Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 112 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
iti tadvacanaṃ śrutvā pṛthurvismitamānasaḥ |
saṃpūjya nāradaṃ bhaktyā visasarja tadā priye || 1 ||
[Analyze grammar]

tasmādvratatrayaṃ hyetanmamātīvapriyaṃkaram |
māghakārtikayostadvattathaivaikādaśīvratam || 2 ||
[Analyze grammar]

vanaspatīnāṃ tulasī māsānāṃ kārtikaḥ priyaḥ |
ekādaśī tithīnāṃ ca kṣetrāṇāṃ dvārakā mama || 3 ||
[Analyze grammar]

eteṣāṃ sevanaṃ yastu karoti ca jiteṃdriyaḥ |
sa me vallabhatāṃ yāti na tathā yajanādibhiḥ || 4 ||
[Analyze grammar]

pāpebhyo na bhayaṃ tena karttavyaṃ niyamādapi |
eteṣāṃ sevanaṃ kāṃte kurvatā matprasādataḥ || 5 ||
[Analyze grammar]

satyabhāmovāca |
vismāpanīyaṃ tannātha yattvayā kathitaṃ mama |
paradattena puṇyena kalahā muktimāgatā || 6 ||
[Analyze grammar]

itthaṃ prabhāvo māso'yaṃ kārttikaste priyaṃkaraḥ |
svāmidrohādipāpāni snānadānairgatāni yat || 7 ||
[Analyze grammar]

dattaṃ ca labhate puṇyaṃ yatpareṇa kṛtaṃ vibho |
adattaṃ kena mārgeṇa labhate cāpi mānavaḥ || 8 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
adattānyapi puṇyāni pāpāni ca yathā naraiḥ |
prāpyaṃte karmaṇā yena tadyathāvanniśāmaya || 9 ||
[Analyze grammar]

deśagrāmakulāni syurbhāgabhāṃji kṛtādiṣu |
kalau tu kevalaṃ karttā phalabhukpuṇyapāpayoḥ || 10 ||
[Analyze grammar]

akṛte'pi hi saṃsarge vyavastheyamudāhṛtā |
saṃsargātpuṇyapāpāni yathā yāṃti nibodha tat || 11 ||
[Analyze grammar]

ekatramaithunādyānādekapātrasthabhojanāt |
phalārddhaṃ prāpnuyānmartyo yathāvatpuṇyapāpayoḥ || 12 ||
[Analyze grammar]

adhyāpanādyājanādvāpyekapaṃktyaśanādapi |
turyāṃśaṃ puṇyapāpānāṃ nityaṃ prāpnoti mānavaḥ || 13 ||
[Analyze grammar]

ekāsanādekayānānniḥśvāsasyāṃgasaṃgataḥ |
ṣaḍaṃśaṃ phalabhāgī syānnayataṃ puṇyapāpayoḥ || 14 ||
[Analyze grammar]

sparśanādbhāṣaṇādvāpi parasya stavanādapi |
daśāṃśaṃ puṇyapāpānāṃ nityaṃ prāpnoti mānavaḥ || 15 ||
[Analyze grammar]

darśanaśravaṇābhyāṃ ca manodhyānāttathaiva ca |
parasya puṇyapāpānāṃ śatāṃśaṃ prāpnuyānnaraḥ || 16 ||
[Analyze grammar]

parasya niṃdāṃ paiśunyaṃ dhikkāraṃ ca karoti yaḥ |
tatkṛtaṃ pātakaṃ prāpya svapuṇyaṃ pradadāti saḥ || 17 ||
[Analyze grammar]

kurvataḥ puṇyakarmāṇi sevāṃ yaḥ kurute naraḥ |
patnībhṛtakaśiṣyebhyo yadanyaḥ ko'pi mānavaḥ || 18 ||
[Analyze grammar]

tasya sevānurūpeṇa dravyaṃ kiṃcinna dīyate |
so'pi sevānurūpeṇa tatpuṇyaphalabhāgbhavet |
ekapaṃktyaśnatāṃ yastu laṃghayetpariveṣaṇam || 19 ||
[Analyze grammar]

tasya pāpaṣaḍaṃśaṃ tu labhedvai pariveṣakaḥ |
snānasaṃdhyādikaṃ kurvanyaḥ spṛśedvā prabhāṣate || 20 ||
[Analyze grammar]

sa puṇyakarmaṣaṣṭhāṃśaṃ dadyāttasmai suniścitam |
dharmoddeśena yo dravyamaparaṃ yācate naraḥ || 21 ||
[Analyze grammar]

tatpuṇyakarmajaṃ tasya dhanadastvāpnuyātphalam |
apahṛtya paradravyaṃ puṇyakarma karoti yaḥ || 22 ||
[Analyze grammar]

karmakṛtpāpabhāktatra dhaninastadbhavaṃ phalam |
nāpanudya ṛṇaṃ yastu parasya mriyate naraḥ || 23 ||
[Analyze grammar]

dhanī tatpuṇyamādhatte svadhanasyānurūpataḥ |
buddhidastvanumaṃtā ca yaścopakaraṇapradaḥ || 24 ||
[Analyze grammar]

balakṛccāpi ṣaṣṭhāṃśaṃ prāpnuyātpuṇyapāpayoḥ |
prajābhyaḥ puṇyapāpānāṃ rājā ṣaṣṭhāṃśamuddharet || 25 ||
[Analyze grammar]

śiṣyādguruḥ striyo bharttā pitāputrāttathaiva ca |
svapaterapi puṇyasya yoṣidarddhamavāpnuyāt || 26 ||
[Analyze grammar]

cittasyānuvratā śaśvadvartate tuṣṭikāriṇī |
parahastena dānādi kurvataḥ puṇyakarmaṇi || 27 ||
[Analyze grammar]

vinā bhṛtakaputrābhyāṃ karttā ṣaṣṭhāṃśamuddharet |
vṛttido vṛttisaṃbhoktuḥ puṇyamaṣṭāṃśamuddharet || 28 ||
[Analyze grammar]

ātmano vā parasyāpi yadi sevāṃ na kārayet || 29 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
itthaṃ hyadattānyapi puṇyapāpānyā yāṃti nityaṃ parasaṃcitāni |
śṛṇuṣva cemaṃ itihāsamagryaṃ purābhavaṃ puṇyamatipradaṃ ca || 30 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kārttikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde puṇyapāpāṃśakathanaṃnāma dvādaśādhikaśatatamo'dhyāyaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 112

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: