Padma Purana [sanskrit]
462,305 words | ISBN-13: 9789385005305
The Padma-purana Book 6 Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.
Chapter 43
[English text for this chapter is available]
yudhiṣṭhira uvāca |
sādhu kṛṣṇa tvayā proktamādidevo bhavānprabho |
svedajā aṃḍajāścaiva udbhijjāśca jarāyujāḥ || 1 ||
[Analyze grammar]
teṣāṃ karttā vikarttā tvaṃ pālakaḥ kṣayakārakaḥ |
māghasya kṛṣṇapakṣe tu ṣaṭtilā kathitā tvayā || 2 ||
[Analyze grammar]
śukle ca kā bhaveddeva kathayasva prasādataḥ |
kiṃ nāma ko vidhistasyāḥ ko devastatra pūjyate || 3 ||
[Analyze grammar]
śrīkṛṣṇa uvāca |
kathayiṣyāmi rājeṃdra śukle māghasya yā bhavet |
jayā nāmeti vikhyātā sarvapāpaharā parā || 4 ||
[Analyze grammar]
pavitrā pāpahaṃtrī ca kāmadā mokṣadā nṛṇām |
brahmahatyāpahaṃtrī ca piśācatvavināśinī || 5 ||
[Analyze grammar]
naiva tasyā vrate cīrṇe pretatvaṃ jāyate nṛṇām |
nātaḥ paratarā kācitpāpaghnī mokṣadāyinī || 6 ||
[Analyze grammar]
etasmātkāraṇādrājankarttavyā sā prayatnataḥ |
śrūyatāṃ rājaśārdūla kathā paurāṇikī śubhā || 7 ||
[Analyze grammar]
paṃkaje ca purāṇe'syā mahimā kathito mayā |
ekadā nākaloke vai iṃdro rājyaṃ cakāra ha || 8 ||
[Analyze grammar]
devāstatra sukhenaiva nivasaṃti manorame |
pīyūṣapānaniratā apsarogaṇasevitāḥ || 9 ||
[Analyze grammar]
naṃdanaṃ tu vanaṃ tatra pārijātopasevitam |
ramayaṃti ramaṃte'tra apsarobhirdivaukasaḥ || 10 ||
[Analyze grammar]
ekadā ramamāṇo'sau deveṃdraḥ svecchayā nṛpa |
narttayāmāsa vai harṣātpaṃcāśatkoṭināyakaḥ || 11 ||
[Analyze grammar]
gaṃdharvāstatra gāyaṃti gaṃdharvaḥ puṣpadaṃtakaḥ |
citrasenastu tatraiva citrasenasutā tathā || 12 ||
[Analyze grammar]
mālinīti ca nāmnā tu citrasenasya yoṣitā |
mālinyāstu samutpannā puṣpadaṃtī ca nāmataḥ || 13 ||
[Analyze grammar]
puṣpadaṃtasya putro'sau mālyavānnāma nāmataḥ |
puṣpadaṃtyāśca rūpeṇa mālyavānatimohitaḥ || 14 ||
[Analyze grammar]
tayā hyevaṃ kaṭākṣaiśca mālyavāṃśca vaśīkṛtaḥ |
lāvaṇyaṃ rūpasaṃpannaṃ tasyā rūpaṃ niśāmaya || 15 ||
[Analyze grammar]
bāhū tasyāśca kāmena kaṃṭhapāśau kṛtāviva |
karṇāyate tu nayane raktāṃte ghūrṇite tathā || 16 ||
[Analyze grammar]
karṇau tu śobhanau tasyāḥ kuṇḍalābhyāṃ nṛpottama |
kaṃbugrīvāyutā saiva divyābharaṇabhūṣitā || 17 ||
[Analyze grammar]
pīnonnatau kucau tasyāstau hemakalaśāviva |
madhyaṃ kṣāmaṃ ca cārvaṃgyā muṣṭigrāhyamanuttamam || 18 ||
[Analyze grammar]
nitaṃbau vistṛtau cāsyā vistīrṇā jaghanasthalī |
caraṇau śobhamānau ca raktotpalasamadyutī || 19 ||
[Analyze grammar]
īdṛśyā puṣpavatyā sa mālyavānatimohitaḥ |
śakrasya paritoṣāya nṛtyārthaṃ tau samāgatau || 20 ||
[Analyze grammar]
gāyamānau tu tau tatra apsarogaṇasevitau |
madanābhiparītāṃgau puṣpadaṃtī ca mālyavān || 21 ||
[Analyze grammar]
parasparānurāgeṇa vyāmohavaśamāgatau |
na śuddhagānaṃ gāyetāṃ cittabhramasamanvitau || 22 ||
[Analyze grammar]
baddhadṛṣṭī tathānyonyaṃ kāmabāṇavaśaṃ gatau |
jñātvā lekharṣabhastatra saṃgataṃ mānasaṃ tayoḥ || 23 ||
[Analyze grammar]
tālakriyāmānalopāttathā gītavisarjanāt |
ciṃtayitvā tu maghavā hyavamānaṃ tathātmanaḥ || 24 ||
[Analyze grammar]
kupitaśca tayorarthe śāpaṃ dāsyannidaṃ jagau |
dhigdhigvāṃ patitau mūḍhāvājñābhaṃga kṛtau mama || 25 ||
[Analyze grammar]
yuvāṃ piśācau bhavatāṃ daṃpatībhāvadhāriṇau |
martyalokamanuprāptau bhuṃjānau karmaṇaḥ phalam || 26 ||
[Analyze grammar]
evaṃ maghavatā śaptāvubhau duḥkhitamānasau |
himavaṃtaṃ giriṃ prāptāviṃdraśāpādvimohitau || 27 ||
[Analyze grammar]
ubhau piśācatāṃ prāptau dāruṇaṃ duḥkhameva ca |
saṃtaptamānasau tatra himakṛcchragatāvubhau || 28 ||
[Analyze grammar]
gaṃdharvatvamapsarastvaṃ na jānīto vimauhitau |
pīḍyamānau nidāghena dehapātakajena ca || 29 ||
[Analyze grammar]
na niśāyāṃ sukhaṃ śāṃtiṃ labhete karmapīḍitau |
parasparaṃ vādamānau ceraturgirigahvare || 30 ||
[Analyze grammar]
pīḍyamānau tu śītena tuṣāraprabhavena tau |
daṃtagharṣaṃ prakurvāṇau romāṃcitavapurddharau || 31 ||
[Analyze grammar]
ūce piśācaḥ sa tadā tāṃ patnīṃ svāṃ piśācikām |
kimanalpakṛtaṃ pāpaṃ dāruṇaṃ romaharṣaṇam || 32 ||
[Analyze grammar]
yena prāptaṃ piśācatvaṃ svena duṣkṛtakarmaṇā |
narakaṃ dāruṇaṃ matvā piśācatvaṃ ca duḥkhadam || 33 ||
[Analyze grammar]
tasmātsarvaprayatnena pātakaṃ na samācaret |
iti ciṃtāparau tatra tāvāstāṃ duḥkhakarṣitau || 34 ||
[Analyze grammar]
daivayogāttayoḥ prāptā māghasyaikādaśī tithiḥ |
jayānāmeti vikhyātā tithīnāmuttamā tithiḥ || 35 ||
[Analyze grammar]
tasmindine tu saṃprāpte tāvāhāravivarjitau |
āsāte tatra nṛpate jalapānavivarjitau || 36 ||
[Analyze grammar]
na kṛto jīvaghātaśca na patraphalabhakṣaṇam |
aśvatthasya samīpe tau sarvadā duḥkhasaṃyutau || 37 ||
[Analyze grammar]
ravirastaṃgato rājaṃstathaiva sthitayostayoḥ |
prāptā caiva niśā ghorā dāruṇā prāṇahāriṇī || 38 ||
[Analyze grammar]
vepamānau tatastau tu tataḥ suṣupataḥ kṣitau |
paraspareṇa saṃlagnau gātrayorbhujayorapi || 39 ||
[Analyze grammar]
na nidrā na rataṃ tatra na tau saukhyamaviṃdatām |
evaṃ tau rājaśārdūla śāpeneṃdrasya pīḍitau || 40 ||
[Analyze grammar]
itthaṃ tayorduḥkhitayornirjagāma niśīthinī |
mārtaṃḍa udayaṃ prāpto dvādaśī divasāgame || 41 ||
[Analyze grammar]
mayā tu rājaśārdūla tayormuktirdhṛtā hṛdi |
jayāyāḥ suvrataṃ cīrṇaṃ rātrau jāgaraṇaṃ kṛtam || 42 ||
[Analyze grammar]
tasmādvrataprabhāvācca yathājātaṃ tathā śṛṇu |
dvādaśīdivase prāpte tathā cīrṇe jayā vrate || 43 ||
[Analyze grammar]
viṣṇoḥ prabhāvānnṛpate piśācatvaṃ tayorgatam |
puṣpadaṃtī mālyavatau pūrvarūpau babhūvatuḥ || 44 ||
[Analyze grammar]
purātanasnehayutau pūrvālaṃkāradhāriṇau |
vimānamadhirūḍhau tau gatau nāke manorame || 45 ||
[Analyze grammar]
deveṃdrasyāgrato gatvā praṇāmaṃ cakraturmudā |
tathāvidhau tu tau dṛṣṭvā maghavā vismito'bravīt || 46 ||
[Analyze grammar]
iṃdra uvāca |
vada taṃ kena puṇyena piśācatvaṃ hi vāṃ gatau |
mama śāpaṃ ca saṃprāptau kena devena mocitau || 47 ||
[Analyze grammar]
mālyavānuvāca |
vāsudevaprasādena jayāyāstu vratena ca |
piśācatvaṃ gataṃ svāmiṃstava bhaktiprabhāvataḥ || 48 ||
[Analyze grammar]
iti śrutvā tu maghavā pratyuvāca punastathā |
pavitrau pāvanau jātau vaṃdanīyau mamāpi ca || 49 ||
[Analyze grammar]
harivāsarakartārau viṣṇubhaktiparāyaṇau |
harivāsarasaṃllīnā ye ca kṛṣṇaparāyaṇāḥ || 50 ||
[Analyze grammar]
asmākamapi martyāste pūjyāścaiva na saṃśayaḥ |
viharasva yathāsaukhyaṃ puṣpadaṃtyā surālaye || 51 ||
[Analyze grammar]
kṛṣṇa uvāca |
etasmātkāraṇādrājankarttavyo harivāsaraḥ |
jayā tu rājaśārdūla brahmahatyāpahāriṇī || 52 ||
[Analyze grammar]
sarvadānāni tenaiva sarvayajñā aśeṣataḥ |
dattāni kāritāścaiva jayāyāstu vrataṃ kṛtam || 53 ||
[Analyze grammar]
kalpakoṭirbhavettāvadvaikuṃṭhe modate dhruvam |
paṭhanācchravaṇādrājannagniṣṭomaphalaṃ labhet || 54 ||
[Analyze grammar]
iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde māghaśuklajayaikādaśīmāhātmyaṃnāma tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 43
Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)
Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)
Buy now!
Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)
Sanskrit Text Only
Buy now!
Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)
Translated by S. Jagatrakshgan
Buy now!