Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
oṃrāmarakṣāstotrasya śrīmaharṣirviśvāmitraṛṣiḥ |
śrīrāmo devatā anuṣṭupchaṃdaḥ |
viṣṇuprītyarthe jape viniyogaḥ || 1 ||
[Analyze grammar]

atasīpuṣpasaṃkāśaṃ pītavāsasamacyutam |
dhyātvā vai puṃḍarīkākṣaṃ śrīrāmaṃ viṣṇumavyayam || 2 ||
[Analyze grammar]

pātu vo hṛdayaṃ rāmaḥ śrīkaṃṭhaḥ kaṃṭhameva ca |
nābhiṃ pātu makhatrātā kaṭiṃ me viśvarakṣakaḥ || 3 ||
[Analyze grammar]

karau pātu dāśarathiḥ pādau me viśvarūpadhṛk |
cakṣuṣī pātu vai deva sītāpatiranuttamaḥ || 4 ||
[Analyze grammar]

śikhāṃ me pātu viśvātmā karṇau me pātu kāmadaḥ |
pārśvayostu suratrātā kālakoṭidurāsadaḥ || 5 ||
[Analyze grammar]

anaṃtaḥ sarvadā pātu śarīraṃ viśvanāyakaḥ |
jihvāṃ me pātu pāpaghno lokaśikṣāpravarttakaḥ || 6 ||
[Analyze grammar]

rāghavaḥ pātu me daṃtānkeśānrakṣatu keśavaḥ |
sakthinī pātu me datta vijayo nāma viśvasṛk || 7 ||
[Analyze grammar]

etāṃ rāmabalopetāṃ rakṣāṃ yo vai pumānpaṭhet |
sa cirāyuḥ sukhī vidvānlabhate divyasaṃpadam || 8 ||
[Analyze grammar]

rakṣāṃ karoti bhūtebhyaḥ sadā rakṣā tu vaiṣṇavī |
rāmeti rāmabhadreti rāmacaṃdreti yaḥ smaret || 9 ||
[Analyze grammar]

vimuktaḥ sa naraḥ pāpānmuktiṃ prāpnoti śāśvatīm |
vasiṣṭhena idaṃ proktaṃ gurave viṣṇurūpiṇe || 10 ||
[Analyze grammar]

tato me brahmaṇaḥ prāptaṃ mayoktaṃ nāradaṃ prati |
nāradena tu bhūrloke prāpitaṃ sujaneṣviha || 11 ||
[Analyze grammar]

suptvāvātha gṛhe vāpi mārge gacchaṃta eva vā |
ye paṭhaṃti naraśreṣṭhāste narāḥ puṇyabhāginaḥ || 12 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde rāmakṣāstotraṃnāma trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 73

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: