Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
pauṣasya kṛṣṇapakṣe tu kiṃ nāmaikādaśī bhavet |
kiṃ nāma ko vidhistasyā etadvistarato vada |
etadākhyāhi bho svāminko devastatra pūjyate || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kathayiṣyāmi rājeṃdra bhavataḥ snehabaṃdhanāt |
tuṣṭirme na tathā rājanyajñairbahuladakṣiṇaiḥ || 2 ||
[Analyze grammar]

yathā me tuṣṭirāyāti hyekādaśīvratena vai |
tasmātsarvaprayatnena karttavyo harivāsaraḥ || 3 ||
[Analyze grammar]

satyametanna vai mithyā dharmiṣṭhānāṃ viśārada |
pauṣasya kṛṣṇapakṣe yā saphalā nāma nāmataḥ || 4 ||
[Analyze grammar]

tasyāṃ nārāyaṇaṃ devaṃ pūjayecca yathāvidhi |
pūrveṇaiva vidhānena karttavyaikādaśī śubhā || 5 ||
[Analyze grammar]

nāgānāṃ ca yathā śeṣo pakṣiṇāṃ pannagāśanaḥ |
devānāṃ ca yathā viṣṇurdvipadānāṃ yathā dvijaḥ || 6 ||
[Analyze grammar]

vratānāṃ ca yathā rājanśreṣṭhā caikādaśī tithiḥ |
te janāścaiva bho rājanpūjyā vai sarvadā mama || 7 ||
[Analyze grammar]

harivāsarasaṃlīnāḥ kurvaṃtyekādaśīvratam |
ihaiva dhanasaṃyuktā mṛtā mokṣaṃ labhaṃti te || 8 ||
[Analyze grammar]

saphalāyāṃ phalai rājanpūjayennāmato harim |
nārikelaphalaiścaiva kramukairbījapūrakaiḥ || 9 ||
[Analyze grammar]

jaṃbīrairdāḍimaiścaiva tathā dhātrīphalaiḥ śubhaiḥ |
lavaṃgairbadarībhiśca tathāmraiśca viśeṣataḥ || 10 ||
[Analyze grammar]

pūjayeddevadeveśaṃ dhūpadīpaistathaiva ca |
saphalāyāṃ viśeṣeṇa dīpadānaṃ tu kārayet || 11 ||
[Analyze grammar]

rātrau jāgaraṇaṃ caiva karttavyaṃ saha vaiṣṇavaiḥ |
yāvannimeṣo netrasya tāvajjāgarti yo niśi || 12 ||
[Analyze grammar]

ekāgramanaso rājantasya puṇyaṃ śṛṇuṣva hi |
tatsamo nāsti yajño vai tīrthaṃ vā tatsamaṃ nahi || 13 ||
[Analyze grammar]

sarvavratāni rājeṃdra kalāṃ nārhaṃti ṣoḍaśīm |
evaṃ varṣasahasrāṇi tapasā naiva yatphalam || 14 ||
[Analyze grammar]

tatphalaṃ samavāpnoti yaḥ karoti hi jāgaram |
śrūyatāṃ rājaśārdūla saphalāyāḥ kathā śubhā || 15 ||
[Analyze grammar]

caṃpāvatīti vikhyātā purī māhiṣmatasya ca |
babhūvustasya rājarṣeḥ putrāḥ paṃca kumārakāḥ || 16 ||
[Analyze grammar]

teṣāṃ madhye tu jyeṣṭho vai mahāpāparataḥ sadā |
paradārābhicārī ca veśyāsaktaśca madyapaḥ || 17 ||
[Analyze grammar]

piturdravyaṃ tu tenaiva gamitaṃ pāpakarmaṇā |
asadvṛttirato nityaṃ bhūsurāṇāṃ tu niṃdakaḥ || 18 ||
[Analyze grammar]

vaiṣṇavānāṃ ca devānāṃ nityaṃ niṃdāṃ karoti saḥ |
īdṛśaṃ tu tato dṛṣṭvā putraṃ māhiṣmato nṛpaḥ || 19 ||
[Analyze grammar]

nāmnā tu luṃpaka iti rājaputreṣu cāpaṭhat |
rājyānniṣkāsitastena pitrā caiva tu baṃdhubhiḥ || 20 ||
[Analyze grammar]

sa caivaṃ parivāraistu tyaktaśca paripaṃthivat |
luṃpako'pi tathā tyaktaściṃtayāmāsa vai tadā || 21 ||
[Analyze grammar]

tyakto'haṃ bāṃdhavaiḥ pitrā rājyānniṣkāsitaḥ kila |
iti saṃciṃtyamāno'sau matiṃ pāpe tadākarot || 22 ||
[Analyze grammar]

mayā gaṃtavyamevāstu dāruṇe gahane vane |
tasmāccaiva puraṃ sarvaṃ luṃpayiṣyāmi vai pituḥ || 23 ||
[Analyze grammar]

ityevaṃ sa matiṃ kṛtvā luṃpako daivayogataḥ |
nirjagāma purāttasmādgato'sau gahane vane || 24 ||
[Analyze grammar]

jīvaghātarato nityaṃ steyadyūtakalānidhiḥ |
sarvaṃ ca nagaraṃ tena muṣitaṃ pāpakarmaṇā || 25 ||
[Analyze grammar]

steyābhigāmī nagare gṛhītaḥ sa niśācaraiḥ |
uvāca tānsuto'haṃ vai rājño māhiṣmatasya ca || 26 ||
[Analyze grammar]

sa tairmuktaḥ pāpakarmā cāgato vipinaṃ punaḥ |
āmiṣābhirato nityaṃ tarorvai phalabhakṣaṇe || 27 ||
[Analyze grammar]

āśramastasya duṣṭasya vāsudevasya saṃnidhau |
aśvattho varttate tatra jīrṇaśca bahuvārṣikaḥ || 28 ||
[Analyze grammar]

devatvaṃ tasya vṛkṣasya vipine vartate mahat |
tatraiva nivasaṃścaiva luṃpakaḥ pāpabuddhimān || 29 ||
[Analyze grammar]

gate bahutithe kāle kasyacitpuṇyasaṃcayāt |
pauṣasya kṛṣṇapakṣe tu daśamyāṃ divase tathā || 30 ||
[Analyze grammar]

phalāni bhuktvā vṛkṣāṇāṃ rātrau śītena pīḍitaḥ |
luṃpako nāma pāpiṣṭho vastrahīno gatekṣaṇaḥ || 31 ||
[Analyze grammar]

pīḍyamāno'tiśītena harivṛkṣasamīpataḥ |
na nidrā na sukhaṃ tasya gataprāṇa ivābhavat || 32 ||
[Analyze grammar]

āchādya daśanairāsyamevaṃ nītā niśākhilā |
bhānūdaye'pi pāpiṣṭho na lebhe cetanāṃ tadā || 33 ||
[Analyze grammar]

luṃpako gatasaṃjñastu saphalāyā dine tathā |
ravau madhyaṃgate caiva saṃjñāṃ lebhe sa luṃpakaḥ || 34 ||
[Analyze grammar]

itastato vilokyātha vyathitaśca tadāsanāt |
skhalatpadbhyāṃ pracalitaḥ khaṃjanniva muhurmuhuḥ || 35 ||
[Analyze grammar]

vanamadhye gatastatra kṣutkṣāmaḥ pīḍito'bhavat |
na śaktirjīvaghāte tu luṃpakasya durātmanaḥ || 36 ||
[Analyze grammar]

phalāni ca tadā rājannājahāra sa luṃpakaḥ |
yāvatsamāgatastatra tāvadastaṃ gato raviḥ || 37 ||
[Analyze grammar]

kiṃ bhaviṣyati tāteti sa vilāpaṃ cakāra ha |
phalāni tatra bhūrīṇi vṛkṣamūle nyaveśayat || 38 ||
[Analyze grammar]

ityuvāca phalairebhiḥ śrīpatistuṣyatāṃ hariḥ |
ityuktvā luṃpakaścaiva nidrāṃ lebhe na vai niśi || 39 ||
[Analyze grammar]

rātrau jāgaraṇaṃ mene viṣṇustasya durātmanaḥ |
phalaistu pūjanaṃ mene saphalāyāstathānagha || 40 ||
[Analyze grammar]

akasmādvratamevaitatkṛtavānvai sa luṃpakaḥ |
tena puṇyaprabhāvena prāptaṃ rājyamakaṃṭakam || 41 ||
[Analyze grammar]

sūryasyodayanaṃ yāvattāvadviṣṇurjagāma ha |
divi tatkālamutpannā vāguvācāśarīriṇī || 42 ||
[Analyze grammar]

rājyaṃ prāpsyasi putratvaṃ saphalāyāḥ prasādataḥ |
tathetyukte tu vacasi divyarūpadharo'bhavat || 43 ||
[Analyze grammar]

matirāsīttatastasya paramā vaiṣṇavī nṛpa |
divyābharaṇaśobhāḍhyo lebhe rājyamakaṃṭakam || 44 ||
[Analyze grammar]

kṛtaṃ rājyaṃ tu tenaivaṃ varṣāṇi daśapaṃca ca |
manodāstasyaputrāstu dārāḥ kṛṣṇaprasādataḥ || 45 ||
[Analyze grammar]

āśu rājyaṃ parityajya putre caiva samarpya ca |
gataḥ kṛṣṇasya sāṃnidhyaṃ yatra gatvā na śocati || 46 ||
[Analyze grammar]

evaṃ yaḥ kurute rājansaphalāvratamuttamam |
ihaloke sukhaṃ prāpya mṛto mokṣamavāpnuyāt || 47 ||
[Analyze grammar]

dhanyāste mānavā loke saphalāyāṃ ca ye ratāḥ |
teṣāṃ ca saphalaṃ janma nātra kāryā vicāraṇā || 48 ||
[Analyze grammar]

paṭhanācchravaṇāccaiva karaṇācca viśāṃpate |
rājasūyasya yajñasya phalamāpnoti mānavaḥ || 49 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde pauṣakṛṣṇāsaphalaikādaśīnāma |
catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 40

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: