Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 105 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
kṣiptebhyastatrabījebhyo vanaspatyastrayobhavan |
dhātrī ca mālatī caiva tulasī ca nṛpottama || 1 ||
[Analyze grammar]

dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā |
gaurībhavā ca tulasī tamaḥ sattva rajoguṇāḥ || 2 ||
[Analyze grammar]

strīrūpiṇyau vanaspatyau dṛṣṭvā viṣṇustadā nṛpa |
uttasthau saṃbhramādvṛṃdārūpātiśayamohitaḥ || 3 ||
[Analyze grammar]

dadarśa tāstadā mohātkāmāsaktena cetasā |
taṃ cāpi tulasīdhātryau rāgeṇaivāvalokatām || 4 ||
[Analyze grammar]

yaccalakṣmyāpurābījaṃmāyayaivasamarpitam |
tasmāttadudbhavānārītasminnīrṣyāyutābhavat || 5 ||
[Analyze grammar]

ataḥsābarbarītyākhyāmādhavasyātigarhitā |
dhātrītulasyaitadrā gāttasyaprītipradesadā || 6 ||
[Analyze grammar]

tato vismṛtaduḥkho'sau viṣṇustābhyāṃ sahaiva tu |
vaikuṃṭhamagamaddhṛṣṭaḥ sarvadevanamaskṛtaḥ || 7 ||
[Analyze grammar]

kārtikodyāpane viṣṇostasmātpūjā vidhīyate |
tulasīmūladeśe tu prītidā sā yataḥ smṛtā || 8 ||
[Analyze grammar]

tulasīkānanaṃ rājangṛhe yasyāvatiṣṭhate |
tadgṛhaṃ tīrtharūpaṃ tu nāyāṃti yamakiṃkarāḥ || 9 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ kāmadaṃ tulasīvanam |
ropayaṃti naraśreṣṭhā na tepaśyaṃti bhāskarim || 10 ||
[Analyze grammar]

darśanaṃ narmadāyāstu gaṃgāsnānaṃ tathaiva ca |
tulasīvanasaṃsargaḥ samametattrayaṃ smṛtam || 11 ||
[Analyze grammar]

ropaṇātpālanātsekāddarśanātsparśanānnṛṇām |
tulasī dahate pāpaṃ vāṅmanaḥkāya saṃcitam || 12 ||
[Analyze grammar]

tulasīmaṃjarībhiryaḥ kuryāddhariharārcanam |
na sa garbhagṛhaṃ yāti muktibhāgī na saṃśayaḥ || 13 ||
[Analyze grammar]

puṣkarādīni tīrthāni gaṃgādyāḥ saritastathā |
vāsudevādayo devāstiṣṭhaṃti tulasīdale || 14 ||
[Analyze grammar]

tulasīmaṃjarīyukto yadi prāṇānvimuṃcati |
viṣṇoḥ sāyujyamāpnoti satyaṃ satyaṃ nṛpottama || 15 ||
[Analyze grammar]

tulasīmṛttikālipto yastu prāṇānvimucaṃti |
yamo'pi nekṣituṃ śakto yuktaṃ pāpaśatairapi || 16 ||
[Analyze grammar]

tulasīkāṣṭhajaṃ yastu caṃdanaṃ dhārayennaraḥ |
taddehaṃ naspṛśetpāpaṃ kriyamāṇamapīha yat || 17 ||
[Analyze grammar]

tulasīvipinacchāyā yatra yatra bhavennṛpa |
tatra śrāddhaṃ prakarttavyaṃ pitṝṇāṃ dattamakṣayam || 18 ||
[Analyze grammar]

dhātrīchāyāsu yaḥ kuryātpiṃḍadānaṃ nṛpottama |
tṛptiṃ ca yāṃti pitarastasya ye narake sthitāḥ || 19 ||
[Analyze grammar]

mūrdhni pāṇau mukhe caiva dehe ca nṛpasattama |
dhatte dhātrīphalaṃ yastu sa vijñeyo hariḥ svayam || 20 ||
[Analyze grammar]

dhātrīphalaṃ ca tulasīmṛttikā dvārakodbhavā |
yasya dehe sthitā nityaṃ sa jīvanmukta ucyate || 21 ||
[Analyze grammar]

dhātrīphalavimiśraistu tulasīdalamiśritaiḥ |
jalaiḥ snāti narastasya gaṃgāsnānaphalaṃ smṛtam || 22 ||
[Analyze grammar]

devārcanaṃ naraḥ kuryāddhātrīpatraiḥ phalairapi |
suvarṇapuṣpairvividhairarcanasyāpnuyātphalam || 23 ||
[Analyze grammar]

tīrthāni munayo devā yajñāḥ sarve'pi kārtike |
nityaṃ dhātrīṃ samāśritya tiṣṭhaṃtyarke tulāśrite || 24 ||
[Analyze grammar]

dvādaśyāṃ tulasīpatraṃ dhātrīpatraṃ tu kārtike |
lunāti sa naro gacchennirayānatigarhitān || 25 ||
[Analyze grammar]

dhātrīchāyāṃ samāśritya kārtike'nnaṃ bhunakti yaḥ |
annasaṃsargajaṃ pāpamāvarṣaṃ tasya naśyati || 26 ||
[Analyze grammar]

dhātrīmūle tu yo viṣṇuṃ kārtike'rcayate naraḥ |
viṣṇukṣetreṣu sarveṣu pūjitastena sarvadā || 27 ||
[Analyze grammar]

dhātrītulasyormāhātmyamapidevaścaturmukhaḥ |
na samartho bhavedvaktuṃ yathā devasyaśārṅgiṇaḥ || 28 ||
[Analyze grammar]

dhātrī tulasyudbhavakāraṇaṃ ca śṛṇoti yaḥ śrāvayate ca bhaktyā |
vidhūtapāpmā saha pūrvajaiśca svargaṃ vrajatyagryavimānasaṃsthaḥ || 29 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde dhātrītulasyormāhātmyaṃnāma paṃcādhikaśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 105

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: