Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
brāhmaṇā vā kṣatriyā vā vaiśyā vā girikanyake |
śūdrā vātha viśeṣeṇa paṭhaṃtyanudinaṃ yadi || 1 ||
[Analyze grammar]

dhanadhānyasamāyuktā yāṃti viṣṇoḥ paraṃ padam |
ślokaṃ vā ślokamarddhaṃ vā pādaṃ pādārddhameva vā || 2 ||
[Analyze grammar]

paṭhanānmokṣamāpnoti yāvadābhūtasaṃplavam |
vinyāsena yutaṃ devi viṣṇornāmasahasrakam || 3 ||
[Analyze grammar]

ye paṭhaṃti naraśreṣṭhāste yāṃti padamavyayam |
ekakālaṃ dvikālaṃ vā trikālaṃ vātha yaḥ paṭhet || 4 ||
[Analyze grammar]

dhanāyurvardhate tasya yāvadiṃdrāścaturdaśa |
putrānpautrāṃstathālakṣmī saṃpadaṃ vipulāṃ labhet || 5 ||
[Analyze grammar]

kimanyadbahunoktena bhūyo bhūyo varānane |
viṣṇornāmasahasraṃ tu paraṃ nirvāṇadāyakam || 6 ||
[Analyze grammar]

pūjanaṃ prathamaṃ tasya kṛtaṃ yena nareṇa tu |
saṃpūrṇaṃ pūjite viṣṇau tasya pūjā ca vārṣikī || 7 ||
[Analyze grammar]

vyagratvaṃ ca na karttavyaṃ paṭhane tu viśeṣataḥ |
yadi cetkriyate pāṭhe hyāyurvittaṃ ca naśyati || 8 ||
[Analyze grammar]

yāvaṃti bhuvi tīrthāni jaṃbudvīpeṣu sarvadā |
tāni tīrthāni tatraiva viṣṇornāmasahasrakam || 9 ||
[Analyze grammar]

tatraiva gaṃgā yamunā ca veṇī godāvarī tatra sarasvatī ca |
sarvāṇi tīrthāni vasaṃti tatra yatra sthitaṃ nāmasahasrakaṃ tat || 10 ||
[Analyze grammar]

idaṃ pavitraṃ paramaṃ bhaktānāṃ vallabhaṃ sadā |
dhyeyaṃ hi dāsabhāvena bhaktibhāvena cetasā || 11 ||
[Analyze grammar]

paraṃ sahasranāmākhyaṃ ye paṭhaṃti manīṣiṇaḥ |
sarvapāpavinirmuktāste yāṃti harisaṃnidhau || 12 ||
[Analyze grammar]

aruṇodayakāle tu ye paṭhaṃti japaṃti ca |
āyurbalaṃ ca teṣāṃ śrīrvarddhate ca dinedine || 13 ||
[Analyze grammar]

rātrau jāgaraṇe prāpte kalau bhāgavato naraḥ |
paṭhanānmuktimāpnoti yāvadiṃdrāścaturdaśa || 14 ||
[Analyze grammar]

ekaikena tu nāmnā vai harau tulasikāraṇāt |
pūjā sā caiva vijñeyā koṭiyajñaphalādhikā || 15 ||
[Analyze grammar]

mārge ca gacchamānāstu ye paṭhaṃti dvijātayaḥ |
na doṣā mārgajāsteṣāṃ bhavaṃti kila pārvati || 16 ||
[Analyze grammar]

śṛṇu devi pravakṣyāmi māhātmyaṃ keśavasya tu |
ye śṛṇvaṃti naraśreṣṭhāste puṇyāḥ puṇyarūpiṇaḥ || 17 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde sahasranāmamahimānāma dvisaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 72

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: