Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
phālgunasyāsite pakṣe kiṃnāmaikādaśībhavet |
kathayasva prasādena vāsudeva mamāgrataḥ || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
nāradaḥ paripapraccha brahmāṇaṃ kamalāsanam |
phālgunasyāsite pakṣe vijayānāma nāmataḥ |
tasyāḥ puṇyaṃ dvijaśreṣṭha kathayasva prasādataḥ || 2 ||
[Analyze grammar]

brahmovāca |
śṛṇu nārada vakṣyāmi kathāṃ pāpaharāmparām |
yanna kasyacidākhyātaṃ mayaitadvijayāvratam || 3 ||
[Analyze grammar]

purātanaṃ vrataṃ hyetatpavitraṃ pāpanāśanam |
jayaṃ dadāti vijayā nṛpāṇāṃ vai na saṃśayaḥ || 4 ||
[Analyze grammar]

purā rāmo vanaṃ yāto varṣāṇyeva caturdaśa |
nyavasatpaṃcavaṭyāṃ tu sahasītaḥ salakṣmaṇaḥ || 5 ||
[Analyze grammar]

tatraiva vasatastasya rāmasya vijayātmanaḥ |
rāvaṇena hṛtā laulyādbhāryā sītā yaśasvinī || 6 ||
[Analyze grammar]

tena duḥkhena rāmo'pi mohamabhyāgatastadā |
bhramanjaṭāyuṣamatho dadarśa vigatāyuṣam || 7 ||
[Analyze grammar]

kabaṃdho nihataḥ paścādbhramatāraṇyamadhyataḥ |
sugrīveṇa samaṃ tasya sakhitvaṃ samapadyata || 8 ||
[Analyze grammar]

vānarāṇāmanīkāni rāmārthaṃsaṃgatāni ca |
tato hanumatā dṛṣṭā laṃkodyāne tu jānakī || 9 ||
[Analyze grammar]

rāmasaṃjñāpanaṃ tasyai dattaṃ karma mahatkṛtam |
punaḥ sametya rāmeṇa sarvaṃ tatra niveditam || 10 ||
[Analyze grammar]

atha śrutvā rāmacaṃdro vākyaṃ caiva hanūmataḥ |
sugrīvānumatenaiva prasthānaṃ samarocayat || 11 ||
[Analyze grammar]

saumitrekena puṇyena tīryate varuṇālayaḥ |
agādho nitarāmeṣa yādobhiśca samākulaḥ |
upāyaṃ naiva paśyāmi yenāsau sutaro bhavet || 12 ||
[Analyze grammar]

lakṣmaṇa uvāca |
ādidevastvamevāsi purāṇapuruṣottamaḥ |
bakadālbhyo muniścātra vartate dvīpamadhyataḥ || 13 ||
[Analyze grammar]

asmātsthānādyojanārddhamāśramastasya rāghava |
anye ca brāhmaṇāstatra bahavo raghunaṃdana || 14 ||
[Analyze grammar]

taṃ pṛccha gatvā rājeṃdra purāṇamṛṣipuṃgavam |
iti vākyaṃ tataḥ śrutvā lakṣmaṇasyātiśobhanam || 15 ||
[Analyze grammar]

jagāma rāghavo draṣṭuṃ bakadālbhyaṃ mahāmunim |
praṇanāma muniṃ mūrdhnā rāmo viṣṇumivāmaraḥ || 16 ||
[Analyze grammar]

jñātvā munistato rāmaṃ purāṇaṃ puruṣottamam |
kenāpi kāraṇenaiva praviṣṭo mānuṣīṃ tanum || 17 ||
[Analyze grammar]

uvāca sa ṛṣistuṣṭaḥ kuto rāma tavāgamaḥ || 18 ||
[Analyze grammar]

rāma uvāca |
tvatprasādādahaṃ vipra tīraṃ nadanadīpateḥ |
āgato'smi sasainyo'tra laṃkāṃ jetuṃ sarākṣasām || 19 ||
[Analyze grammar]

bhavataścānukūlatvāttīryate'bdhiryathā mayā |
tamupāyaṃ vada mune prasādaṃ kuru sāṃpratam || 20 ||
[Analyze grammar]

etasmātkāraṇādeva draṣṭuṃ tvāhamihāgataḥ |
rāmasya vacanaṃ śrutvā bakadālbhyo mahāmuniḥ || 21 ||
[Analyze grammar]

uvāca suprasannātmā rāmaṃ rājīvalocanam |
kartavyamadya te rāma vratānāṃ vratamuttamam || 22 ||
[Analyze grammar]

kṛtena yena sahasā vijayaste bhaviṣyati |
laṃkāṃ jitvā rākṣasāṃśca svacchāṃ kīrtimavāpsyasi || 23 ||
[Analyze grammar]

ekāgramānaso bhūtvā vratametatsamācara |
phālgunasyāsite pakṣe vijayaikādaśī bhavet || 24 ||
[Analyze grammar]

tasyā vratena he rāma vijayaste bhaviṣyati |
niḥsaṃśayaṃ samudraṃ tvaṃ tariṣyasi savānaraḥ || 25 ||
[Analyze grammar]

vidhistu śrūyatāṃ rājanvratasyāsya phalapradaḥ |
daśamyāṃ divase prāpte kuṃbhamekaṃ tu kārayet || 26 ||
[Analyze grammar]

haimaṃ vā rājataṃ vāpi tāmraṃ vāpyatha mṛnmayam |
sthāpayecchobhitaṃ caiva jalapūrṇaṃ sapallavam || 27 ||
[Analyze grammar]

saptadhānyānyadhastasya yavānupari vinyaset |
tasyopari nyaseddevaṃ haimaṃ nārāyaṇaṃ prabhum || 28 ||
[Analyze grammar]

ekādaśīdine prāpte prātaḥ snānaṃ samācaret |
niścalaṃ sthāpayetkuṃbhaṃ kaṃṭhamālyānulepanaiḥ || 29 ||
[Analyze grammar]

pūgīphalairnālikeraiḥ pūjayecca viśeṣataḥ |
gaṃdhairdhūpaiścadīpaiśca naivedyairvividhairapi || 30 ||
[Analyze grammar]

kuṃbhāgre taddinaṃ rāma nīyate satkathādibhiḥ |
rātrau jāgaraṇaṃ caiva tasyāgre kārayedbudhaḥ || 31 ||
[Analyze grammar]

prakāśayedghṛtadīpamakhaṃḍavratahetave |
dvādaśīdivase prāpte mārtaṃḍasyodaye sati || 32 ||
[Analyze grammar]

nītvā kuṃbhaṃ jaloddeśe nadyāḥ prasravaṇe tathā |
taḍāge sthāpayitvā taṃ pūjayitvā yathāvidhi || 33 ||
[Analyze grammar]

dadyātsadevaṃ taṃ kuṃbhaṃ brāhmaṇe vedapārage |
kuṃbhena saha rājeṃdra mahādānāni dāpayet || 34 ||
[Analyze grammar]

anenavidhinā rāma yūthapaiḥ saha saṃgataḥ |
kuru vrataṃ prayatnena vijayaste bhaviṣyati || 35 ||
[Analyze grammar]

iti śrutvā tato rāmo yathoktamakarottadā |
kṛte vrate sa vijayī babhūva raghunaṃdanaḥ || 36 ||
[Analyze grammar]

prāptā sītā jitā laṃkā paulastyo nihato raṇe |
anenavidhinā putra ye kurvaṃti narā vratam || 37 ||
[Analyze grammar]

ihalokajayaprāptiḥ paralokastathākṣayaḥ |
etasmātkāraṇātputra kartavyaṃ vijayāvratam || 38 ||
[Analyze grammar]

vijayāyāśca māhātmyaṃ sarvakilbiṣanāśanam |
paṭhanācchravaṇāccaiva vājapeyaphalaṃ labhet || 39 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe phālgunakṛṣṇāvijayāmāhātmyaṃnāma catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 44

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: