Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
māhātmyaṃ vijayāyāśca śrutaṃ kṛṣṇa mahatphalam |
phālgunasyārjune pakṣe yannāmnī tāṃ vadādhunā || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
dharmaputra mahābhāga śṛṇu vakṣyāmite'dhunā |
yoktā pṛṣṭena māṃdhātrā vasiṣṭhena mahātmanā || 2 ||
[Analyze grammar]

phālgunasya viśeṣeṇa viśeṣaḥ kathito nṛpa |
āmalakīvrataṃ puṇyaṃ viṣṇulokaphalapradam || 3 ||
[Analyze grammar]

āmalakyāstale gatvā jāgaraṃ tatra kārayet |
kṛtvā jāgaraṇaṃ rātrau gosahasraphalaṃ labhet || 4 ||
[Analyze grammar]

māṃdhātovāca |
āmalakī kadā hyeṣā utpannā dvijasattama |
etatsarvaṃ mamācakṣva paraṃ kautūhalaṃ hi me || 5 ||
[Analyze grammar]

kasmādiyaṃ pavitrā ca kasmātpāpapraṇāśinī |
kasmājjāgaraṇaṃ kṛtvā gosahasraphalaṃ labhet || 6 ||
[Analyze grammar]

vasiṣṭha uvāca |
kathayāmi mahābhāga yatheyamabhavatkṣitau |
āmalakī mahāvṛkṣaḥ sarvapāpapraṇāśanaḥ || 7 ||
[Analyze grammar]

ekārṇave purā jāte naṣṭe sthāvarajaṃgame |
naṣṭe devāsuragaṇe praṇaṣṭoragarākṣase || 8 ||
[Analyze grammar]

tatra devādideveśaḥ paramātmā sanātanaḥ |
jagāma brahmaparamamātmanaḥ padamavyayam || 9 ||
[Analyze grammar]

tato'sya jāgrato brahmamukhācchaśisamaprabhaḥ |
ṣṭhīvanādbiṃdurutpannaḥ sa bhūmau nipapāta ha || 10 ||
[Analyze grammar]

tasmādbiṃdoḥ samutpannaḥ svayaṃ dhātrī nago mahān |
śākhāpraśākhābahulaḥ phalabhāreṇa nāmitaḥ || 11 ||
[Analyze grammar]

sarveṣāṃ caiva vṛkṣāṇāmādirohaḥ prakīrtitaḥ |
brahmaṇātha tataḥ paścātsaṃsṛṣṭāśca imāḥ prajāḥ || 12 ||
[Analyze grammar]

devadānavagaṃdharvayakṣarākṣasapannagān |
asṛjadbhagavāndevo maharṣīṃśca tathāmalān || 13 ||
[Analyze grammar]

ājagmustatra devāste yatra dhātrī haripriyā |
tāṃ dṛṣṭvā te mahābhāga paraṃ vismayamāgatāḥ || 14 ||
[Analyze grammar]

na jānīma imaṃ vṛkṣaṃ ciṃtayaṃto'bhisaṃsthitāḥ |
evaṃ ciṃtayatāṃ teṣāṃ vāguvācāśarīriṇī || 15 ||
[Analyze grammar]

āmalakī nago hyeṣa pravaro vaiṣṇavo mataḥ |
asya saṃsmaraṇādeva labhedgodānajaṃ phalam || 16 ||
[Analyze grammar]

sparśanāddviguṇaṃ puṇyaṃ triguṇaṃ dhāraṇāttathā |
tasmātsarvaprayatnena sevyā āmalakī sadā || 17 ||
[Analyze grammar]

sarvapāpaharā proktā vaiṣṇavī pāpanāśinī |
tasyā mūle sthito viṣṇustadūrdhve ca pitāmahaḥ || 18 ||
[Analyze grammar]

skaṃdhe ca bhagavānrudraḥ saṃsthitaḥ parameśvaraḥ |
śākhāsu munayaḥ sarve praśākhāsu ca devatāḥ || 19 ||
[Analyze grammar]

parṇeṣu cāsate devāḥ puṣpeṣu marutastathā |
prajānāṃ patayaḥ sarve phaleṣveva vyavasthitāḥ || 20 ||
[Analyze grammar]

sarvadevamayī hyeṣā dhātrī ca kathitā mayā |
tasmātpūjyatamā hyeṣā viṣṇubhaktiparāyaṇaiḥ || 21 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ko bhavānna hi jānīmaḥ kasmātkāraṇatāṃ gataḥ |
devo vā yadi vā cānyaḥ kathayasva yathātatham || 22 ||
[Analyze grammar]

vāguvāca |
yaḥ kartā sarvabhūtānāṃ bhuvanānāṃ ca sarvaśaḥ |
vismitānviduṣaḥ prekṣya so'haṃ viṣṇuḥ sanātanaḥ || 23 ||
[Analyze grammar]

tacchrutvā devadevasya bhāṣitaṃ brahmaṇaḥ sutāḥ |
anādinidhanaṃ devaṃ stotuṃ tatra pracakramuḥ || 24 ||
[Analyze grammar]

namo bhūtātmabhūtāya ātmane paramātmane |
acyutāya namo nityamanaṃtāya namo namaḥ || 25 ||
[Analyze grammar]

dāmodarāya kavaye yajñeśāya namo namaḥ |
evaṃ stutastu ṛṣibhistutoṣa bhagavānhariḥ || 26 ||
[Analyze grammar]

pratyuvāca maharṣīṃstānabhīṣṭaṃ kiṃ dadāmi vaḥ |
ṛṣaya ūcuḥ |
yadi tuṣṭo'si bhagavannasmākaṃ hitakāmyayā || 27 ||
[Analyze grammar]

vrataṃ kiṃcitsamākhyāhi svargamokṣaphalapradam |
dhanadhānyapradaṃ puṇyamātmanastuṣṭikārakam || 28 ||
[Analyze grammar]

alpāyāsaṃ bahuphalaṃ vratānāmuttamaṃ vratam |
kṛtena yena deveśa viṣṇuloke mahīyate || 29 ||
[Analyze grammar]

viṣṇuruvāca |
phālgune śuklapakṣe tu puṣyeṇa dvādaśī yadi |
bhavetsā ca mahāpuṇyā mahāpātakanāśinī || 30 ||
[Analyze grammar]

viśeṣastatra karttavyaḥ śṛṇudhvaṃ dvijasattamāḥ |
āmalakīṃ ca saṃprāpya jāgaraṃ tatra kārayet || 31 ||
[Analyze grammar]

sarvapāpavinirmukto gosahasraphalaṃ labhet |
etadvaḥ kathitaṃ viprā vratānāṃ vratamuttamam |
arcayitvācyutaṃ tasyāṃ viṣṇulokānna mucyate || 32 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vratasyāsya vidhiṃ brūhi paripūrṇaṃ kathaṃ bhavet |
ke maṃtrāḥ ke namaskārāḥ devatā kā prakīrtitā || 33 ||
[Analyze grammar]

kathaṃ dānaṃ kathaṃ snānaṃ kaśca pūjāvidhiḥ smṛtaḥ |
arghārcanasya maṃtraṃ tu kathayasva yathātatham || 34 ||
[Analyze grammar]

viṣṇuruvāca |
śrūyatāṃ yo vidhiḥ samyagvratasyāsya dvijarṣabhāḥ |
ekādaśyāṃ nirāhāraḥ sthitvā caiva pare'hani || 35 ||
[Analyze grammar]

bhokṣye'haṃ puṃḍarīkākṣa śaraṇaṃ me bhavācyuta |
iti kṛtvā tu niyamaṃ daṃtadhāvanapūrvakam || 36 ||
[Analyze grammar]

nālapetpatitāṃścaurāṃstathā pāṣaṃḍino narān |
durvṛttānbhinnamaryādāngurudārapradharṣakān || 37 ||
[Analyze grammar]

aparāhṇe tataḥ snānaṃ vidhinā kārayedbudhaḥ |
nadyāṃ taḍāge kūpe vā gṛhe vā niyatātmavān || 38 ||
[Analyze grammar]

mṛttikālaṃbhanaṃ pūrvaṃ tataḥ snānaṃ ca kārayet |
aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare || 39 ||
[Analyze grammar]

mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam || 40 ||
[Analyze grammar]

tvamaṃbu sarvabhūtānāṃ jīvanaṃ tanurakṣakam |
svedajodbhijjajātīnāṃ rasānāṃ pataye namaḥ || 41 ||
[Analyze grammar]

snāto'haṃ sarvatīrtheṣu hradaprasravaṇeṣu ca |
nadīṣu devakhāteṣu idaṃ snānaṃ tu me bhavet || 42 ||
[Analyze grammar]

jāmadagnyaṃ muniṃ caiva kārayitvā hiraṇmayam |
māṣakasya suvarṇasya tadarddhārddhena vā punaḥ || 43 ||
[Analyze grammar]

gṛhamāgatya pūjāyāḥ pūjāhomaṃ tu kārayet |
tataścāmalakīṃ gacchetsarvopaskarasaṃyutaḥ || 44 ||
[Analyze grammar]

āmalakīṃ tato gatvā pariśodhya samaṃtataḥ |
sthāpayetsatataṃ kuṃbhamavraṇaṃ maṃtrapūrvakam || 45 ||
[Analyze grammar]

paṃcaratnasamopetaṃ divyagaṃdhādhivāsitam |
chatropānadyugopetaṃ sitacaṃdanacarcitam || 46 ||
[Analyze grammar]

sragdāmalaṃbitagrīvaṃ sarvadhūpavidhūpitam |
dīpamālākulaṃ kuryātsarvataḥ sumanoharam || 47 ||
[Analyze grammar]

tasyopari nyasetpātraṃ divyalājaiḥ prapūritam |
pātropari nyaseddevaṃ jāmadagnyaṃ mahāprabham || 48 ||
[Analyze grammar]

viśokāya namaḥ pādau jānunī viśvarūpiṇe |
ugrāya ca tato'pyūrū kaṭī dāmodarāya ca || 49 ||
[Analyze grammar]

udaraṃ padmanābhāya uraḥ śrīvatsadhāriṇe |
cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ || 50 ||
[Analyze grammar]

vaikuṃṭhāya namaḥ kaṃṭhamāsyaṃ yajñamukhāya vai |
nāsāṃ viśokanidhaye vāsudevāya cākṣiṇī || 51 ||
[Analyze grammar]

lalāṭaṃ vāmanāyeti rāmāyeti bhruvau namaḥ |
sarvātmane tu tacchīrṣaṃ nama ityabhipūjayet || 52 ||
[Analyze grammar]

tato devādhidevāya arghaṃ caiva pradāpayet |
phalena caiva śubhreṇa bhaktiyuktena cetasā || 53 ||
[Analyze grammar]

tato jāgaraṇaṃ kuryādbhaktiyuktena cetasā |
nṛtyairgītaiśca vāditrairddharmākhyānaiḥ stavairapi || 54 ||
[Analyze grammar]

vaiṣṇavaiśca tathākhyānaiḥ kṣapayetsarvaśarvarīm |
pradakṣiṇāṃ tataḥ kuryāddhātryā vai viṣṇunāmabhiḥ || 55 ||
[Analyze grammar]

aṣṭādhikaṃ śataṃ caiva aṣṭāviṃśatireva vā |
tataḥ prabhāte samaye kṛtvā nīrājanaṃ hareḥ || 56 ||
[Analyze grammar]

brāhmaṇaṃ pūjayitvā tu sarvaṃ tasmai nivedayet |
jāmadagnya ghaṭe tatra vastrayugmamupānahau || 57 ||
[Analyze grammar]

jāmadagnyasvarūpeṇa prīyatāṃ mama keśavaḥ |
tataścāmalakīṃ spṛṣṭvā kṛtvā caiva pradakṣiṇām || 58 ||
[Analyze grammar]

snānaṃ kṛtvā vidhānena brāhmaṇānbhojayettataḥ |
tataśca svayamaśnīyātkuṭuṃbena samāvṛtaḥ || 59 ||
[Analyze grammar]

evaṃ kṛtena yatpuṇyaṃ tatsarvaṃ kathayāmi te |
sarvatīrtheṣu yatpuṇyaṃ sarvadāneṣu yatphalam || 60 ||
[Analyze grammar]

sarvayajñādhikaṃ caiva labhate nātra saṃśayaḥ |
etadvaḥ sarvamākhyātaṃ vratānāmuttamaṃ vratam || 61 ||
[Analyze grammar]

etāvaduktvā deveśastatraivāṃtaradhīyata |
te cāpi ṛṣayaḥ sarve cakruḥ sarvamaśeṣataḥ || 62 ||
[Analyze grammar]

tathā tvamapi rājendra kartumarhasi sattama |
vratametaddurādharṣaṃ sarvapāpapramocanam || 63 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde phālgunaśuklāmalakyekādaśīnāma paṃcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 45

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: