Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 106 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pṛthuruvāca |
setihāsamimaṃ brahmanmāhātmyaṃ kathitaṃ tvayā |
atyāścaryakaraṃ samyaktulasyāstu śrutaṃ mahat || 1 ||
[Analyze grammar]

yadūrjavratinaḥ puṃsaḥ phalaṃ mahadudāhṛtam |
tatpunarbrūhi māhātmyaṃ kena cīrṇamidaṃ katham || 2 ||
[Analyze grammar]

nārada uvāca |
āsītsahyādriviṣaye karavīrapure purā |
brāhmaṇo dharmavitkaściddharmadatto'tiviśrutaḥ || 3 ||
[Analyze grammar]

viṣṇuvratakaraḥ śaśvadviṣṇupūjārataḥ sadā |
dvādaśākṣaravidyāyāṃ japaniṣṭho'tithipriyaḥ || 4 ||
[Analyze grammar]

kadācitkārtike māsi harijāgaraṇāya saḥ |
rātryā turyāṃśaśeṣāyāṃ jagāma harimaṃdiram || 5 ||
[Analyze grammar]

haripūjopakaraṇānpragṛhya vrajatā tadā |
tena dṛṣṭā samāyātā rākṣasī bhīmaniḥsvanā || 6 ||
[Analyze grammar]

vakradaṃṣṭrānanā jihvā nimagnā raktalocanā |
digaṃbarā śuṣkamāṃsā laṃboṣṭhī ghargharasvanā || 7 ||
[Analyze grammar]

tāṃ dṛṣṭvā bhayavitrastaḥ kaṃpitāvayavastadā |
pūjopakaraṇairvegātpayobhiścāhanadbhayāt || 8 ||
[Analyze grammar]

saṃsmṛtya ca harernāma tulasīyutavāriṇā |
sā hatā pātakaṃ tasmāttasyāḥ sarvamagātkṣayam || 9 ||
[Analyze grammar]

atha saṃsmṛtya sā pūrvajanmakarmavipākajam |
svāṃ daśāmabravītsarvāṃ daṃḍavattaṃ praṇamya sā || 10 ||
[Analyze grammar]

kalahovāca |
pūrvakarmavipākena daśāmetāṃ gatā hyaham |
tatkathaṃ tu punarvipra yāmyuttamagatiṃ śubhām || 11 ||
[Analyze grammar]

nārada uvāca |
tāṃ dṛṣṭvā praṇatāmagre vadamānāṃ svakarma tat |
atīva vismito viprastadā vacanamabravīt || 12 ||
[Analyze grammar]

dharmadatta uvāca |
kena karmavipākena tvaṃ daśāmīdṛśīṃ gatā |
kutastvaṃ kā ca kiṃ śīlā tatsarvaṃ kathayasva me || 13 ||
[Analyze grammar]

kalahovāca |
saurāṣṭranagare brahmanbhikṣunāmābhavaddvijaḥ |
tasyā'haṃ gṛhiṇī pūrvaṃ kalahākhyāti niṣṭhurā || 14 ||
[Analyze grammar]

na kadācinmayā bharturvacasāpi śubhaṃ kṛtam |
nārpitaṃ tasya miṣṭānnaṃ bharturvacanabhaṃgayā || 15 ||
[Analyze grammar]

kalahapriyayā nityaṃ bhayodvignastadā dvijaḥ |
pariṇetuṃ tadā'nyā sa matiṃ cakre patirmama || 16 ||
[Analyze grammar]

tato garaṃ samādāya prāṇāstyaktā mayā dvija |
atha badhvā badhyamānāṃ māṃ vininyuryamānugāḥ || 17 ||
[Analyze grammar]

yamaśca māṃ tadā dṛṣṭvā citraguptamapṛcchata |
yama uvāca |
anayā kiṃ kṛtaṃ karma citragupta vilokaya || 18 ||
[Analyze grammar]

prāpnotveṣā karmaphalaṃ śubhaṃ vāśubhameva ca |
citraguptastato vākyaṃ bhartsayansamuvāca ha || 19 ||
[Analyze grammar]

citragupta uvāca |
anayā tu śubhaṃ karma kṛtaṃ kiṃcinna vidyate |
miṣṭānnaṃ bhuktamanayā na bhartari tadarpitam || 20 ||
[Analyze grammar]

ataśca valgulī yonyāṃ svaviṣṭhādāvatiṣṭhatu |
bharturdveṣakarī tveṣā nityaṃ kalahakāriṇī || 21 ||
[Analyze grammar]

viṣṭhādā śūkarī yonyāṃ tatastiṣṭhatviyaṃ hare |
pākabhāṃḍe sadā bhuktaṃ nityaṃ caivānayā yataḥ || 22 ||
[Analyze grammar]

tasmāddoṣādbiḍālī tu svajātāpatyabhakṣiṇī |
bhartāramanayoddiśya hyātmaghātaḥ kṛto yataḥ || 23 ||
[Analyze grammar]

tasmātpretapiśāceṣu tiṣṭhatveṣātiniṃditā |
tataścaiva maruṃ deśaṃ prāpitavyā bhaṭaiḥ saha || 24 ||
[Analyze grammar]

tatra pretaśarīrākhyā ciraṃ tiṣṭhatviyaṃ tataḥ |
itthaṃ yonitrayaṃ tveṣā bhunaktvā śubhakāriṇī || 25 ||
[Analyze grammar]

kalahovāca |
sāhaṃ paṃcaśatābdāni pretadehe sthitā kila |
kṣutṛḍbhyāṃ pīḍitā nityaṃ duḥkhitā svena karmaṇā || 26 ||
[Analyze grammar]

tataḥ kṣutpīḍitā nityaṃ śarīraṃ vaṇijastvaham |
āyātā dakṣiṇaṃ deśaṃ kṛṣṇāveṇyāstu saṃgame || 27 ||
[Analyze grammar]

tattīrasaṃśritā yāvattāvattasya śarīrataḥ |
śivaviṣṇugaṇairdūramapākṛṣṭā balādaham || 28 ||
[Analyze grammar]

tataḥ kṣutkṣāmayā dṛṣṭo bhramaṃtyā tvaṃ mayā dvija |
prakṣiptatulasīvārisaṃsargagatapāpayā || 29 ||
[Analyze grammar]

tatkṛpāṃ kuru vipreṃdra kathaṃ muktimiyāmyaham |
yonitrayādati bhayādasmācca pretadehataḥ || 30 ||
[Analyze grammar]

itthaṃ niśamya kalahā vacanaṃ dvijaśca tatkarmapākabhavavismayaduḥkhayuktaḥ |
tadglānidarśanakṛpācalacittavṛttirdhyātvā ciraṃ sa vacanaṃ nijagāda duḥkhāt || 31 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye kalahopākhyānaṃnāma ṣaḍadhikaśatatamo'dhyāyaḥ || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 106

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: