Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 110 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dharmadatta uvāca |
jayaśca vijayaścaiva viṣṇordvāsthau mayā śrutau |
kiṃtu tābhyāṃ purā cīrṇaṃ yasmāttadrūpadhāriṇau || 1 ||
[Analyze grammar]

gaṇāvūcatuḥ |
tṛṇabiṃdostu kanyāyāṃ devahūtyāṃ purā dvija |
kardamasya tu dṛṣṭyaiva putrau dvau saṃbabhūvatuḥ || 2 ||
[Analyze grammar]

jyeṣṭho jayaḥ kaniṣṭho'bhūdvijayaśceti nāmataḥ |
anyasyāmabhavatpaścātkapilo yogadharmavit || 3 ||
[Analyze grammar]

jayaśca vijayaścaiva viṣṇubhaktiratau sadā |
saṃniyamyeṃdriyagrāmaṃ dharmaśīlau babhūvatuḥ || 4 ||
[Analyze grammar]

nityamaṣṭākṣarī jāpyau viṣṇuvratakarāvubhau |
sākṣātkāraṃ dadau viṣṇustayornityārcane sadā || 5 ||
[Analyze grammar]

maruttena kadācittāvāhūtau yajñakarmaṇi |
jagmaturyajñakuśalau devarṣigaṇasevitau || 6 ||
[Analyze grammar]

jayastatrābhavadbrahmā yājako vijayo'bhavat |
tato yajñavidhiṃ kṛtsnaṃ paripūrṇaṃ ca cakratuḥ || 7 ||
[Analyze grammar]

maruto'vabhṛthasnātastābhyāṃ vittaṃ dadau bahu |
tatsamādāya tau vittaṃ jagmatuḥ svāśramaṃ prati || 8 ||
[Analyze grammar]

yajanāya tadā viṣṇostuṣṭyarthaṃ tau tadā mune |
taddhanaṃ vibhajaṃto vai pasparddhāte parasparam || 9 ||
[Analyze grammar]

jayo'bravītsamo bhāgaḥ kriyatāmiti tatra saḥ |
vijayaścābravīttatra yallabdhaṃ yena tasya tat || 10 ||
[Analyze grammar]

tato jayo'śapatkrodhādvijayaṃ kṣubdhamānasaḥ |
gṛhītvā na dadāsyetattasmādgrāho bhaveti tam || 11 ||
[Analyze grammar]

vijayastasya taṃ śāpaṃ śrutvā so'pyaśapacca tam |
madabhrāṃtośapadyasmāttasmānmātaṃgatāṃ vraja || 12 ||
[Analyze grammar]

tau tathā cakhyaturviṣṇuṃ dṛṣṭvā nityārcane vibhum |
śāpayostunivṛttiṃ tau yayācāte ramāpatim || 13 ||
[Analyze grammar]

bhaktāvāvāṃ kathaṃ deva grāhamāṃtagayonigau |
bhaviṣyāvaḥ kṛpāsiṃdho tacchāpo vinivartyatām || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
madbhaktayorvaco'satyaṃ na kadācidbhaviṣyati |
mayāpi nānyathā kartuṃ śakyate tatkadācana || 15 ||
[Analyze grammar]

prahlādavacanātstaṃbha'pyāvirbhūto hyahaṃ purā |
tathāṃbarīṣavākyena jāto mārge svayaṃ kila || 16 ||
[Analyze grammar]

tasmāddhruvamimau śāpāvanubhūya svayaṃkṛtau |
labhetāṃ matpadaṃ nityamityuktvāṃtardadhe hariḥ || 17 ||
[Analyze grammar]

gaṇāvūcatuḥ |
tatastau grāhamātaṃgā babhūtāṃ gaṃḍakī taṭe |
jātismarau ca tadyonyāmapi viṣṇuvrate sthitau || 18 ||
[Analyze grammar]

kadācitsa gajaḥ snātuṃ kārtike gaṃḍakīṃ gataḥ |
tāvajjagrāha ca grāhaḥ saṃsmarañchāpakāraṇam || 19 ||
[Analyze grammar]

grāhagṛhīto'sau nāgaḥ saṃsmāra śrīpatiṃ tadā |
tāvadāvirabhūdviṣṇuḥ śaṃkhacakragadādharaḥ || 20 ||
[Analyze grammar]

tṝtastau grāhamātaṃgau cakraṃ kṣiptvā samuddhṛtau |
dattvā ca nijasārūpyaṃ vaikuṃṭhamanayadvibhuḥ || 21 ||
[Analyze grammar]

tadāprabhṛti tatsthānaṃ harikṣetramiti śrutam |
cakrasaṃgharṣaṇādyasminpāṣāṇo'pi hi lāṃchitaḥ || 22 ||
[Analyze grammar]

tāvimau viśrutau loke jayaśca vijayaśca ha |
nityaṃ viṣṇupriyau dvāḥsthau pṛṣṭau yau hi tvayā dvija || 23 ||
[Analyze grammar]

atastvamapi dharmajña nityaṃ viṣṇuvrate sthitaḥ |
tyaktamātsaryadaṃbho hi bhava svasamadarśanaḥ || 24 ||
[Analyze grammar]

tulāmakarameṣeṣu prātaḥsnāyī sadā bhava |
ekādaśīvrate tiṣṭha tulasīvanapālakaḥ || 25 ||
[Analyze grammar]

brāhmaṇānapi gāścāpi vaiṣṇavāṃśca sadā bhaja |
masūrāścāranālāśca vṛṃtākānapi khāda mā || 26 ||
[Analyze grammar]

evaṃ tvamapi dehāṃte tadviṣṇoḥ paramaṃ padam |
prāpnoṣi dharmadatta tvaṃ tadbhaktyaiva yathā vayam || 27 ||
[Analyze grammar]

tavājanmavratāttasmādviṣṇusaṃtuṣṭikārakāt |
na yajñā na ca dānāni na tīrthānyadhikāni vai || 28 ||
[Analyze grammar]

dhanyo'si viprāgrya yatastvayaitadvrataṃ kṛtaṃ tuṣṭikaraṃ jagadguroḥ |
yatpuṇyabhāgāptaphalaṃ murāreḥ praṇīyatesmābhiriyaṃ salokatām || 29 ||
[Analyze grammar]

nārada uvāca |
itthaṃ tau dharmadattaṃ tamupadiśya vimānagau |
tayā kalahayā sārddhaṃ vaikuṃṭhabhavanaṃ gatau || 30 ||
[Analyze grammar]

dharmadattopyasau jātapratyayastadvrate sthitaḥ |
dehāṃte tadvibhoḥ sthānaṃ bhāryābhyāmanvito'bhyagāt || 31 ||
[Analyze grammar]

itihāsamimaṃ purābhavaṃ śṛṇute yaśca pumānyathāvidhi |
harisaṃnidhikāriṇīṃ matiṃ labhate'sau kṛpayā jagadguroḥ || 32 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttara |
khaṇḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde kalahopākhyāne gaṇapūrvapuṇyavarṇanonāma daśādhiśatatamo'dhyāyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 110

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: