Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
trispṛśākhyaṃ vrataṃ brūhi sarveśvara viśeṣataḥ |
yacchrutvā mucyate lokaḥ karmabaṃdhanataḥ kṣaṇāt || 1 ||
[Analyze grammar]

mahādeva uvāca |
sarvapāpaughaśamanaṃ mahāduḥkhavināśanam |
śṛṇu kṛṣṇāvatāraṃ tvaṃ trispṛśākhyaṃ mahāvratam || 2 ||
[Analyze grammar]

kāmadaṃ saspṛhāṇāṃ tu nispṛhāṇāṃ tu mokṣadam |
trispṛśākhyaṃ vrataṃ vipra śṛṇuṣva gadato mama || 3 ||
[Analyze grammar]

pratyakṣamarcitastena kalikāle ca keśavaḥ |
trispṛśā kīrtanaṃ nityaṃ yaḥ karoti mahāmune || 4 ||
[Analyze grammar]

na puraścaraṇe cīrṇe sarvapāpakṣayo bhavet |
trispṛśā nāmamātreṇa kṣīyate nātra saṃśayaḥ || 5 ||
[Analyze grammar]

nāgamairna purāṇādyairna makhaistīrthakoṭibhiḥ |
bahubhirvratasaṃghaiśca pūjitaistridaśairapi || 6 ||
[Analyze grammar]

mokṣo bhavati viprendra trispṛśā na kṛtā yadi |
mokṣārthe devadevena dṛṣṭā vai vaiṣṇavī tithiḥ || 7 ||
[Analyze grammar]

dvijānāṃ durvidaṃ sāṃkhyaṃ kalikāle viśeṣataḥ |
anigrahaśceṃdriyāṇāṃ sthiratvaṃ manaso nahi || 8 ||
[Analyze grammar]

viṣayairviprayuktānāṃ dhyānadhāraṇavarjinām |
kāmabhogaprasaktānāṃ trispṛśā mokṣadāyinī || 9 ||
[Analyze grammar]

mahyaṃ caiva purā proktā caturvaktrasya sāgare |
kṣīrode praṇatānāṃ tu matsyarūpeṇa cakriṇā || 10 ||
[Analyze grammar]

trispṛśāṃ ye kariṣyaṃti viṣayairapi saṃyutāḥ |
teṣāmapi mayā datto mokṣaḥ sāṃkhyavivarjinām || 11 ||
[Analyze grammar]

kāmabhogaprasaktānāṃ trispṛśā mokṣadāyinī |
bahubhirmunisaṃghaiśca kṛteyaṃ ca mahāmune || 12 ||
[Analyze grammar]

kārttike śuklapakṣe tu trispṛśā jāyate yadi |
somena somajenāpi pāpakoṭivināśinī || 13 ||
[Analyze grammar]

yasyā upoṣaṇakṛto hatyāyukta maheśituḥ |
hastādbrahmakapālaṃ tu tatkṣaṇātpatitaṃ bhuvi || 14 ||
[Analyze grammar]

kalikalmaṣakoṭyaughairmuktā devī trimārgagā |
upadeśānmādhavasya trispṛśā samupoṣaṇāt || 15 ||
[Analyze grammar]

hatyāṣṭau bāhuvīryasya pūrvajātā mahāmune |
gatā bhṛgūpadeśena trispṛśā samupoṣaṇāt || 16 ||
[Analyze grammar]

śatāyudhena vipreṃdra nihato brāhmaṇo vane |
brahmahatyāvinirmuktaḥ trispṛśā samupoṣaṇāt || 17 ||
[Analyze grammar]

jīvopadeśācchakrasya hatyā namucisaṃbhavā |
vinaṣṭā munimukhyendra trispṛśā samupoṣaṇāt || 18 ||
[Analyze grammar]

brahmahatyādi pāpāni trispṛśāsamupoṣaṇāt |
vilayaṃ yāṃti vipreṃdra pāpeṣvanyeṣu kā kathā || 19 ||
[Analyze grammar]

na prayāge na kāśyāṃ tu gomatyāṃ kṛṣṇasaṃnidhau |
mokṣo bhavati vipreṃdra trispṛśā yadi no kṛtā || 20 ||
[Analyze grammar]

maraṇācca prayāge tu gomatyāṃ kṛṣṇasannidhau |
snānamātreṇa gomatyāṃ muktirbhavati śāśvatī || 21 ||
[Analyze grammar]

gṛhepi jāyate muktistrispṛśā samupoṣaṇāt |
viṣaye varttamānasya kāmabhogānvitasya ca || 22 ||
[Analyze grammar]

nivṛttaviṣayasyāpi muktiḥ sāṃkhyena durllabhā |
tasmātkuruṣva vipreṃdra trispṛśāṃ mokṣadāyinīm || 23 ||
[Analyze grammar]

nārada uvāca |
kīdṛśaṃ tatsuraśreṣṭha trispṛśākhyaṃ mahāvratam |
muktidaṃ yaddivajātīnāṃ tvayā proktaṃ mamādhunā || 24 ||
[Analyze grammar]

mahādeva uvāca |
jāhnavyai sā purā vipra trispṛśā mādhavena tu |
prācī sarasvatī tīre kathitā tvanukaṃpayā || 25 ||
[Analyze grammar]

jāhnavyuvāca |
kalikalmaṣa koṭyaughairbrahmahatyādikairyutāḥ |
kalikāle hṛṣīkeśa snānaṃ kurvaṃti majjale || 26 ||
[Analyze grammar]

teṣāṃ pāpaśatairdoṣairdeho me kaluṣī kṛtaḥ |
kathaṃ yāsyati me deva pātakaṃ garuḍadhvaja || 27 ||
[Analyze grammar]

prācīmādhava uvāca |
kathayāmi na saṃdeho mā putri rodanaṃkuru |
śyāmovaṭastu me sthānaṃ prācīdevī mamāgrataḥ || 28 ||
[Analyze grammar]

vahate brahmatanayā dṛṣṭvāgre ca sureśvarīm |
snānaṃ kuruṣva nityaṃ tvaṃ tvatra pūtā bhaviṣyasi || 29 ||
[Analyze grammar]

yatra brahmasutā prācī tatrāhaṃ nātra saṃśayaḥ |
tīrthakoṭiśatairyuktaḥ suraiḥ saha vasāmyaham || 30 ||
[Analyze grammar]

pavitraṃ matpriyaṃ sthānaṃ hatyākoṭivināśanam |
saṃtuṣṭena mayā dattaṃ yasmātprāṇādhikāsi me || 31 ||
[Analyze grammar]

tīrthakoṭisahasrāṇi nityaṃ tiṣṭhaṃti jāhnavi |
prācīsarasvatī toye sarvadaiva mamājñayā || 32 ||
[Analyze grammar]

brahmavadhātsurāpānātgodhavādvṛṣalīvadhāt |
brahmasvaharaṇādeva mātāpitrostvapūjanāt || 33 ||
[Analyze grammar]

cakriyānādgurudrohādabhakṣyasya ca bhakṣaṇāt |
sarvapāpasya karaṇātprācī brahmasutā sute || 34 ||
[Analyze grammar]

vyapohayati pāpāni sakṛtsnānena me'grataḥ |
kuru snānaṃ saricchreṣṭhe vipāpā tvaṃ bhaviṣyasi || 35 ||
[Analyze grammar]

jāhnavyuvāca |
nāhaṃ śaknomi deveśa āgaṃtuṃ nityameva hi |
kathaṃ naśyaṃti pāpāni kathayasveha mādhava || 36 ||
[Analyze grammar]

prācīmādhava uvāca |
na śaknoṣi yadāgaṃtuṃ nityameva hi jāhnavi |
tadānyatsaṃpravakṣyāmi yasmānmatpādasaṃbhavā || 37 ||
[Analyze grammar]

sarasvatyadhikā yā ca tīrthakoṭiśatādhikā |
makhakoṭyadhikā vāpi vratadānādhikā ca yā || 38 ||
[Analyze grammar]

japahomādhikā yā ca caturvargaphalapradā |
sāṃkhyayogādhikā yā ca trispṛśā kriyatāṃ śubhā || 39 ||
[Analyze grammar]

yasminmāse samāyāti sitā ca yadi vāsitā |
kartavyā sā saricchreṣṭhe kṛte pāpātpramucyate || 40 ||
[Analyze grammar]

jāhnavyuvāca |
kīdṛśī trispṛśā deva mamākhyāhi sumādhava |
īdṛśo mahimā yasyāstvayā prokto mamādhunā || 41 ||
[Analyze grammar]

daśamyekādaśībhadrā dinaikasminyadā bhavet |
trispṛśā sā bhaveddeva vānyathā vada me prabho || 42 ||
[Analyze grammar]

kṛṣṇa uvāca |
āsurī trispṛśā devī yā tvayā parikīrtitā |
varjanīyā prayatnena vṛttihīno yathā patiḥ || 43 ||
[Analyze grammar]

asurāṇāṃ tu sā proktā āyurbalavināśinī |
varjanīyā prayatnena yathā nārī rajasvalā || 44 ||
[Analyze grammar]

svajātiṃ ca parityajya yā gatādhamajātiṣu |
saiva tyājyaṃ viśeṣeṇa daśamīyuktaṃ hi maddinam || 45 ||
[Analyze grammar]

yathā rajasvalāsaṃgāddūṣyaṃte jñānavarjitāḥ |
tathaiva daśamīyuktaṃ maddinaṃ dūṣitaṃ nṛṇām || 46 ||
[Analyze grammar]

hatyāyutaśataṃ haṃti trispṛśā samupoṣitā |
ekādaśī dvādaśī ca rātriśeṣe trayodaśī || 47 ||
[Analyze grammar]

trispṛśā sā tu vijñeyā daśamīsahitā na hi |
kṛtvāparādhaṃ mucyeta prāyaścitte kṛte naraḥ || 48 ||
[Analyze grammar]

daśamīvedhajaṃ doṣaṃ na kṣamāmi surāpage |
bhuktaṃ hālāhalaṃ tena viṣasya bhakṣaṇaṃ kṛtam || 49 ||
[Analyze grammar]

daśamīmiśritaṃ yena kṛtamekādaśīvratam |
iti matvā na karttavyaṃ maddinaṃ daśamīyutam || 50 ||
[Analyze grammar]

janmakoṭikṛtaṃpuṇyaṃ saṃtānaṃ yāti saṃkṣayam |
pātayetsvakulaṃ svargānnayate rauravādikam || 51 ||
[Analyze grammar]

svadehaṃ śodhayitvā tu karttavyo mama vāsaraḥ |
vṛddhau tyājyā vinā vedhācchravaṇādiṣu saṃyutā || 52 ||
[Analyze grammar]

janmapuṇyaṃ kṣayaṃ yāti ekādaśyupavāsinām |
saṃvṛddhau tu viśeṣeṇa saṃdehe samupasthite || 53 ||
[Analyze grammar]

mamājñayā ca karttavyā dvādaśīvallabhā mama || 54 ||
[Analyze grammar]

jāhnavyuvāca |
kariṣye'haṃ jagannātha trispṛśāṃ vacanāttava |
sarvapāpavinirmuktā bhaviṣyāmi tavājñayā || 55 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
svasthānaṃ gaccha bhadraṃ te na bhīḥ kāryā kadācana |
tava devi saricchreṣṭhe na pāpaṃ saṃkramiṣyati || 56 ||
[Analyze grammar]

snātvā sarasvatītoye ye'rcayitvā ca mādhavam |
praṇamaṃti jagannāthaṃ te yāṃti paramāṃ gatim || 57 ||
[Analyze grammar]

jāhnavyuvāca |
vidhānaṃ brūhi me brahmansarvasvena karomyaham |
prasādayāmi deveśaṃ dāmodaramanāmayam || 58 ||
[Analyze grammar]

prācīmādhava uvāca |
śṛṇu devi pravakṣyāmi trispṛśāyā vidhānakam |
yaṃ śrutvāpi saricchreṣṭhe mucyate pātakairnaraḥ || 59 ||
[Analyze grammar]

palena ca palārdhena tadarddhenāpi vāpage |
pratimā mama sauvarṇā kāryā vibhavasārataḥ || 60 ||
[Analyze grammar]

pātraṃ tāmramayaṃ kāryaṃ tilaistu paripūritam |
sajalaṃ tu ghaṭaṃ śubhraṃ paṃcaratnasamanvitam || 61 ||
[Analyze grammar]

veṣṭitaṃ puṣpamālābhiḥ karpūrāguruvāsitam |
nyaseddāmodaraṃ paścātsnāpayitvā vilipya ca || 62 ||
[Analyze grammar]

paridhānaṃ tataḥ kāryaṃ vastrayugmena cānvitam |
maṃtraistu pūjanaṃ kāryaṃ purāṇaiḥ samudīritaiḥ |
puṣpaiḥ kālodbhavaiḥ śubhraistulasīpatraiśca komalaiḥ || 63 ||
[Analyze grammar]

chatraṃ tu viṣṇave dadyātpādukābhyāṃ susaṃyutam |
nivedyāni manojñāni phalāni subahūnyapi || 64 ||
[Analyze grammar]

upavītaṃ tu dātavyaṃ sottarīyaṃ navaṃ dṛḍham |
vaiṇavaṃ dāpayeddaṃḍaṃ surūpaṃ sonnataṃ dṛḍham || 65 ||
[Analyze grammar]

dāmodarāya vai pādau jānunī mādhavāya ca |
guhyaṃ kāmapradāyeti kaṭiṃ vāmanamūrtaye || 66 ||
[Analyze grammar]

padmanābhāya nābhiṃ tu jaṭharaṃ viśvayonaye |
hṛdayaṃ jñānagamyāya kaṃṭhaṃ vaikuṃṭhagāmine || 67 ||
[Analyze grammar]

sahasrabāhave bāhū cakṣuṣī yogarūpiṇe |
saṃpūjya vidhivadbhaktyā dadyādarghaṃ vidhānataḥ || 68 ||
[Analyze grammar]

śubhreṇa nālikereṇa śaṃkhopari sthitena hi |
sūtrairāveṣṭitenaiva hastayorubhayorapi || 69 ||
[Analyze grammar]

smṛto harasi pāpāni yadi nityaṃ janārdana |
duḥsvapnaṃ durnimittāni manasā durvicinvitā || 70 ||
[Analyze grammar]

nārakaṃ tu bhayaṃ deva bhayadurgatisaṃbhavam |
yanmama syānmahādeva aihikaṃ pāralaukikam || 71 ||
[Analyze grammar]

tena deveśa māṃ rakṣa gṛhāṇārghaṃ namostu te |
kṛpādṛṣṭiḥ sadaivāstu dāmodara mamopari || 72 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ kuryānnīrājanaṃ tataḥ |
śīrṣopari saricchreṣṭhe bhrāmayedvārijaṃ hareḥ || 73 ||
[Analyze grammar]

kṛtvā vidhānametaddhi pūjayetsvaguruṃ tataḥ |
dadyātsuvarṇaṃ vastrāṇi soṣṇīṣaṃ caiva kaṃcukam || 74 ||
[Analyze grammar]

upānaho'pi chatraṃ ca mudrikāṃ ca kamaṃḍalum |
bhojanaṃ caiva tāṃbūlaṃ saptadhānyaṃ ca dakṣiṇām || 75 ||
[Analyze grammar]

guruṃ saṃpūjya deveśaṃ kuryājjāgaraṇaṃ hareḥ |
gītanṛtyasamāyuktaṃ tathā śāstrasamanvitam || 76 ||
[Analyze grammar]

niśāṃte caiva devāya datvā cārghaṃ vidhānataḥ |
snānādikāṃ kriyāṃ kṛtvā bhuṃjīyādvāḍavaiḥ saha || 77 ||
[Analyze grammar]

śiva uvāca |
dvijaitattrispṛśākhyānamadbhutaṃ romaharṣaṇam |
śrutvā tu labhate puṇyaṃ gaṃgāṃ snānasamudbhavam || 78 ||
[Analyze grammar]

aśvamedhasahasrāṇi vājapeyaśatāni ca |
tatphalaṃ samavāpnoti trispṛśā samupoṣaṇāt || 79 ||
[Analyze grammar]

pitṛpakṣo mātṛpakṣastathā caivātmapakṣakaḥ |
taiḥ sarvaiḥ saha saṃmukto viṣṇuloke mahīyate || 80 ||
[Analyze grammar]

tīrthakoṭiṣu yatpuṇyaṃ kṣetrakoṭiṣu yatphalam |
tatphalaṃ samavāpnoti trispṛśā samupoṣaṇāt || 81 ||
[Analyze grammar]

brāhmaṇā ye'pi kurvaṃti kṣatriyāḥ kṛṣṇamānasāḥ |
vaiśyā vā śūdrajanmāno ye tathā cānyajātayaḥ || 82 ||
[Analyze grammar]

te sarve muktimāyāṃti bhuvaṃ tyaktvā dvijottama |
maṃtrāṇāṃ maṃtrarājo'tha yathā syāddvādaśākṣaraḥ || 83 ||
[Analyze grammar]

vratānāṃ ca yathā caiṣā yena vai trispṛśā kṛtā |
brahmaṇā ca kṛtā pūrvaṃ paścādrājarṣibhiḥ kṛtā || 84 ||
[Analyze grammar]

anyeṣāṃ kā kathā vatsa trispṛśā muktidāyinī |
anena vidhinā brahmaṃstrispṛśāsaṃbhavaṃ vratam || 85 ||
[Analyze grammar]

yaḥ karoti naro bhaktyā śṛṇu vakṣyāmi tatphalam |
gaṃgāvagāhane brahmanvārāṇasyāṃ tu yatphalam || 86 ||
[Analyze grammar]

manvaṃtarasahasraistu trispṛśākārako hi tat |
prācī ca yamunā snāne varṣairyatkoṭibhiḥ phalam || 87 ||
[Analyze grammar]

tatphalaṃ samavāpnoti trispṛśāvratakṛnnaraḥ |
tatphalaṃ tu kurukṣetre sūryagrahaṇakoṭibhiḥ || 88 ||
[Analyze grammar]

hemabhāraśatairdānaistrispṛśākaraṇena tat |
pāpakoṭisahasrāṇi hatyākoṭiśatāni ca || 89 ||
[Analyze grammar]

ekenaivopavāsena kriyate bhasmasāddrutam |
trispṛśāyā vrataṃ yattu agatīnāṃ gatipradam || 90 ||
[Analyze grammar]

gatimicchaṃti viprarṣe mahatpāpaśatāni ca |
svayaṃ kṛṣṇena kathitaṃ pārāśaryasya cāgrataḥ || 91 ||
[Analyze grammar]

prakāśayati yaścedaṃ likhitvā vaiṣṇavaṃ dvije |
pāpoghairgrathitasyāpi tasya muktirbhaviṣyati || 92 ||
[Analyze grammar]

puṇyairavāpyate vidvanmanvaṃtaraśatairapi |
trispṛśā durlabhā loke prāpyate naiva mānavaiḥ || 93 ||
[Analyze grammar]

kalau ye trispṛśāṃ labdhvā na kurvaṃti narādhamāḥ |
teṣāṃ janmaphalaṃ caiva jīvitaṃ viphalaṃ bhavet || 94 ||
[Analyze grammar]

pretatvaṃ taiḥ samuttīrṇaṃ vinā śrāddhairvinā sutaiḥ |
kṛtā yaistrispṛśā vidvansakṛtprāpya kalau yuge || 95 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde trispṛśākhyānaṃnāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 34

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: