Padma Purana [sanskrit]
462,305 words | ISBN-13: 9789385005305
The Padma-purana Book 6 Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.
Chapter 71
[English text for this chapter is available]
ṛṣaya ūcuḥ |
sūta jīva ciraṃ sādho tvayātikaruṇātmanā |
saṃvādo hyadbhutaḥ prokto yaścāsīnnāradeśayoḥ || 1 ||
[Analyze grammar]
bhagavannāmamahimā nāradena mahātmanā |
kīdṛkśrutaḥ samākhyāhi śraddhayā śṛṇvatāṃ guro || 2 ||
[Analyze grammar]
sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve purāvṛttaṃ vadāmyaham |
yasmiñchrute dvijaśreṣṭhāḥ kṛṣṇe bhaktirvivarddhate || 3 ||
[Analyze grammar]
ekadā nārado draṣṭuṃ pitaraṃ susamāhitaḥ |
jagāma meruśikharaṃ siddhacāraṇasevitam || 4 ||
[Analyze grammar]
tatra devaṃ samāsīnaṃ brahmāṇaṃ jagatāṃ patim |
namaskṛtyābravīdviprā nārado munisattamaḥ || 5 ||
[Analyze grammar]
nārada uvāca |
nāmno'sya yāvatīśaktirvada viśveśvara prabho |
kīdṛktu nāmamahimā avyayasya mahātmanaḥ || 6 ||
[Analyze grammar]
yo'yaṃ viśveśvaraḥ sākṣādayaṃ nārāyaṇo hariḥ |
paramātmā hṛṣīkeśaḥ sarvajīveṣu saṃgataḥ || 7 ||
[Analyze grammar]
māyāvimohitāḥ sarve bhagavaṃtamadhokṣajam |
naiva jānaṃtyasāre'sminnarā mūḍhāḥ kalau yuge || 8 ||
[Analyze grammar]
brahmovāca |
asminkalau viśeṣeṇa nāmoccāraṇapūrvakam |
bhaktiḥ kāryā yathā vatsa tathā tvaṃ śrotumarhasi || 9 ||
[Analyze grammar]
dṛṣṭaṃ pareṣāṃ pāpānāmanuktānāṃ viśodhanam |
viṣṇorjiṣṇoḥ prayatnena smaraṇaṃ pāpanāśanam || 10 ||
[Analyze grammar]
mithyā jñātvā tataḥ sarvaṃ harernāmapaṭhanjapan |
sarvapāpavinirmukto yāti viṣṇoḥ paraṃpadam || 11 ||
[Analyze grammar]
ye vadaṃti narā nityaṃ harirityakṣaradvayam |
tasyoccāraṇamātreṇa vimuktāste na saṃśayaḥ || 12 ||
[Analyze grammar]
prāyaścittāni sarvāṇi kṛṣṇānusmaraṇaṃ param |
prātarniśi tathā sāyaṃ madhyāhnādiṣu saṃsmaran || 13 ||
[Analyze grammar]
nārāyaṇamavāpnoti sadyaḥ pāpakṣayaṃ naraḥ |
viṣṇusaṃsmaratā deva samastakleśasaṃkṣaye || 14 ||
[Analyze grammar]
muktiṃ prayāti svargāptistasya viṣṇostu kīrttanāt |
vāsudeve mano yasya japahomārcanādiṣu || 15 ||
[Analyze grammar]
tadakṣayaṃ vijānīyādyāvadiṃdrāścaturdaśa |
kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam || 16 ||
[Analyze grammar]
kva japo vāsudevasya muktibījamanuttamam |
tanmukhaṃ paramaṃ tīrthaṃ yatrāvarttaṃ vitanvatī || 17 ||
[Analyze grammar]
namo nārāyaṇāyeti bhāti prācī sarasvatī |
tasmādaharniśaṃ viṣṇusmaraṇātpuruṣottamaḥ || 18 ||
[Analyze grammar]
na yāti narakaṃ putra saṃkṣīṇakalikalmaṣaḥ |
satyaṃ satyaṃ punaḥ satyaṃ bhāṣitaṃ mama suvrata || 19 ||
[Analyze grammar]
nāmoccāraṇamātreṇa mahāpāpātpramucyate |
rāmarāmeti rāmeti rāmeti ca punarjapan || 20 ||
[Analyze grammar]
sa cāṃḍālo'pi pūtātmā jāyate nātra saṃśayaḥ |
kurukṣetraṃ tathā kāśī gayā vai dvārikā tathā || 21 ||
[Analyze grammar]
sarvaṃ tīrthaṃ kṛtaṃ tena nāmoccāraṇamātrataḥ |
kṛṣṇakṛṣṇeti kṛṣṇeti iti vāyo japanpaṭhan || 22 ||
[Analyze grammar]
ihalokaṃ parityajya modate viṣṇusaṃnidhau |
nṛsiṃheti mudā vipra satataṃ prajapanpaṭhan || 23 ||
[Analyze grammar]
mahāpāpātpramucyeta kalau bhāgavato naraḥ |
dhyāyankṛte yajanyajñaistretāyāṃ dvāpare'rcayan || 24 ||
[Analyze grammar]
yadāpnoti tadāpnoti kalau saṃkīrtya keśavam |
etajjñātvā nimagnāśca jagadātmani keśave || 25 ||
[Analyze grammar]
sarvapāpaparikṣīṇā yāṃti viṣṇoḥ paraṃ padam |
matsyaḥ kūrmo varāhaśca nṛsiṃho vāmanastathā || 26 ||
[Analyze grammar]
rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkī tataḥ smṛtaḥ |
ete daśāvatārāśca pṛthivyāṃ parikīrtitāḥ || 27 ||
[Analyze grammar]
eteṣāṃ nāmamātreṇa brahmahā śudhyate sadā |
prātaḥ paṭhanjapandhyāyanviṣṇornāma yathā tathā || 28 ||
[Analyze grammar]
mucyate nātra saṃdehaḥ sa vai nārāyaṇo bhavet |
sūta uvāca |
śrutvā vai nārado hyetadvismayaṃ paramaṃ gataḥ || 29 ||
[Analyze grammar]
uvāca pitaraṃ tatra kimuktaṃ devasattama |
devāḥ sahasraśaḥ saṃti rudrāḥ saṃti sahasraśaḥ || 30 ||
[Analyze grammar]
pitaraḥ saṃti śataśaḥ yakṣāśca kinnarāstathā |
bhūtāḥ pretāḥ piśācāśca ye keciddevayonayaḥ || 31 ||
[Analyze grammar]
teṣāṃ nāmnā ca māhātmyaṃ śrutaṃ dṛṣṭaṃ tathā na ca |
śrīviṣṇornāmamāhātmyaṃ yādṛśaṃ ca śrutaṃ mayā || 32 ||
[Analyze grammar]
yasya vai nāmamātreṇa mucyate nātra saṃśayaḥ |
kiṃ vai tīrthakṛte deva pṛthivyāmaṭane kṛte || 33 ||
[Analyze grammar]
yasya vai nāmamahimā śrutvā mokṣamavāpnuyāt |
tanmukhaṃ tu mahattīrthaṃ tanmukhaṃ kṣetrameva ca || 34 ||
[Analyze grammar]
yanmukhe rāmarāmeti tanmukhaṃ sarvakāmikam |
kāni vai tasya nāmāni kati vīryāṇi suvrata || 35 ||
[Analyze grammar]
tatsarvaṃ ca viśeṣeṇa mama brūhi pitāmaha |
brahmovāca |
vyāpako'yaṃ sadā viṣṇuḥ paramātmā sanātanaḥ || 36 ||
[Analyze grammar]
anādinidhanaḥ śrīmānbhūtātmā bhūtabhāvanaḥ |
yasmādahaṃ hi saṃjāto so'yaṃ viṣṇuḥ sadāvatu || 37 ||
[Analyze grammar]
so'yaṃ kālasya kālo vai so'yaṃ mama tu pūrvajaḥ |
akṣayaḥ puṃḍarīkākṣo matimānavyayaḥ pumān || 38 ||
[Analyze grammar]
śeṣaśāyī sadā viṣṇuḥ sahasraśīrṣā mahatprabhuḥ |
sarvabhūtamayaḥ sākṣādviśvarūpo janārdanaḥ || 39 ||
[Analyze grammar]
kaiṭabhārirayaṃ viṣṇurdhātā devo jagatpatiḥ |
tasyāhaṃ nāmagotraṃ ca na vedmi puruṣarṣabha || 40 ||
[Analyze grammar]
vedavādyapyahaṃ tāta nāhaṃ jñātā kadācana |
atastvaṃ gaccha devarṣe yatrāsti kila viśvarāṭ || 41 ||
[Analyze grammar]
sa ca tattvaṃ muniśreṣṭha sarvaṃ te kathayiṣyati |
sa eva puruṣaḥ śrīmānkailāsādhipatiḥ sadā || 42 ||
[Analyze grammar]
sarveṣāṃ viṣṇubhaktānāmayaṃ śreṣṭhaḥ parātparaḥ |
paṃcavaktro hyumākāṃtaḥ sarvaduḥkhanibarhaṇaḥ || 43 ||
[Analyze grammar]
viśveśvaro viśvanāthaḥ sarvadā bhaktavatsalaḥ |
tatra gaccha suraśreṣṭha tatsarvaṃ kathayiṣyati || 44 ||
[Analyze grammar]
piturvacanamākarṇya tatra gaṃtuṃ pracakrame |
vijñātuṃ nāmamāhātmyaṃ kailāsabhavanaṃ prati || 45 ||
[Analyze grammar]
yatra viśveśvaro devo nityaṃ tiṣṭhati bhūtidaḥ |
dadarśa nāradastatra devaṃ taṃ surapūjitam || 46 ||
[Analyze grammar]
kailāsaśikharāsīnaṃ devadevaṃ jagadgurum |
paṃcavaktraṃ daśabhujaṃ trinetraṃ śūlapāṇinam || 47 ||
[Analyze grammar]
kapālinaṃ sakhaṭvāṃgaṃ tīkṣṇaṃ śūlāsidhāriṇam |
pinākadhāriṇaṃ bhīmaṃ varadaṃ vṛṣavāhanam || 48 ||
[Analyze grammar]
bhasmāṃgaṃ vyālaśobhāḍhyaṃ śaśāṃkakṛtaśekharam |
nīlajīmūtasaṃkāśaṃ sūryakoṭisamaprabham || 49 ||
[Analyze grammar]
krīḍaṃtaṃ tatra deveśaṃ sāṣṭāṃgaṃ daṃḍavatpunaḥ |
taṃ dṛṣṭvā tu mahādevo vismayotphullalocanaḥ || 50 ||
[Analyze grammar]
vaiṣṇavānāṃ paraḥ śreṣṭhaḥ prāha vāḍavasattamam |
kasmādiha samāyāto vada devarṣisattama || 51 ||
[Analyze grammar]
nārada uvāca |
ekasminneva kāle tu gato'haṃ brahmaṇoṃtikam |
śrutaṃ tatra mayā deva viṣṇormāhātmyamuttamam || 52 ||
[Analyze grammar]
brahmaṇā kathitaṃ tatra mamāgre devasattama |
nāmno'sya yāvatī śaktiḥ sā śrutā brahmaṇo mukhāt || 53 ||
[Analyze grammar]
tatra pṛṣṭaṃ mayā pūrvaṃ viṣṇornāmasahasrakam |
tadāhaṃ brahmaṇā coktaṃ nāhaṃ jānāmi nārada || 54 ||
[Analyze grammar]
jānātyayaṃ mahārudrastatsarvaṃ kathayiṣyati |
mahāścaryaṃ tu saṃprāpya hyāgatastava sannidhau || 55 ||
[Analyze grammar]
asminkaliyuge ghore'lpāyuṣaścaiva mānavāḥ |
vidharmeṣu ratā nityaṃ nāmaniṣṭhā na vai punaḥ || 56 ||
[Analyze grammar]
pākhaṃḍinastathā viprā dharmeṣu viratāḥ sadā |
saṃdhyāhīna vratabhraṣṭā duṣṭā malinarūpiṇaḥ || 57 ||
[Analyze grammar]
yathā viprāstathā kṣatrā vaiśyāścaiva punaḥ punaḥ |
evaṃ śūdrāstathānye ca na vai bhāgavatā narāḥ || 58 ||
[Analyze grammar]
śūdrā dvijātibāhyāśca kalau viśveśvara prabho |
dharmādharmau na jānaṃti hitaṃ vā'hitameva vā || 59 ||
[Analyze grammar]
evaṃ jñātvā hyahaṃ svāminnāgataḥ saṃnidhau tava |
punaśca nāmamāhātmyaṃ śrutaṃ vai brahmaṇo mukhāt || 60 ||
[Analyze grammar]
tvaṃ devaḥ sarvadevānāṃ tvaṃ nātho mama sarvadā |
tripurāriśca viśvātmā dhātā tvaṃ ca punaḥ punaḥ || 61 ||
[Analyze grammar]
kathayasva prasādena viṣṇornāmasahasrakam |
saubhāgyajananaṃ puṃsāṃ paraṃ bhaktikaraṃ sadā || 62 ||
[Analyze grammar]
brāhmaṇānāṃ brahmadaṃ ca kṣatriyāṇāṃ jayapradam |
vaiśyānāṃ dhanadaṃ nityaṃ śūdrāṇāṃ sukhadāyakam || 63 ||
[Analyze grammar]
tadahaṃ śrotumicchāmi tvatsakāśānmaheśvara |
tvaṃ samartho'si bhaktānāṃ sarvadā keśavaṃ prati || 64 ||
[Analyze grammar]
kathayasva prasādena yadi gopyaṃ na suvrata |
idaṃ pavitraṃ paramaṃ sarvatīrthamayaṃ sadā || 65 ||
[Analyze grammar]
ato vai śrotumicchāmi vada viśveśvara prabho |
śrutvā nāradavākyāni vismayotphullalocanaḥ || 66 ||
[Analyze grammar]
romāṃcitastato jāto viṣṇornāmāni saṃsmaran |
īśvara uvāca |
etadgopyaṃ paraṃ brahmanviṣṇornāmasahasrakam || 67 ||
[Analyze grammar]
etacchrutvā naro vatsa na labheddurgatiṃ kvacit |
kadācicca gate kāle pārvatī māmuvāca ha || 68 ||
[Analyze grammar]
pārvatyuvāca |
kailāsādhipate mahyaṃ kathayasva yathātatham |
tvaṃ kiṃ japasi deveśa paraiśvaryasamāhitaḥ || 69 ||
[Analyze grammar]
sadā tvaṃ bhasmaliptāṃgaḥ kṛttivāsāḥ sadā katham |
jaṭādharaḥ kathaṃ jāto vada viśveśvara prabho || 70 ||
[Analyze grammar]
tvaṃ devaḥ sarvadevānāṃ tvaṃ guruḥ sarvakarmaṇām |
tvaṃ patirmama viśveśa viśvanātha jagatprabho || 71 ||
[Analyze grammar]
mahādeva uvāca |
iti pṛṣṭaṃ mama brahmanpārvatyā ca punaḥ punaḥ |
tadā sarvaṃ mayā khyātaṃ tasyāścāgre viśeṣataḥ || 72 ||
[Analyze grammar]
śṛṇu nārada vakṣyāmi yaduktaṃ pārvatīṃ prati |
yena prasanno bhagavānmuktidātā na saṃśayaḥ || 73 ||
[Analyze grammar]
mamāyaṃ tu pitā sākṣādbandhuścaiva tu sarvadā |
tasyāhaṃ sarvadā bhakto hyayaṃ mama patiḥ sadā || 74 ||
[Analyze grammar]
tadahaṃ saṃpravakṣyāmi śṛṇuṣva gadato mama |
sūta uvāca |
evamuktvā nāradāya kathayāmāsa vai dvijāḥ || 75 ||
[Analyze grammar]
umāyai yatpurā proktaṃ viṣṇornāmasahasrakam |
maheśāccaiva tatprāptaṃ kailāse nāradena vai || 76 ||
[Analyze grammar]
kadāciddaivayogena kailāsātsa samāgataḥ |
naimiṣāraṇyasaṃjñaṃ tu tīrthaṃ vai paramādbhutam || 77 ||
[Analyze grammar]
tatrasthā ṛṣayaḥ sarve dṛṣṭvā taṃ ṛṣisattamam |
pūjāṃ cakrurviśeṣeṇa nāradāya mahātmane || 78 ||
[Analyze grammar]
āgataṃ nāradaṃ jñātvā vismayotphullalocanāḥ |
puṣpavṛṣṭiṃ pracakruste vaiṣṇavā dvijasattamāḥ || 79 ||
[Analyze grammar]
pādyamarghyaṃ tataḥ kṛtvā kṛtvā cārārtikaṃ tataḥ |
nivedya phalamūlāni daṃḍavatpatitā bhuvi || 80 ||
[Analyze grammar]
ūcuśca kṛtakṛtyāḥ sma deśe hyasminmahāmune |
bhavato darśanaṃ jātaṃ pavitraṃ pāpanāśanam || 81 ||
[Analyze grammar]
tvatprasādācca deveśa purāṇāni śrutāni ca |
brahmankena prakāreṇa sarvapāpakṣayo bhavet || 82 ||
[Analyze grammar]
vinā dānena tapasā vinā tīrtha tapo makhaiḥ |
vinā dānairvinā dhyānairvinā ceṃdriyanigrahaiḥ |
vinā śāstrasamūhaiśca kathaṃ muktiravāpyate || 83 ||
[Analyze grammar]
nārada uvāca |
kailāsaśikharāsīnaṃ devadevaṃ jagadgurum |
praṇipatya mahādevaṃ paryapṛcchadumāpriyam || 84 ||
[Analyze grammar]
pārvatyuvāca |
bhagavaṃstvaṃ paro devaḥ sarvajñaḥ sarvapūjitaḥ |
sa tvamattyarcyate devairiṃdrasūryādikairapi || 85 ||
[Analyze grammar]
labhaṃte'bhimatāṃ siddhiṃ sarve'bhyarcya varapradam |
tvaṃ janmamṛtyurahitaḥ svayaṃbhūḥ sarvaśaktimān || 86 ||
[Analyze grammar]
sadā dhyāyasi kiṃ svāmindigvāsā madanāṃtakaḥ |
tapaścarasi kasmāttvaṃ jaṭilo bhasmadhūsaraḥ || 87 ||
[Analyze grammar]
kiṃ vā japasi deveśa paraṃ kautūhalaṃ hi me |
anugrāhyā yadā te'smi tattvaṃ kathaya suvratam || 88 ||
[Analyze grammar]
mahādeva uvāca |
nedaṃ kasyāpi kathitaṃ gopanīyamidaṃ mama |
kiṃtu vakṣyāmi te bhadre tvaṃ bhaktāsi priyāsi me || 89 ||
[Analyze grammar]
purā satyayuge devi viśuddhamatayo'khilāḥ |
yajaṃti viṣṇumevaikaṃ jñātvā sarveśvareśvaram || 90 ||
[Analyze grammar]
prayāṃti paramāmṛddhimaihikāmuṣmikīṃ priye |
yāṃ na prāptāḥ surāḥ sarve ṛṣayaḥ kleśasaṃyutāḥ || 91 ||
[Analyze grammar]
te tāṃ gatiṃ prapadyaṃte ye nāmakṛtaniścayāḥ |
manmukhādapi saṃśrutya devā viṣṇubahirmukhāḥ || 92 ||
[Analyze grammar]
vedaiḥ purāṇaiḥ siddhāṃtairbhinnairvibhrāṃtacetasaḥ |
niścayaṃ nādhigacchaṃti kiṃ tatvaṃ kiṃ paraṃ padam || 93 ||
[Analyze grammar]
tulāpuruṣadānādyairaśvamedhādibhirmakhaiḥ |
vārāṇasīprayāgādi tīrthasnānādibhiḥ priye || 94 ||
[Analyze grammar]
gayāśrāddhādibhiḥ pitryairvedapāṭhādibhirjapaiḥ |
tapobhirugrairniyamairyamairbhūtadayādibhiḥ || 95 ||
[Analyze grammar]
guruśuśrūṣaṇaiḥ sevyairdharmairvarṇāśramānvitaiḥ |
jñānadhyānādibhiḥ samyakcaritairjanmakoṭibhiḥ || 96 ||
[Analyze grammar]
na yāṃti tatparaṃ śreyo viṣṇuṃ sarveśvareśvaram |
sarvabhāvaiḥ samāśritya purāṇapuruṣottamam || 97 ||
[Analyze grammar]
ananyagatayo martyā bhogino'pi paraṃtape |
jñānavairāgyarahitā brahmacaryādivarjitāḥ || 98 ||
[Analyze grammar]
sarvadharmojjhitā viṣṇornāmamātraikajalpinaḥ |
sukhena yāṃ gatiṃ yāṃti na tāṃ sarve'pi dhārmikāḥ || 99 ||
[Analyze grammar]
smarttavyaḥ satataṃ viṣṇurvismartavyo na jātucit |
sarve vidhiniṣedhāḥ syuretasyaiva vidhiṃ karāḥ || 100 ||
[Analyze grammar]
kiṃtu brahmādayo devā ṛṣayaśca niraṃhasaḥ |
nirbhayaṃ viṣṇunāmnaiva yatheṣṭaṃ padamāgatāḥ || 101 ||
[Analyze grammar]
alabdhvā cātmanaḥ pūjāṃ samyagārādhito hariḥ |
mayāsmādapi ca śreṣṭhaṃ vāṃcchatāhaṃ kṛtātmanā || 102 ||
[Analyze grammar]
tataḥ sākṣājjagannātha prasanno bhaktavatsalaḥ |
aṃśāṃśenātmanaivaitānpūjayāmāsa keśavaḥ || 103 ||
[Analyze grammar]
devānpitṝndvijānhavyakavyādyaiḥ karuṇāmayaḥ |
tataḥ prabhṛti pūjyaṃte trailokye sacarācare || 104 ||
[Analyze grammar]
brahmādayaḥ surāḥ sarve prasādācchārṅgadhanvanaḥ |
māṃ covāca yathā mattaḥ pūjyaḥ śreṣṭho bhaviṣyasi || 105 ||
[Analyze grammar]
tvāmārādhya tathā śaṃbho gṛhīṣyāmi varaṃ sadā |
dvāparādau yuge bhūtvā kalayā mānuṣādiṣu || 106 ||
[Analyze grammar]
svāgamaiḥ kalpitaistvaṃ ca janānmadvimukhānkuru |
māṃ ca gopaya yena syātsṛṣṭireṣottarottarā || 107 ||
[Analyze grammar]
eṣa mohaṃ sṛjāmyāśu yojanānmohayiṣyati |
tvaṃ ca rudra mahābāho mohaśāstrāṇi kāraya || 108 ||
[Analyze grammar]
atathyāni vitathyāni darśayasva mahābhuja |
prakāśaṃ kuru cātmānamaprakāśaṃ ca māṃ kuru || 109 ||
[Analyze grammar]
tatastaṃ praṇipatyāhamavocaṃ parameśvaram |
brahmahatyā sahasrasya pāpaṃ śāmyetkathaṃcana || 110 ||
[Analyze grammar]
na punastvadavijñānaṃ kalpakoṭiśatairapi |
tasmānmayā kṛtā sparddhā pavitraḥ syāṃ kathaṃ hare || 111 ||
[Analyze grammar]
tanme kathaya goviṃda pāyaścittaṃ yadicchasi |
tataḥ prasanno bhagavānavocattattvamātmanaḥ || 112 ||
[Analyze grammar]
yenāhamadhikastasmādabhavaṃ naganaṃdini |
tameva tapasā nityaṃ bhajāmi staumi ciṃtaye || 113 ||
[Analyze grammar]
paramo viṣṇurevaikastajjñānaṃ muktisādhanam |
śāstrāṇāṃ nirṇayastveṣastadanyanmohanāya ca || 114 ||
[Analyze grammar]
dānaṃ vinā ca yā muktiḥ sāmyaṃ ca mama viṣṇunā |
tīrthādimātrato jñānaṃ mamādhikyaṃ ca viṣṇutaḥ || 115 ||
[Analyze grammar]
abhedaścāsmadādīnāṃ muktānāṃ hariṇā tathā |
ityādi sarvamohāya kathyate sati nānyathā |
tenādvitīya mahimo jagatpūjyo'smi pārvati || 116 ||
[Analyze grammar]
pārvatyuvāca |
tanme kathaya deveśa yathāhamapi śaṃkara |
sarveśvarī nirupamā tava syāṃ sadṛśī prabho || 117 ||
[Analyze grammar]
mahādeva uvāca |
sādhusādhu tvayā pṛṣṭaṃ viṣṇorbhagavataḥ priye |
nāmnāṃ sahasraṃ vakṣyāmi mukhyaṃ trailokyamuktidam || 118 ||
[Analyze grammar]
asya śrīviṣṇornāmasahasrastotrasya śrīmahādeva ṛṣiranuṣṭupacchaṃdaḥ |
hrīṃ bījaṃ śrīṃ śaktiḥ klīṃ kīlakaṃ caturvargadharmakāmārthamokṣārthe jape viniyogaḥ |
oṃvāsudevāya vidmahe mahāhaṃsāya dhīmahi |
tanno viṣṇuḥ pracodayāt aṃganyāsakaranyāsau vidhipūrvaṃ yadā paṭhet |
tatphalaṃ koṭiguṇitaṃ bhavatyeva na saṃśayaḥ || 119 ||
[Analyze grammar]
śrīvāsudevaḥ paraṃbrahma iti hṛdaye |
mūlaprakṛtiriti śiraḥ |
mahāvarāha iti śikhā |
sūryavaṃśadhvaja iti kavacam |
brahmādikāmyalalita jagadāścarya śaiśava iti netram |
yathārthakhaṃḍitāśeṣa ityastram |
namonārāyaṇāyeti nyāsaṃ sarvatra kārayet |
oṃnamonārāyaṇāya puruṣāya mahātmane |
viśuddhasatvadhiṣṇyāya mahāhaṃsāya dhīmahi |
oṃhrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ |
klīṃ kṛṣṇāya viṣṇave hrīṃ rāmāya dhīmahi tanno devaḥ pracodayāt |
kṣrauṃ nṛsiṃhāya vidmahe śrīṃ śrīkaṃṭhāya dhīmahi tanno viṣṇuḥ pracodayāt |
oṃvāsudevāya vidmahe devakīsutāya dhīmahi tannaḥ kṛṣṇaḥ pracodayāt |
oṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ |
klīṃ kṛṣṇāya goviṃdāya gopījanavallabhāya svāhā |
iti maṃtram samuccārya japedvā viṣṇumavyayam |
śrīnivāsaṃ jagannāthaṃ tasya stotraṃ paṭhetsudhīḥ || 120 ||
[Analyze grammar]
oṃvāsudevaḥ paraṃ brahma paramātmā parātparaḥ |
paraṃdhāma paraṃjyotiḥ paraṃtatvaṃ paraṃ padam || 121 ||
[Analyze grammar]
paraḥ śivaḥ parodhyeyaḥ paraṃ jñānaṃ parāgatiḥ |
paramārthaḥ paraṃśreyaḥ parānaṃdaḥ parodayaḥ || 122 ||
[Analyze grammar]
paro vyaktātparaṃ vyoma paramarddhiḥ pareśvaraḥ |
nirāmayo nirvikāro nirvikalpo nirāśrayaḥ || 123 ||
[Analyze grammar]
niraṃjano nirātaṃko nirlepo niravagrahaḥ |
nirguṇo niṣkalo'naṃto'bhayo'ciṃtyo'balocitaḥ || 124 ||
[Analyze grammar]
atīndriyo mito pāro'nīśo'nīho'vyayo'kṣayaḥ |
sarvajñaḥ sarvagaḥ sarvaḥ sarvadaḥ sarvabhāvanaḥ || 125 ||
[Analyze grammar]
sarvaśāstā sarvasākṣī pūjyaḥ sarvasya sarvadṛk |
sarvaśaktiḥ sarvasāraḥ sarvātmā sarvatomukhaḥ || 126 ||
[Analyze grammar]
sarvāvāsaḥ sarvarūpaḥ sarvādiḥ sarvaduḥkhahā |
sarvārthaḥ sarvatobhadraḥ sarvakāraṇakāraṇam || 127 ||
[Analyze grammar]
sarvātiśayitaḥ sarvādhyakṣaḥ sarvasureśvaraḥ |
ṣaḍviṃśako mahāviṣṇurmahāguhyo mahāvibhuḥ || 128 ||
[Analyze grammar]
nityodito nityayukto nityānaṃdaḥ sanātanaḥ |
māyāpatiryogapatiḥ kaivalyapatirātmabhūḥ || 129 ||
[Analyze grammar]
janmamṛtyujarātītaḥ kālātīto bhavātigaḥ |
pūrṇaḥ satyaḥ śuddhabuddhasvarūpo nityacinmayaḥ || 130 ||
[Analyze grammar]
yogapriyo yogagamyo bhavabaṃdhaikamocakaḥ |
purāṇapuruṣaḥ pratyakcaitanyaḥ puruṣottamaḥ || 131 ||
[Analyze grammar]
vedāṃtavedyo durjñeyastapatrayavivarjitaḥ |
brahmavidyāśrayo nādyaḥ svaprakāśaḥ svayaṃprabhuḥ || 132 ||
[Analyze grammar]
sarvopeya udāsīnaḥ praṇavaḥ sarvataḥ samaḥ |
sarvānavadyo duṣprāpyasturīyastamasaḥ paraḥ || 133 ||
[Analyze grammar]
kūṭasthaḥ sarvasaṃśliṣṭo vāṅmanogocarātigaḥ |
saṃkarṣaṇaḥ sarvaharaḥ kālaḥ sarvabhayaṃkaraḥ || 134 ||
[Analyze grammar]
anullaṃghyaścitragatirmahārudro durāsadaḥ |
mūlaprakṛtirānaṃdaḥ pradyumno viśvamohanaḥ || 135 ||
[Analyze grammar]
mahāmāyo viśvabījaṃ paraśaktiḥ sukhaikabhūḥ |
sarvakāmyo'natalīlaḥ sarvabhūtavaśaṃkaraḥ || 136 ||
[Analyze grammar]
aniruddhaḥ sarvajīvo hṛṣīkeśo manaḥpatiḥ |
nirupādhipriyo haṃsokṣaraḥ sarvaniyojakaḥ || 137 ||
[Analyze grammar]
brahmaprāṇeśvaraḥ sarvabhūtabhṛddehanāyakaḥ |
kṣetrajñaḥ prakṛtiḥ svāmī puruṣo viśvasūtradhṛk || 138 ||
[Analyze grammar]
aṃtaryāmī tridhāmāṃtaḥ sākṣī triguṇa īśvaraḥ |
yogigamyaḥ padmanābhaḥ śeṣaśāyī śriyaḥpatiḥ || 139 ||
[Analyze grammar]
śrīsadopāsyapādābjo nityaśrīḥ śrīniketanaḥ |
nityaṃ vakṣaḥsthalasthaśrīḥ śrīnidhiḥ śrīdharo hariḥ || 140 ||
[Analyze grammar]
vaśyaśrīrniścalaḥ śrīdo viṣṇuḥ kṣīrābdhimaṃdiraḥ |
kaustubhodbhāsitorasko mādhavo jagadārtihā || 141 ||
[Analyze grammar]
śrīvatsavakṣā niḥsīma kalyāṇaguṇabhājanaḥ |
pītāṃbaro jagannātho jagattrātā jagatpitā || 142 ||
[Analyze grammar]
jagadbaṃdhurjargatsraṣṭā jagaddhātā jagannidhiḥ |
jagadekasphuradvīryo'nahaṃvādī jaganmayaḥ || 143 ||
[Analyze grammar]
sarvāścaryamayaḥ sarvasiddhārthaḥ sarvaraṃjitaḥ |
sarvāmoghodyamo brahmarudrādyutkṛṣṭacetanāḥ || 144 ||
[Analyze grammar]
śaṃbhoḥ pitāmaho brahmapitā śakrādyadhīśvaraḥ |
sarvadevapriyaḥ sarvadevamūrtiranuttamaḥ || 145 ||
[Analyze grammar]
sarvadevaikaśaraṇaṃ sarvadevaikadaivatam |
yajñabhugyajñaphalado yajñeśo yajñabhāvanaḥ || 146 ||
[Analyze grammar]
yajñatrātā yajñapumānvanamālī dvijapriyaḥ |
dvijaikamānado vipra kuladevo surāṃtakaḥ || 147 ||
[Analyze grammar]
sarvaduṣṭāṃtakṛtsarvasajjanānanyapālakaḥ |
saptalokaikajaṭharaḥ saptalokaikamaṃḍanaḥ || 148 ||
[Analyze grammar]
sṛṣṭisthityaṃtakṛccakrī śārṅgadhanvā gadādharaḥ |
śaṃkhabhṛnnaṃdakī padmapāṇirgaruḍavāhanaḥ || 149 ||
[Analyze grammar]
anirdeśyavapuḥ sarvapūjyastrailokyapāvanaḥ |
anaṃtakīrtirniḥsīma pauruṣaḥ sarvamaṃgalaḥ || 150 ||
[Analyze grammar]
sūryakoṭipratīkāśo yamakoṭidurāsadaḥ |
mayakoṭijagatsraṣṭā vāyukoṭimahābalaḥ || 151 ||
[Analyze grammar]
koṭīṃdu jagadānaṃdī śaṃbhukoṭimaheśvaraḥ |
kaṃdarpakoṭilāvaṇyo durgakoṭyarimardanaḥ || 152 ||
[Analyze grammar]
samudrakoṭigaṃbhīrastīrthakoṭi samāhvayaḥ |
kuberakoṭi lakṣmīvāñchakrakoṭi vilāsavān || 153 ||
[Analyze grammar]
himavatkoṭiniṣkaṃpaḥ koṭibrahmāṃḍavigrahaḥ |
koṭyaśvamedhapāpaghno yajñakoṭisamārcanaḥ || 154 ||
[Analyze grammar]
sudhākoṭisvāsthyahetuḥ kāmadhukkoṭikāmadaḥ |
brahmavidyākoṭirūpaḥ śipiviṣṭaḥ śuciśravāḥ || 155 ||
[Analyze grammar]
viśvaṃbharastīrthapādaḥ puṇyaśravaṇakīrtanaḥ |
ādidevo jagajjaitro mukuṃdaḥ kālanemihā || 156 ||
[Analyze grammar]
vaikuṃṭho'naṃtamāhātmyo mahāyogeśvarotsavaḥ |
nityatṛptolasadbhāvo niḥśaṃko narakāṃtakaḥ || 157 ||
[Analyze grammar]
dīnānāthaikaśaraṇaṃ viśvaikavyasanāpahaḥ |
jagatkṛpākṣamo nityaṃ kṛpāluḥ sajjanāśrayaḥ || 158 ||
[Analyze grammar]
yogeśvaraḥ sadodīrṇo vṛddhikṣayavivarjitaḥ |
adhokṣajo viśvaretāḥ prajāpati śatādhipaḥ || 159 ||
[Analyze grammar]
śakrabrahmārcitapadaḥ śaṃbhubrahmordhvadhāmagaḥ |
sūryasomekṣaṇo viśvabhoktā sarvasya pāragaḥ || 160 ||
[Analyze grammar]
jagatseturdharmasetudharo viśvadhuraṃdharaḥ |
nirmamo'khilalokeśo niḥsaṃgo'dbhutabhogavān || 161 ||
[Analyze grammar]
vaśyamāyo vaśyaviśvo viṣvaksenaḥ surottamaḥ |
sarvaśreyaḥ patirdivyānarghyabhūṣaṇabhūṣitaḥ || 162 ||
[Analyze grammar]
sarvalakṣaṇalakṣaṇyaḥ sarvadaityeṃdradarpahā |
samastadevasarvasvaṃ sarvadaivata nāyakaḥ || 163 ||
[Analyze grammar]
samastadevakavacaṃ sarvadevaśiromaṇiḥ |
samastadevatādurgaḥ prapannāśanipaṃjaraḥ || 164 ||
[Analyze grammar]
samastabhayahṛnnāmā bhagavānviṣṭaraśravāḥ |
vibhuḥ sarvahitodarko hatāriḥ svargatipradaḥ || 165 ||
[Analyze grammar]
sarvadaivatajīveśo brāhmaṇādiniyojakaḥ |
brahmaśaṃbhuḥ parārdhāyurbrahmajyeṣṭhaḥ śiśuḥ svarāṭ || 166 ||
[Analyze grammar]
virāḍbhaktaparādhīnaḥ stutyaḥ stotrārthasādhakaḥ |
parārthakarttākṛtyajñaḥ svārthakṛtya sadojjhitaḥ || 167 ||
[Analyze grammar]
sadānaṃdaḥ sadābhadraḥ sadāśāṃtaḥ sadāśivaḥ |
sadāpriyaḥ sadātuṣṭaḥ sadāpuṣṭaḥ sadārcitaḥ || 168 ||
[Analyze grammar]
sadāpūto pāvanāgryo vedaguhyo vṛṣākapiḥ |
sahasranāmā triyugaścaturmūrtiścaturbhujaḥ || 169 ||
[Analyze grammar]
bhūtabhavyabhavannātho mahāpuruṣapūrvajaḥ |
nārāyaṇo muṃjakeśaḥ sarvayogaviniḥsṛtaḥ || 170 ||
[Analyze grammar]
vedasāro yajñasāraḥ sāmasārastaponidhiḥ |
sādhyaḥ śreṣṭhaḥ purāṇarṣiḥ niṣṭhā śāṃtiḥ parāyaṇaḥ || 171 ||
[Analyze grammar]
śivatriśūlavidhvaṃsī śrīkaṃṭhaikavarapradaḥ |
naraḥ kṛṣṇo harirdharmanaṃdano dharmajīvanaḥ || 172 ||
[Analyze grammar]
ādikarttā sarvasatyaḥ sarvastrīratnadarpahā |
trikālajita kaṃdarppa urvaśīsṛṅmunīśvaraḥ || 173 ||
[Analyze grammar]
ādyaḥ kavirhayagrīvaḥ sarvavāgīśvareśvaraḥ |
sarvadevamayo brahmā gururvāgīśvarīpatiḥ || 174 ||
[Analyze grammar]
anaṃtavidyāprabhavo mūlāvidyāvināśakaḥ |
sarvajñado jagajjāḍyanāśako madhusūdanaḥ || 175 ||
[Analyze grammar]
anekamaṃtrakoṭīśaḥ śabdabrahmaikapāragaḥ |
ādividvānvedakarttā vedātmā śrutisāgaraḥ || 176 ||
[Analyze grammar]
brahmārthavedaharaṇaḥ sarvavijñānajanmabhūḥ |
vidyārājo jñānamūrttirjñānasiṃdhurakhaṃḍadhīḥ || 177 ||
[Analyze grammar]
matsyadevo mahāśṛṃgo jagadbījabahitradṛk |
līlāvyāptākhilāṃbhodhiścaturvedapravarttakaḥ || 178 ||
[Analyze grammar]
ādikūrmo'khilādhārastṛṇīkṛtajagadbharaḥ |
amarīkṛtadevaughaḥ pīyūṣotpattikāraṇam || 179 ||
[Analyze grammar]
ātmādhāro dharādhāro yajñāṃgo dharaṇīdharaḥ |
hiraṇyākṣaharaḥ pṛthvīpatiḥ śrāddhādikalpakaḥ || 180 ||
[Analyze grammar]
samastapitṛbhītighnaḥ samastapitṛjīvanam |
havyakavyaikabhukhavyakavyaikaphaladāyakaḥ || 181 ||
[Analyze grammar]
romāṃtarlīnajaladhiḥ kṣobhitāśeṣasāgaraḥ |
mahāvarāho yajñaghnadhvaṃsako yajñikāśrayaḥ || 182 ||
[Analyze grammar]
śrīnṛsiṃho divyasiṃhaḥ sarvāniṣṭārthaduḥkhahā |
ekavīro'dbhutabalo yaṃtramaṃtraikabhaṃjanaḥ || 183 ||
[Analyze grammar]
brahmādiduḥsahajyotiryugāṃtāgryatibhīṣaṇaḥ |
koṭivajrādhikanakho jagadduṣprekṣyamūrtidhṛk || 184 ||
[Analyze grammar]
mātṛcakrapramathano mahāmātṛgaṇeśvaraḥ |
aciṃtyāmoghavīryāḍhyaḥ samastāsuraghasmaraḥ || 185 ||
[Analyze grammar]
hiraṇyakaśipuchedī kālaḥ saṃkarṣaṇīpatiḥ |
kṛtāṃtavāhanāsahyaḥ samastabhayanāśanaḥ || 186 ||
[Analyze grammar]
sarvavighnāṃtakaḥ sarvasiddhidaḥ sarvapūrakaḥ |
samastapātakadhvaṃsī siddhamaṃtrādhikāhvayaḥ || 187 ||
[Analyze grammar]
bhairaveśo harārtighnaḥ kālakoṭidurāsadaḥ |
daityagarbhaśrāvināmāsphuṭadr brahmāṃḍagarjitaḥ || 188 ||
[Analyze grammar]
smṛtamātrākhilatrātā'dbhutarūpo mahāhariḥ |
brahmacaryaśiraḥ piṃḍī dikpālo'rddhāṃgabhūṣaṇaḥ || 189 ||
[Analyze grammar]
dvādaśārkaśirodāmā rudraśīrṣaikanūpuraḥ |
yoginīgrastagirajā trātābhairavatarjakaḥ || 190 ||
[Analyze grammar]
vīracakreśvaro'tyugro'pamāriḥ kālaśaṃbaraḥ |
krodheśvaro rudracaṃḍī parivārādiduṣṭabhuk || 191 ||
[Analyze grammar]
sarvākṣobhyo mṛtyumṛtyuḥ kālamṛtyunivarttakaḥ |
asādhyasarvarogaghnaḥ sarvadurgrahasaumyakṛt || 192 ||
[Analyze grammar]
gaṇeśakoṭidarpaghno duḥsahāśeṣagotrahā |
devadānavadurdarśo jagadbhayadabhīṣaṇaḥ || 193 ||
[Analyze grammar]
samastadurgatitrātā jagadbhakṣakabhakṣakaḥ |
ugraśoṃbaramārjāraḥ kālamūṣakabhakṣakaḥ |
anaṃtāyudhadordaṃḍī nṛsiṃho vīrabhadrajit || 194 ||
[Analyze grammar]
yoginīcakraguhyeśaḥ śakrāri paśumāṃsabhuk |
rudro nārāyaṇo meṣarūpa śaṃkaravāhanaḥ || 195 ||
[Analyze grammar]
meṣarūpaśivatrātā duṣṭaśaktisahasrabhuk |
tulasīvallabho vīro vāmācāro'khileṣṭadaḥ || 196 ||
[Analyze grammar]
mahāśivaḥ śivārūḍho bhairavaikakapāladhṛk |
killīcakreśvaraḥ śakra divyamohanarūpadaḥ || 197 ||
[Analyze grammar]
gaurīsaubhāgyado māyānidhīrmāyābhayāpahaḥ |
brahmatejomayo brahmaśrīmayaśca trayīmayaḥ || 198 ||
[Analyze grammar]
subrahmaṇyo balidhvaṃsī vāmano'ditiduḥkhahā |
upeṃdro nṛpatirviṣṇuḥ kaśyapānvayamaṃḍanaḥ || 199 ||
[Analyze grammar]
balisvarājyadaḥ sarvadevaviprānnado'cyutaḥ |
urukramastīrthapādastripadasthastrivikramaḥ || 200 ||
[Analyze grammar]
vyomapādaḥ svapādāṃbhaḥ pavitritajagattrayaḥ |
brahmeśādyabhivaṃdyāṃghrirdrutadharmāṃghridhāvanaḥ || 201 ||
[Analyze grammar]
aciṃtyādbhutavistāro viśvavṛkṣo mahābalaḥ |
rāhumūrdhāparāṃgacchidbhṛgupatnīśiroharaḥ || 202 ||
[Analyze grammar]
pāpatrastaḥ sadāpuṇyo daityāśānityakhaṃḍanaḥ |
pūritākhiladevāśo viśvārthaikāvatārakṛt || 203 ||
[Analyze grammar]
svamāyānityaguptātmā bhaktacintāmaṇiḥ sadā |
varadaḥ kārttavīryādi rājarājyaprado'naghaḥ || 204 ||
[Analyze grammar]
viśvaślāghyāmitācāro dattātreyo munīśvaraḥ |
parāśaktisadāśliṣṭo yogānaṃdaḥ sadonmadaḥ || 205 ||
[Analyze grammar]
samasteṃdrāritejohṛtparamāmṛtapadmapaḥ |
anusūyāgarbharatnaṃ bhogamokṣasukhapradaḥ || 206 ||
[Analyze grammar]
jamadagnikulādityo reṇukādbhutaśaktikṛt |
mātṛhatyādinirlepaḥ skaṃdajidviprarājyadaḥ || 207 ||
[Analyze grammar]
sarvakṣatrāṃtakṛdvīradarpahā kārttavīryajit |
saptadvīpāvatīdātā śivārcaka yaśapradaḥ || 208 ||
[Analyze grammar]
bhīmaḥ paraśurāmaśca śivācāryaikaviśvabhuk |
śivākhilajñānakośo bhīṣmācāryo'gnidaivataḥ || 209 ||
[Analyze grammar]
droṇācāryagururviśvajaitradhanvākṛtāṃtajit |
advitīyatapomūrttirbrahmacaryaikadakṣiṇaḥ || 210 ||
[Analyze grammar]
manuḥśreṣṭhaḥ satāṃseturmahīyānvṛṣabho virāṭ |
ādirājaḥ kṣitipitā sarvaratnaikadohakṛt || 211 ||
[Analyze grammar]
pṛthurjanmādyekadakṣo gīḥ śrīḥ kīrtiḥ svayaṃvṛtaḥ |
jagadvṛttipradaścakravarttiśreṣṭhodvayāstradhṛk || 212 ||
[Analyze grammar]
sanakādimuniprāpya bhagavadbhaktivarddhanaḥ |
varṇāśramādidharmāṇāṃ karttā vaktā pravarttakaḥ || 213 ||
[Analyze grammar]
sūryavaṃśadhvajo rāmo rāghavaḥ sadguṇārṇavaḥ |
kākutstho vīrarāḍrājā rājadharmadhuraṃdharaḥ || 214 ||
[Analyze grammar]
nityasvasthāśrayaḥ sarvabhadra grāhī śubhaikadṛk |
nararatnaṃ ratnagarbho dharmādhyakṣo mahānidhiḥ |
sarvaśreṣṭhāśrayaḥ sarvaśāstrārthagrāmavīryavān || 215 ||
[Analyze grammar]
jagadvaśo dāśarathiḥ sarvaratnāśrayo nṛpaḥ |
samastadharmasūḥ sarvadharmadraṣṭā'khilāghahā || 216 ||
[Analyze grammar]
atīṃdro jñānavijñānapāradaśca kṣamāṃbudhiḥ |
sarvaprakṛṣṭaśiṣṭeṣṭo harṣaśokādyanākulaḥ |
pitrājñātyaktasāmrājyaḥ sapannodayanirbhayaḥ || 217 ||
[Analyze grammar]
guhadeśārpitaiśvaryaḥ śivasparddhājaṭādharaḥ |
citrakūṭāptaratnādrirjagadīśo vanecaraḥ || 218 ||
[Analyze grammar]
yatheṣṭāmoghasarvāstro deveṃdratanayākṣihā |
brahmeṃdradinataiṣīko mārīcaghno virādhahā || 219 ||
[Analyze grammar]
brahmaśāpahatāśeṣa daṃḍakāraṇyapāvanaḥ |
caturdaśasahasrogra rakṣoghnaikaśaraikadhṛk || 220 ||
[Analyze grammar]
kharāristriśirohaṃtā dūṣaṇaghno janārdanaḥ |
jaṭāyuṣo'gnigatido'gastyasarvasva maṃtrarāṭ || 221 ||
[Analyze grammar]
līlādhanuḥ koṭyapāstaduṃdubhyasthimahācayaḥ |
saptatālavyadhākṛṣṭa dhvastapātāladānavaḥ || 222 ||
[Analyze grammar]
sugrīvarājyado hīnamanasaivābhayapradaḥ |
hanumadrudramukhyeśa samastakapidehabhṛt || 223 ||
[Analyze grammar]
sanāgadaityabāṇaikavyākulīkṛtasāgaraḥ |
samlecchakoṭibāṇaikaśuṣkanirdagdhasāgaraḥ || 224 ||
[Analyze grammar]
samudrādbhutapūrvaika baṃdhaseturyaśonidhiḥ |
asādhyasādhako laṃkāsamūlotkarṣadakṣiṇaḥ || 225 ||
[Analyze grammar]
varadṛptajagacchalya paulastyakulakṛṃtanaḥ |
rāvaṇighnaḥ prahastacchitkuṃbhakarṇabhidugrahā || 226 ||
[Analyze grammar]
rāvaṇaikaśiraścchettā niḥśaṃkeṃdraikarājyadaḥ |
svargāsvargatvavicchedī deveṃdrāniṃdratāharaḥ || 227 ||
[Analyze grammar]
rakṣo devatvahṛddharmā dharmatvaghnaḥ puruṣṭutaḥ |
natimātradaśāsyārirdattarājyavibhīṣaṇaḥ || 228 ||
[Analyze grammar]
sudhāvṛṣṭimṛtāśeṣa svasainyojjīvanaikakṛt |
devabrāhmaṇanāmaika dhātā sarvāmarārcitaḥ || 229 ||
[Analyze grammar]
brahmasūryeṃdrarudrādi vṛṃdārpitasatīpriyaḥ |
ayodhyākhilarājanyaḥ sarvabhūtamanoharaḥ || 230 ||
[Analyze grammar]
svāmitulyakṛpādaṃḍo hīnotkṛṣṭaikasatpriyaḥ |
svapakṣādinyāyadarśī hīnārthādhikasādhakaḥ || 231 ||
[Analyze grammar]
vyādhavyājānucitakṛttārakokhilatulyakṛt |
pārvatyādhikyamuktātmā priyātyaktaḥ smarārijit || 232 ||
[Analyze grammar]
sākṣātkuśalavacchadmeṃdrāditāto'parājitaḥ |
kośaleṃdro vīrabāhuḥ satyārtha tyaktasodaraḥ || 233 ||
[Analyze grammar]
śarasaṃdhānanirdhūta dharaṇīmaṃḍalodayaḥ |
brahmādikāmyasāṃnidhyasanāthīkṛtadaivataḥ || 234 ||
[Analyze grammar]
brahmalokāptacāṃḍālādyaśeṣaprāṇisārthakaḥ |
svanītagardabhāśvādiścirāyodhyāvanaikakṛt || 235 ||
[Analyze grammar]
rāmadvitīyaḥ saumitrirlakṣmaṇaḥ prahateṃdrajit |
viṣṇubhaktāptarāmāṃghripādukārājyanirvṛtaḥ || 236 ||
[Analyze grammar]
bharato'sahyagaṃdharvakoṭighno lavaṇāṃtakaḥ |
śatrughno vaidyarājāyurvedagarbhauṣadhīpatiḥ || 237 ||
[Analyze grammar]
nityāmṛtakaro dhanvaṃtariryajño jagaddharaḥ |
sūryārighnaḥ surājīvo dakṣiṇeśo dvijapriyaḥ || 238 ||
[Analyze grammar]
chinnamūrdhāyadeśārkaḥ śeṣāṃgasthāpitāmaraḥ |
viśvārthāśeṣakadrāstra śiracchedākṣatākṛtiḥ || 239 ||
[Analyze grammar]
vājapeyādināmāgnirvedadharmaparāyaṇaḥ |
śvetadvīpapatiḥ sāṃkhyapraṇetā sarvasiddhirāṭ || 240 ||
[Analyze grammar]
viśvaprakāśitajñānayogamohatamisrahā |
devahūtyātmajaḥ siddhaḥ kapilaḥ kardamātmajaḥ || 241 ||
[Analyze grammar]
yogasvāmī dhyānabhaṃga sagarātmajabhasmakṛt |
dharmo vṛṣendraḥ surabhīpatiḥ śuddhātmabhāvitaḥ || 242 ||
[Analyze grammar]
śaṃbhustripuradāhaikasthairthaviśvarathodvahaḥ |
bhaktaśaṃbhujito daityāmṛtavāpīsamastapaḥ || 243 ||
[Analyze grammar]
mahāpralayaviśvaikadvitīyākhilanāgarāṭ |
śeṣadevaḥ sahasrākṣaḥ sahasrāsya śirobhujaḥ || 244 ||
[Analyze grammar]
phaṇāmaṇikaṇākārayojitābdhyaṃbudakṣitiḥ |
kālāgnirudrajanako muśalāstro halāyudhaḥ || 245 ||
[Analyze grammar]
nīlāṃbaro vāruṇīśo manovākkāyadoṣahā |
asaṃtoṣo dṛṣṭimātrapātitaikadaśānanaḥ || 246 ||
[Analyze grammar]
balisaṃyamano ghoro rauhiṇeyaḥ pralaṃbahā |
muṣṭikaghno dvividahā kāliṃdīkarṣaṇo balaḥ || 247 ||
[Analyze grammar]
revatīramaṇaḥ pūrvabhaktikhedācyutāgrajaḥ |
devakīvasudevāhva kaśyapāditinaṃdanaḥ || 248 ||
[Analyze grammar]
vārṣṇeyaḥ sātvatāṃ śreṣṭhaḥ śauriryadukulodvahaḥ |
narākṛtiḥ paraṃbrahma savyasācī varapradaḥ || 249 ||
[Analyze grammar]
brahmādikāmyalālitya jagadāścarya śaiśavaḥ |
pūtanāghnaḥ śakaṭabhidyamalārjunabhaṃjanaḥ || 250 ||
[Analyze grammar]
vātāsurāriḥ keśighno dhenukārirgavīśvaraḥ |
dāmodaro gopadevo yaśodānaṃdadāyakaḥ || 251 ||
[Analyze grammar]
kālīyamardanaḥ sarvagopagopījanapriyaḥ |
līlāgovarddhanadharo goviṃdo gokulotsavaḥ || 252 ||
[Analyze grammar]
ariṣṭamathanaḥ kāmonmattagopīvimuktidaḥ |
sadyaḥ kuvalayāpīḍaghātī cāṇūramardanaḥ || 253 ||
[Analyze grammar]
kaṃsārirugrasenādirājyavyāpāritāparaḥ |
sudharmāṃkitabhūrloko jarāsaṃdhabalāṃtakaḥ || 254 ||
[Analyze grammar]
tyaktabhagnajarāsaṃdho bhīmasenayaśaḥpradaḥ |
sāṃdīpanamṛtāpatyadātā kālāṃtakādijit || 255 ||
[Analyze grammar]
samastanārakitrātā sarvabhūpatikoṭijit |
rukmiṇīramaṇo rukmiśāsano narakāṃtakaḥ || 256 ||
[Analyze grammar]
samastasuṃdarīkāṃto murārirgaruḍadhvajaḥ |
ekākījitarudrārka marudādyakhileśvaraḥ || 257 ||
[Analyze grammar]
deveṃdradarpahā kalpadrumālaṃkṛtabhūtalaḥ |
bāṇabāhusahacchinnaṃ nadyādigaṇakoṭijit || 258 ||
[Analyze grammar]
līlājita mahādevo mahādevaikapūjitaḥ |
iṃdrārthārjunanirbhaṃga jayadaḥ pāṃḍavaikadhṛk || 259 ||
[Analyze grammar]
kāśirājaśiraśchettā rudraśaktyaikamardanaḥ |
viśveśvaraprasādākṣaḥ kāśīrājasutārdanaḥ || 260 ||
[Analyze grammar]
śaṃbhupratijñāvidhvaṃsī kāśīnirdagdhanāyakaḥ |
kāśīśagatakoṭighno lokaśikṣādvijārcakaḥ || 261 ||
[Analyze grammar]
yuvatīvratayovaśyaḥ purāśivavarapradaḥ |
śaṃkaraikapratiṣṭhādhṛksvāṃśa śaṃkarapūjakaḥ || 262 ||
[Analyze grammar]
śivakanyāvratapatiḥ kṛṣṇarūpa śivārihā |
mahālakṣmīvapurgaurītrātā vaidalavṛtrahā || 263 ||
[Analyze grammar]
svadhāmamucukuṃdaikaniṣkālayavaneṣṭakṛt |
yamunāpatirānīta parilīnadvijātmajaḥ || 264 ||
[Analyze grammar]
śrīdāmaraṃkabhaktārthabhūmyānīteṃdravaibhavaḥ |
durvṛttaśiśupālaikamuktido dvārakeśvaraḥ || 265 ||
[Analyze grammar]
ācāṃḍāladikaprāpya dvārakānidhikoṭikṛt |
akrūroddhavamukhyaikabhaktasvacchaṃdamuktidaḥ || 266 ||
[Analyze grammar]
sabālastrījalakrīḍāmṛtavāpīkṛtārṇavaḥ |
brahmāstradagdhagarbhastha parīkṣijjīvanaikakṛt || 267 ||
[Analyze grammar]
parilīnadvijasutānetā'rjunamadāpahaḥ |
gūḍhamudrākṛtigrasta bhīṣmādyakhilakauravaḥ || 268 ||
[Analyze grammar]
yathārthakhaṃḍitāśeṣa divyāstrapārthamohahṛt |
garbhaśāpachaladhvastayādevorvī bhayāpahaḥ || 269 ||
[Analyze grammar]
jarāvyādhārigatidaḥ smṛtimātrākhileṣṭadaḥ |
kāmadevo ratipatirmanmathaḥ śaṃbarāṃtakaḥ || 270 ||
[Analyze grammar]
anaṃgo jitagaurīśo ratikāṃtaḥ sadepsitaḥ |
puṣpeṣurviśvavijayi smaraḥ kāmeśvarīpriyaḥ || 271 ||
[Analyze grammar]
uṣāpatirviśvaketurviśvadṛpto'dhipūruṣaḥ |
caturātmā caturvyūhaścaturyugavidhāyakaḥ || 272 ||
[Analyze grammar]
caturvedaikaviśvātmā sarvotkṛṣṭāṃśakoṭiśaḥ |
āśramātmā purāṇarṣirvyāsaḥ śākhāsahasrakṛt || 273 ||
[Analyze grammar]
mahābhāratanirmātā kavīṃdro bādarāyaṇaḥ |
kṛṣṇadvaipāyanaḥ sarvapuruṣārthaikabodhakaḥ || 274 ||
[Analyze grammar]
vedāṃtakartā brahmaikavyaṃjakaḥ puruvaṃśakṛt |
buddho dhyānajitāśeṣa devadevo jagatpriyaḥ || 275 ||
[Analyze grammar]
nirāyudho jagajjaitraḥ śrīdharo duṣṭamohanaḥ |
daityavedabahiḥkarttā vedārthaśrutigopakaḥ || 276 ||
[Analyze grammar]
śauddhodanirdaṣṭadṛṣṭiḥ sukhadaḥ sadasaspatiḥ |
yathāyogyākhilakṛpaḥ sarvaśūnyo'khileṣṭadaḥ || 277 ||
[Analyze grammar]
catuṣkoṭipṛthaktatvaṃ prajñāpāramiteśvaraḥ |
pākhaṃḍavedamārgeśaḥ pākhaṃḍaśrutigopakaḥ || 278 ||
[Analyze grammar]
kalkī viṣṇuyaśaḥputraḥ kalikālavilopakaḥ |
samastamlecchaduṣṭaghnaḥ sarvaśiṣṭadvijātikṛt || 279 ||
[Analyze grammar]
satyapravarttako deva dvijadīrghakṣudhāpahaḥ |
aśvavārādi revaṃtaḥ pṛthvīdurgatināśanaḥ || 280 ||
[Analyze grammar]
sadyaḥ kṣmā'naṃtalakṣmīkṛnnaṣṭaniḥśeṣadharmavit |
anaṃtasvarṇayogaika hemapūrṇākhiladvijaḥ || 281 ||
[Analyze grammar]
asādhyaikajagacchāstā viśvavaṃdyo jayadhvajaḥ |
ātmatatvādhipaḥ kartṛśreṣṭho vidhirumāpatiḥ || 282 ||
[Analyze grammar]
bhartṛśreṣṭhaḥ prajeśāgryo marīcirjanakāgraṇīḥ |
kaśyapo devarājeṃdraḥ prahlādo daityarāṭśaśī || 283 ||
[Analyze grammar]
nakṣatreśo ravistejaḥ śreṣṭhaḥ śukraḥ kavīśvaraḥ |
maharṣirāṭbhṛgurviṣṇurādityeśo balisvarāṭ || 284 ||
[Analyze grammar]
vāyurvahniḥ śuciḥ śreṣṭhaḥ śaṃkaro rudrarāṭguruḥ |
vidvattamaścitraratho gaṃdharvāgryokṣarottamaḥ || 285 ||
[Analyze grammar]
varṇādiragryastrīgaurīśaktyāgryāśīśca nāradaḥ |
devarṣirāṭpāṃḍavāgryo'rjunovādaḥ pravādarāṭ || 286 ||
[Analyze grammar]
pavanaḥ pavaneśāno varuṇo yādasāṃ patiḥ |
gaṃgātīrthottamodyūtaṃ chalakāgryaṃ varauṣadham || 287 ||
[Analyze grammar]
annaṃ sudarśano'strāgryaṃ vajraṃ praharaṇottamam |
uccaiḥśravāvājirāja airāvataibheśvaraḥ || 288 ||
[Analyze grammar]
aruṃdhatyekapatnīśo hyaśvattho'śeṣavṛkṣarāṭ |
adhyātmavidyāvidyāgryaḥ praṇavacchaṃdasāṃ varaḥ || 289 ||
[Analyze grammar]
merurgiripatirmārgo māsāgryaḥ kālasattamaḥ |
dinādyātmā pūrvasiddhaḥ kapilaḥ sāmavedarāṭ || 290 ||
[Analyze grammar]
tārkṣyaḥ khageṃdra ṛtvagryo vasaṃtaḥ kalpapādapaḥ |
dātṛśreṣṭhaḥ kāmadhenurārtighnāgrya suhṛttamaḥ || 291 ||
[Analyze grammar]
ciṃtāmaṇirguruśreṣṭho mātā hitatamaḥ pitā |
siṃho mṛgeṃdro nāgeṃdro vāsukirnṛvaro nṛpa || 292 ||
[Analyze grammar]
varṇeśo brāhmaṇaścetaḥ karuṇāgryaṃ namonamaḥ |
ityetadvāsudevasya viṣṇornāmasahasrakam || 293 ||
[Analyze grammar]
sarvāparādhaśamanaṃ paraṃ bhaktivivarddhanam |
akṣayaṃ brahmalokādi sarvasvargaikasādhanam || 294 ||
[Analyze grammar]
viṣṇulokaikasopānaṃ sarvaduḥkhavināśanam |
samastasukhadaṃ sadyaḥ paraṃ nirvāṇadāyakam || 295 ||
[Analyze grammar]
kāmakrodhādiniḥśeṣamanomalaviśodhanam |
śāṃtidaṃ pāvanaṃ nṝṇāṃ mahāpātakināmapi || 296 ||
[Analyze grammar]
sarveṣāṃ prāṇināmāśu sarvābhīṣṭaphalapradam |
samastavighnaśamanaṃ sarvāriṣṭavināśanam || 297 ||
[Analyze grammar]
ghoraduḥkhapraśamanaṃ tīvradāridryanāśanam |
ṛṇatrayāpahaṃ guhyaṃ dhanadhānyayaśaskaram || 298 ||
[Analyze grammar]
sarvaiśvaryapradaṃ sarvasiddhidaṃ sarvadharmadam |
tīrthayajñatapodānavratakoṭiphalapradam || 299 ||
[Analyze grammar]
jagajjāḍyapraśamanaṃ sarvavidyāpavarttakam |
rājyadaṃ bhraṣṭarājyānāṃ rogiṇāṃ sarvarogahṛt || 300 ||
[Analyze grammar]
vaṃdhyānāṃ sutadaṃ cāyuḥkṣīṇānāṃ jīvitapradam |
bhūtagrahaviṣadhvaṃsi grahapīḍāvināśanam || 301 ||
[Analyze grammar]
māṃgalyaṃ puṇyamāyuṣyaṃ śravaṇātpaṭhanājjapāt |
sakṛdasyākhilāvedāḥ sāṃgā maṃtrāśca koṭiśaḥ || 302 ||
[Analyze grammar]
purāṇaśāstrasmṛtayaḥ śrutā syuḥ paṭhitāstathā |
japtvā caikākṣaraṃ ślokaṃ pādaṃ vā paṭhati priye || 303 ||
[Analyze grammar]
nityaṃ sidhyati sarveṣṭamacirātkimutākhilam |
nānena sadṛśaṃ sadyaḥ pratyayaṃ sarvakarmasu || 304 ||
[Analyze grammar]
idaṃ bhadre tvayā gopyaṃ pāṭhyaṃ svārthaikasiddhaye |
nāvaiṣṇavāya dātavyaṃ vikalpopahatātmane || 305 ||
[Analyze grammar]
bhaktiśraddhāvihīnāya viṣṇusāmānyadarśine |
deyaṃ putrāya śiṣyāya suhṛde hitakāmyayā || 306 ||
[Analyze grammar]
matprasādādṛtenedaṃ grahīṣyaṃtyalpamedhasaḥ |
kalau sadyaḥ phalaṃ kalpagrāmaṃ neṣyati nāradaḥ || 307 ||
[Analyze grammar]
lokānāṃ bhāgyahīnānāṃ yena duḥkhaṃ vinaśyati |
dvitreṣu vaiṣṇaveṣvetadāryāvarte bhaviṣyati || 308 ||
[Analyze grammar]
nāsti viṣṇoḥ paraṃ dhāma nāsti viṣṇoḥ paraṃ tapaḥ |
nāsti viṣṇoḥ paro dharmo nāsti maṃtro hyavaiṣṇavaḥ || 309 ||
[Analyze grammar]
nāsti viṣṇoḥ paraṃ satyaṃ nāsti viṣṇoḥ paro makhaḥ |
nāsti viṣṇoḥ paraṃ dhyānaṃ nāsti viṣṇoḥ parā gatiḥ || 310 ||
[Analyze grammar]
kiṃ tasya bahubhirmaṃtraiḥ śāstrairvā rbahuvistaraiḥ |
vājapeyasahasrairvā bhaktiryasya janārdane || 311 ||
[Analyze grammar]
sarvatīrthamayo viṣṇuḥ sarvaśāstramayaḥ prabhuḥ |
sarvakratumayo viṣṇuḥ satyaṃ satyaṃ vadāmyaham |
ābrahmasārasarvasvaṃ sarvametanmayoditam || 312 ||
[Analyze grammar]
pārvatyuvāca |
dhanyāsmyanugṛhītāsmi kṛtārthāsmi jagatpate |
yanmayedaṃ śrutaṃ stotraṃ tvadrahasyaṃ sudurlabham || 313 ||
[Analyze grammar]
aho bata mahatkaṣṭaṃ samastaduḥkhahe harau |
vidyamāne'pi deveśe mūḍhāḥ kliśyaṃti saṃsṛtau || 314 ||
[Analyze grammar]
yamuddiśya sadā nāthaṃ maheśo'pi digaṃbaraḥ |
jaṭilo bhasmaliptāṃgo tapasvī vīkṣyate janaiḥ || 315 ||
[Analyze grammar]
tato'dhiko'sti devaḥ ko lakṣmīkāṃtānmadhudviṣaḥ |
yattattvaṃ ciṃtyate nityaṃ tvayā yogeśvareṇa hi || 316 ||
[Analyze grammar]
tataḥ paraṃ kimadhikaṃ padaṃ śrīpuruṣottamāt |
tamavijñāya kaṃ mūḍhāḥ yajaṃte jñānamāninaḥ || 317 ||
[Analyze grammar]
muṣitāsmi tvayā nātha ciraṃ yadayamīśvaraḥ |
prakāśito na me yasmāttvadādyā divyaśaktayaḥ || 318 ||
[Analyze grammar]
aho sarveśvaro viṣṇuḥ sarvadevottamottamaḥ |
bhavadādigururmūḍhaiḥ sāmānya iva vīkṣyate || 319 ||
[Analyze grammar]
mahīyasāṃ hi māhātmyaṃ bhajamānānbhajaṃti te |
dviṣato'pi vṛthā pāpānupekṣyaṃte kṣamānvitāḥ || 320 ||
[Analyze grammar]
mayāpi bālye svapituḥ prajā dṛṣṭā bubhukṣitāḥ |
duḥkhādaśaktayā poṣṭuṃ śriyamārādhya vai bhṛtāḥ || 321 ||
[Analyze grammar]
tayā saṃnihitābhyaśca prajābhyo bhavadādayaḥ |
vilasaṃti sa śakrādyāḥ sasuhṛnmitrabāṃdhavāḥ || 322 ||
[Analyze grammar]
tayā vinā kva devatvaṃ kvaiśvaryaṃ kva parigrahaḥ |
sarve bhavaṃti jīvaṃto yātanāsveva saṃsthitāḥ || 323 ||
[Analyze grammar]
tāmṛtenaiva dharmo'tha kāmo mokṣo'pi dūrataḥ |
kṣudhitānāṃ durgatānāṃ kuto yogasamādhayaḥ || 324 ||
[Analyze grammar]
sa ca saṃsārasāraikaḥ sarvalokaikanāyakaḥ |
vaśagā kamalā yasya tyaktvā tāmapi śaṃkaraḥ || 325 ||
[Analyze grammar]
anauddhatyena śaucena rūpeṇārjavasaṃpadā |
sarvātiśayavīryeṇa saṃpūrṇasya mahātmanaḥ || 326 ||
[Analyze grammar]
kastena tulyatāmeti devadevena viṣṇunā |
yasyāṃśāṃśāvatāreṇa vinā sarvaṃ vilīyate || 327 ||
[Analyze grammar]
jagadetattathāpyāhurdoṣāyaitadvimohitāḥ |
nāsya janma na vā mṛtyurnāprāpyaṃ svārthameva ca || 328 ||
[Analyze grammar]
kāmādyāsaktacittatvātkiṃ tu sarveśvaraprabho |
tvanmayatvātpramādādvā śaknomi paṭhituṃ na cet || 329 ||
[Analyze grammar]
viṣṇoḥ sahasranāmaitatpratyahaṃ vṛṣabhadhvaja |
nāmnaikena tu yena syāttatphalaṃ brūhi me prabho || 330 ||
[Analyze grammar]
mahādeva uvāca |
rāmarāmeti rāmeti rame rāme manorame |
sahasranāmatattulyaṃ rāmanāma varānane || 331 ||
[Analyze grammar]
iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde viṣṇornāmasahasraṃ saṃpūrṇaṃ nāmaikasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 71
Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)
Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)
Buy now!
Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)
Sanskrit Text Only
Buy now!
Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)
Translated by S. Jagatrakshgan
Buy now!