Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
vaṃde viṣṇuṃ vibhuṃ sākṣāllokatrayasukhāvaham |
viśveśaṃ viśvakartāraṃ purāṇaṃ puruṣottamam || 1 ||
[Analyze grammar]

pṛcchāmi devadeveśa saṃśayo'sti mahānmama |
lokānāṃ ca hitārthāya pāpānāṃ kṣayahetave || 2 ||
[Analyze grammar]

mārgaśīrṣesite pakṣe bhavedekādaśī tu yā |
kiṃ nāma ko vidhistasyāḥ ko devastatra pūjyate |
etadācakṣva me svāminvistareṇa yathātatham || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhu pṛṣṭaṃ tvayā rājansādhu te vimalaṃ yaśaḥ |
kathayiṣyāmi rājeṃdra harivāsaramuttamam || 4 ||
[Analyze grammar]

utpannā cāsite pakṣe dvādaśī mama vallabhā |
mārgaśīrṣotpattiriti mama deha samudbhavā || 5 ||
[Analyze grammar]

surāsuravadhārthāya hyutpannā bharatarṣabha |
kathitā ca mayā sā vai tavāgre rājasattama || 6 ||
[Analyze grammar]

pūrvā caikādaśī rājaṃstrailokye sacarācare |
mārgaśīrṣe site pakṣe utpattiriti nāmataḥ || 7 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi mārgaśīrṣe sitā tu yā |
yasyāḥ śravaṇamātreṇa vājapeyaphalaṃ labhet || 8 ||
[Analyze grammar]

mokṣā nāmeti sā proktā sarvapāpaharā parā |
devaṃ dāmodaraṃ rājanpūjayecca prayatnataḥ || 9 ||
[Analyze grammar]

tulasyā maṃjarībhiśca dhūpairdīpaiḥ prayatnataḥ |
pūrveṇa vidhinā caiva daśamyekādaśī tathā || 10 ||
[Analyze grammar]

mokṣā caikādaśī nāmnā mahāpātakanāśinī |
rātrau jāgaraṇaṃ kāryaṃ nṛtyagītastavairmama || 11 ||
[Analyze grammar]

śṛṇu rājanpravakṣyāmi divyāṃ paurāṇikīkathām |
yasyāḥ śravaṇamātreṇa sarvapāpakṣayo bhavet || 12 ||
[Analyze grammar]

adhoyonigataścaiva pitaro yasya pāpataḥ |
asyāśca puṇyadānena mokṣaṃ yāṃti na saṃśayaḥ || 13 ||
[Analyze grammar]

caṃpake nagare ramye vaiṣṇavaiśca vibhūṣite |
vaikhānaso nāma nṛpaḥ putravatpālayetprajāḥ || 14 ||
[Analyze grammar]

vasaṃti bahavo viprā vedavedāṃgapāragāḥ |
ṛddhimatyaḥ prajāstasya rājño vaikhānasasya hi || 15 ||
[Analyze grammar]

evaṃ rājyaṃ prakurvāṇo rātrau svapnasya madhyataḥ |
svakīyapitaro dṛṣṭvā adhoyonigatā nṛpa || 16 ||
[Analyze grammar]

evaṃ dṛṣṭvā ca tānsarvānvismayāviṣṭamānasaḥ |
kathayāmāsa vṛttāṃtaṃ svapnajātaṃ dvijānprati || 17 ||
[Analyze grammar]

rājovāca |
mayā svapitaro dṛṣṭvā narakopagatā dvijāḥ |
tārayeti tanūjatvamasmānnirayasāgarāt || 18 ||
[Analyze grammar]

evaṃ bruvāṇāste nūnaṃ rodamānā muhurmuhuḥ |
mayā dṛṣṭā dvijaśreṣṭhā etasmācca na me sukham || 19 ||
[Analyze grammar]

etadrājyaṃ mama mahatsukhadāyi na vidyate |
aśvā gajāstathā sarve rocaṃte me na bho dvijāḥ || 20 ||
[Analyze grammar]

na dārā na sutā mahyaṃ rocaṃte dvijasattamāḥ |
kiṃ karomi kva gacchāmi hṛdayaṃ me'varudhyate || 21 ||
[Analyze grammar]

tadvrataṃ taṃ tapoyogaṃ yenaiva mama pūrvajāḥ |
mokṣaṃ prayāṃti sadyo vai kathyatāṃ ca dvijottamāḥ || 22 ||
[Analyze grammar]

putre tu jīvitaprāye balīyasi mahātmani |
pitāsti narake ghore tasya putrasya kiṃ phalam || 23 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
parvatasya mune rājannikaṭe cāśramo mahān |
gamyatāṃ rājaśārdūla bhūtaṃ bhavyaṃ vijānataḥ || 24 ||
[Analyze grammar]

teṣāṃ śrutvā tato vākyaṃ rājā vaikhānaso mahān |
jagāma cāśu tatraiva cāśramaṃ parvatasya ca || 25 ||
[Analyze grammar]

brāhmaṇairveṣṭito rājā rājabhiśca samanvitaḥ |
āśramaṃ vipulaṃ tasya saṃprāpto rājasattamaḥ || 26 ||
[Analyze grammar]

tatrargveda yajurveda sāmādhyayanakovidaiḥ |
veṣṭitaṃ munibhiścaiva dvitīyaṃ brahmaṇo yathā || 27 ||
[Analyze grammar]

dṛṣṭvā taṃ muniśārdūlaṃ rājā vaikhānasastathā |
daṃḍavatpraṇatiṃ kṛtvā pasparśa caraṇau muneḥ || 28 ||
[Analyze grammar]

papraccha kuśalaṃ tasya saptasvaṃgeṣvasau muniḥ |
rājye niṣkaṃṭakatvaṃ ca rājñaḥ saukhyasamanvitam || 29 ||
[Analyze grammar]

rājovāca |
tava prasādādbho svāminkuśalaṃ me'ṅgasaptasu |
bhaktā ye viṣṇuvipreṣu kathaṃ teṣāṃ ca vighnatā || 30 ||
[Analyze grammar]

mayā svapitaro dṛṣṭāḥ svapne ca narake sthitāḥ |
kasya puṇyasya sāmarthyānmokṣaṃ yāṃti dvijottama || 31 ||
[Analyze grammar]

ayaṃ me saṃśayaḥ svāminpraṣṭuṃ taṃ tvāmupāgataḥ |
upāyaḥ kaścidevātra kartavyo munisattama || 32 ||
[Analyze grammar]

etadvākyaṃ tataḥ śrutvā parvato munisattamaḥ |
dhyānastimitanetro'bhūttapasvī brahmasaṃnibhaḥ || 33 ||
[Analyze grammar]

muhūrtamekaṃ dhyānastho bhūpatiṃ pratyuvāca ha |
jñātaṃ hi tava rājeṃdra pitṝṇāṃ pūrvaceṣṭitam || 34 ||
[Analyze grammar]

pūrvajanmani tātaste kṣatriyo rājyagarvitaḥ |
sapatnyā ṛtukāle tu rājadharmapravartitaḥ || 35 ||
[Analyze grammar]

gato grāme tu tāṃ tyaktvā kāryārthī nijayoṣitam |
tava pitrā tu tasyāśca na dattamṛtudānakam || 36 ||
[Analyze grammar]

tena pāpaprabhāvena narake pitṛbhiḥ saha |
patito rājaśārdūla tava tātaḥ sudāruṇe || 37 ||
[Analyze grammar]

tataḥ punaruvācedaṃ rājā vaikhānaso munim |
kena vrataprabhāvena mokṣasteṣāṃ bhavenmune || 38 ||
[Analyze grammar]

muniruvāca |
mārgaśīrṣe site pakṣe mokṣā nāmeti nāmataḥ |
sarvaiścetadvrataṃ kāryaṃ pitre puṇyaṃ pradīyatām || 39 ||
[Analyze grammar]

tena puṇyaprabhāvena mokṣasteṣāṃ bhaviṣyati |
satyametanmahābhāga brahmaṇo vacanaṃ yathā || 40 ||
[Analyze grammar]

munervākyaṃ tataḥ śrutvā svagṛhaṃ punarāgataḥ |
mārgaśīrṣastathā māsaḥ prāptaḥ kaṣṭena tena vai || 41 ||
[Analyze grammar]

munervākyena tatkṛtvā vrataṃ vaikhānaso nṛpaḥ |
adadatpuṇyamakhilaiḥ sārddhaṃ pitre sa bhūmipaḥ || 42 ||
[Analyze grammar]

datte puṇyakṣaṇenaiva puṣpavṛṣṭirabhūddivi |
vaikhānasasya tāto vai pitṛbhirmokṣamāviśat || 43 ||
[Analyze grammar]

rājānaṃ cāṃtarikṣe sa giraṃ puṇyāmuvāca ha |
svastisvastīti te putra procya caivaṃ divaṃ gataḥ || 44 ||
[Analyze grammar]

evaṃ yaḥ kurute rājanmokṣāmekādaśīṃ śubhām |
tasya pāpāni naśyaṃti mṛto mokṣamavāpnuyāt || 45 ||
[Analyze grammar]

nātaḥ paratarā kācitmokṣadaikādaśī bhavet |
puṇyasaṃkhyāṃ na jānāmi rājanme priyakṛdvratam || 46 ||
[Analyze grammar]

ciṃtāmaṇisamā hyeṣā nṛṇāṃ mokṣapradāyinī |
paṭhanācchravaṇādasyā vājapeyaphalaṃ labhet || 47 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe umāpatināradasaṃvāde mārgaśīrṣaśukla mokṣadā |
ekādaśīnāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 39

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: