Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 107 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dharmadatta uvāca |
vilayaṃ yāṃti pāpāni tīrthadānavratādibhiḥ |
pretadehasthitāyāste teṣu naivādhikāritā || 1 ||
[Analyze grammar]

tvadglānidarśanādasmātkhinnaṃ ca mama mānasam |
naiva nirvṛtimāyāti tvāmanuddhṛtya duḥkhitām || 2 ||
[Analyze grammar]

pātakaṃ ca tavātyugraṃ yonitrayavipākadam |
naivānyaiḥ kṣīyate puṇyaiḥ pretatvaṃ cātigarhitam || 3 ||
[Analyze grammar]

tasmādājanmajanitaṃ yanmayā kārtikavratam |
tatpuṇyasyārddhabhāgena sadgatiṃ tvamavāpnuhi || 4 ||
[Analyze grammar]

kārtikavratapuṇyena na sāmyaṃ yāṃti sarvathā |
yajñadānāni tīrthāni vratānyapi yato dhruvam || 5 ||
[Analyze grammar]

nārada uvāca |
ityuktvā dharmadatto'sau yāvattāmabhyaṣecayat |
tulasīmiśratoyena śrāvayandvādaśākṣaram || 6 ||
[Analyze grammar]

tāvatpretatvanirmuktā jvaladagniśikhopamā |
divyavapurdharā jātā lāvaṇyādbhāsitā diśaḥ || 7 ||
[Analyze grammar]

tataḥ sā daṃḍavadbhūmau praṇanāmātha taṃ dvijam |
uvāca ca tadā vākyaṃ harṣagadgadabhāṣiṇī || 8 ||
[Analyze grammar]

kalahovāca |
tvatprasādāddivajaśreṣṭha vimuktā nirayādaham |
pāpābdhau mañjamānāyāstvaṃ no bhūto'si me dhruvam || 9 ||
[Analyze grammar]

nārada uvāca |
itthaṃ sā vadatī vipraṃ dadarśāyātamaṃbarāt |
vimānaṃ bhāsvaraṃ yuktaṃ viṣṇurūpadharairgaṇaiḥ || 10 ||
[Analyze grammar]

atha sā tadvimānāgryadvāsthābhyāmadhirohitā |
puṇyaśīlasuśīlābhyāmapsarogaṇasevitam || 11 ||
[Analyze grammar]

tadvimānaṃ tadāpaśyaddharmadattaḥ savismayaḥ |
papāta daṃḍavadbhūmau dṛṣṭvā tau puṇyarūpiṇau || 12 ||
[Analyze grammar]

puṇyaśīlasuśīlau tamutthāpya praṇataṃ dvijam |
abhyanaṃdayatāṃ vākyamūcaturddharmaśālinau || 13 ||
[Analyze grammar]

gaṇā ūcatuḥ |
sādhusādhu dvijaśreṣṭha yastvaṃ viṣṇurataḥ sadā |
dīnānukaṃpī dharmajño viṣṇuvrataparāyaṇaḥ || 14 ||
[Analyze grammar]

ājanmasacchubhaṃ hyetadyattvayā kārttikavratam |
kṛtaṃ tasyārddhadānena yadasyāḥ pūrvasaṃcitam || 15 ||
[Analyze grammar]

janmāṃtaraśatodbhūtaṃ pāpaṃ tadvilayaṃ gatam |
harijāgaraṇādyaiśca vimānamidamāgamat || 16 ||
[Analyze grammar]

vaikuṇṭhabhavanaṃ viṣṇoḥ sānnidhyaṃ ca svarūpatā |
te dhanyāḥ kṛtakṛtyāste teṣāṃ ca saphalo bhavaḥ || 17 ||
[Analyze grammar]

yairbhaktyārādhito viṣṇurdharmadattatvayā yathā |
samyagārādhito viṣṇuḥ kiṃ na yacchati dehinām || 18 ||
[Analyze grammar]

auttānacaraṇiryena dhruvatve sthāpitaḥ purā |
yannāmasmaraṇādeva dehino yāṃti sadgatim || 19 ||
[Analyze grammar]

grāhagṛhīto nāgeṃdro yannāmasmaraṇātpurā |
vimuktaḥ sannidhiṃ prāpto jāto yo jayasaṃjñakaḥ || 20 ||
[Analyze grammar]

atastvayārcito viṣṇuḥ svasānnidhyaṃ pradāsyati |
bahūnyabdasahasrāṇi bhāryādvayayutasya te || 21 ||
[Analyze grammar]

tataḥ puṇyakṣaye jāte yadā yāsyasi bhūtale |
sūryavaṃśodbhavo rājā vikhyātastvaṃ bhaviṣyasi || 22 ||
[Analyze grammar]

nāmnā daśarathastatra bhāryādvayayutaḥ punaḥ |
tṛtīyaṃ yānayā cāpi yāte puṇyārddhabhāginī || 23 ||
[Analyze grammar]

tatrāpi tava sānnidhyaṃ viṣṇuryāsyati bhūtale |
ātmānaṃ tava putratve prakalpyāmarakāryakṛt || 24 ||
[Analyze grammar]

tavājanmavratādasmādviṣṇusaṃtuṣṭikārakāt |
na yajñā na ca dānāni na tīrthānyadhikāni te || 25 ||
[Analyze grammar]

dhanyo'si vipraprayatastvayaitadvrataṃ kṛtaṃ tuṣṭikaraṃ jagadguroḥ |
yadardhabhāgācca phalānmurāreḥ praṇīyatesmābhiriyaṃ salokatām || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde kalahopākhyānonāma saptādhikaśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 107

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: