥ |
brahmā kakudminīgaṃgā pṛthagevābhavattadā || 26 ||
[Analyze grammar]

devā svānapitānaṃśānjaḍīkṛtvā vicakṣaṇāḥ |
sahyādriśikharebhyastāḥ pṛthagāsansunimnagāḥ || 27 ||
[Analyze grammar]

devāṃśaiḥ pūrvavāhinyo babhūvuḥ saritāṃ varāḥ |
gāyatrī ca svarā caiva paścimābhimukhe tadā || 28 ||
[Analyze grammar]

yogenābhavatāṃ nadyau sāvitrīti prathāṃ gate |
brahmaṇā sthāpitau tatra yajñe hariharāvubhau || 29 ||
[Analyze grammar]

mahābalātibalinau nāmnā devau babhūvatuḥ |
tayornadyostu māhātmyaṃ nāhaṃ vaktuṃ kṣamo nṛpa |
yayurbrahmādayo devāḥ svāṃśaistiṣṭhaṃti cāpagāḥ || 30 ||
[Analyze grammar]

kṛṣṇodbhavaṃ pāpaharaṃ paraṃ yaḥ śṛṇoti yaḥ śrāvayate ca bhaktyā |
syāttasya puṇyā sakalākriyāpi taddarśanasnānasamudbhavaṃ phalam || 31 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye satya bhāmāsaṃvādekṛṣṇāveṇyāmāhātmyavarṇanonāma ekādaśādhikaśatatamo'dhyāyaḥ || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 111

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: