Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
atastvāṃ saṃpravakṣyāmi unmīlanīmanuttamām |
yasyāḥ śravaṇamātreṇa janmasaṃsārabaṃdhanāt || 1 ||
[Analyze grammar]

pāpātmā mucyate pāpaiḥ svargaloke mahīyate |
devatāḥ pitaraścaiva tasyā gatimavāpnuyuḥ || 2 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ sarvakāmānavāpnuyāt |
tasyā vratānna saṃdehaḥ svargaloke mahīyate || 3 ||
[Analyze grammar]

svasthānaṃ tatra vai prāptaḥ śivaloke mahīyate |
atastvaṃ kuruṣe rājanvaiṣṇavānāṃ tu pūjanam || 4 ||
[Analyze grammar]

vaiṣṇavānāṃ tu ye rājansevā kurvaṃti nityaśaḥ |
teṣāṃ daṃḍaṃ ca kuruṣe no vā teṣāṃ narādhipaḥ || 5 ||
[Analyze grammar]

bhojanānaṃtaraṃ teṣāṃ bhojanaṃ kurute nṛpa |
taireva pūjito viṣṇuryairbhaktyā tu prapūjitaḥ || 6 ||
[Analyze grammar]

śālagrāmaśilābhūtāṃ dattvā mūrddhani pratyaham |
tvaṃ dhārayasi bhūpāla kaṃṭhe nityaṃ subhaktitaḥ || 7 ||
[Analyze grammar]

dhūpaśeṣaṃ tu vai viṣṇorbhaktyā bhajasi bhūpate |
ārārtikaṃ sadā kṛtvā bhaktānāṃ vedayernṛpa || 8 ||
[Analyze grammar]

śaṃkhodakaṃ harermūrdhni bhrāmayitvā tu bhaktitaḥ |
nityaṃ bibharṣi śirasi śeṣaṃ yacchasi vaiṣṇavān || 9 ||
[Analyze grammar]

naivedyaṃ pratyahaṃ kṛtvā sarvopaskarasaṃyutam |
viṣvaksenāya datvā vai svayaṃ bhunakṣi vāḍava || 10 ||
[Analyze grammar]

viṣṇorniveditaṃ cānnaṃ vaiṣṇavaiḥ saha bhujyate |
nityaṃ nāmasahasreṇa bhaktyā stauṣi janārdanam || 11 ||
[Analyze grammar]

dīpārghadānaṃ vai viṣṇoḥ kuruṣe gītanartanam |
śyāmāṃkuraiḥ pūjayase pūjyaṃte nṛpasattama || 12 ||
[Analyze grammar]

śyāmāṃkuraiḥ sadā vatsa pūjanaṃ cāti durllabham |
pṛthvīdānasamaṃ puṇyaṃ dūrvayā pūjane kṛte || 13 ||
[Analyze grammar]

ato vai nāsti loke'smindūrvāyāḥ sadṛśaṃ bhuvi |
tayā vai pūjanaṃ kāryaṃ viṣṇusāyujyamicchatā || 14 ||
[Analyze grammar]

atastvaṃ kuruṣe nityaṃ pūjanaṃ dūrvayā saha |
yavākṣatairviśeṣeṇa pūjanaṃ kuruṣena vā || 15 ||
[Analyze grammar]

pakṣepakṣe nṛpaśreṣṭha vidhivaddvādaśīvratam |
yatkṛtaṃ tu mahārāja mahāpāpapraṇāśanam || 16 ||
[Analyze grammar]

mokṣadaṃ sukhadaṃ caiva tathāyuṣyapradaṃ sadā |
etadviṣṇuvrataṃ proktaṃ vaiṣṇavānāṃ tu mokṣadam || 17 ||
[Analyze grammar]

gṛhasthānāṃ tu sukhadaṃ yatīnāṃ muktidāyakam |
sarvarogādiśamanaṃ pavitraṃ kāyaśodhanam || 18 ||
[Analyze grammar]

vratametacca kuruṣe no vā caiva narādhipa |
daśamīvedharahitaṃ kuruṣe jāgarānvitam || 19 ||
[Analyze grammar]

tulasīpatranikarairnityaṃ pūjayase harim |
gopīcaṃdanajaṃ patraṃ bhāle vā nṛpasattama || 20 ||
[Analyze grammar]

dhāritaṃ sarvalokānāṃ pavitrīkaraṇaṃ nṛpa |
atastvaṃ ca dhārayase gopīcaṃdanasaṃbhavam || 21 ||
[Analyze grammar]

brahmahā hemahārī ca madyapānī tathaiva ca |
agamyago mahāpāpī tathā hyanṛtabhāṣitaḥ || 22 ||
[Analyze grammar]

te sarve muktimāyāṃti tilakaṃ dhāraṇādṛtāḥ |
bibharṣi kaṃṭhe nityaṃ tvaṃ dhātrīphalasamudbhavām || 23 ||
[Analyze grammar]

mālāṃ mukhyāyutasamāṃ tulasīpatrasaṃbhavām |
śālagrāmaśilāyuktāṃ dvārakāyāṃ samudbhavām || 24 ||
[Analyze grammar]

nityaṃ pūjayase bhūpa bhuktimuktiphalapradām |
padmasaṃjñaṃ purāṇaṃ vai paṭhase purato hareḥ || 25 ||
[Analyze grammar]

caritaṃ daityarājyasya prahlādasya ca bhūpate |
vāsaraṃ vāsudevasya savedhaṃ kurvato narān || 26 ||
[Analyze grammar]

nivārayasi bhūpāla śāstraṃ dṛṣṭvā prayatnataḥ |
savedhaṃ vāsaraṃ viṣṇoryasminrāṣṭre pravartate || 27 ||
[Analyze grammar]

lipyate tena pāpena rājā bhavati nārakī |
vedhaṃ caturvidhaṃ tyaktvā samupoṣya harerdinam |
kulakoṭiṃ samuddhṛtya viṣṇuloke mahīyate || 28 ||
[Analyze grammar]

gautama uvāca |
śṛṇu bhūpāla vakṣyāmi vaiṣṇavākhyaṃ mahāvratam |
yaṃ śrutvā pāpinaḥ sarve muktimāyāṃti tatkṣaṇāt || 29 ||
[Analyze grammar]

dvādaśīsaṃbhavaṃ puṇyaṃ mayā khyātaṃ na kasyacit || 30 ||
[Analyze grammar]

vaiṣṇavo'si mahārāja bhakto bhāgavate nṛṇām |
vaiṣṇavaṃ tu mahāguhyaṃ tadvrataṃ tvaṃ niśāmaya || 31 ||
[Analyze grammar]

unmīlanī nāma purā bhaktyā me mādhavena tu |
kathitā suprasannena tāṃ te bhūpa vadāmyaham || 32 ||
[Analyze grammar]

ekādaśī ahorātraṃ prabhāte ghaṭikā bhavet |
unmīlanī tu sā jñeyā viśeṣeṇa haripriyā || 33 ||
[Analyze grammar]

trailokye yāni tīrthāni puṇyānyāyatanāni ca |
koṭyaṃśe naiva tulyāni makhā vedāstapāṃsi ca || 34 ||
[Analyze grammar]

unmīlanī samaṃ kiṃcinna bhūtaṃ na bhaviṣyati |
prayāgo na kurukṣetraṃ na kāśī na ca puṣkaraḥ || 35 ||
[Analyze grammar]

śailo himācalo naiva na merurgaṃdhamādanaḥ |
śailo na nīlaniṣadho na viṃdhyo naiva naimiṣam || 36 ||
[Analyze grammar]

godāvarī na kāverī caṃdrabhāgā na vedikā |
na tāpī na payoṣṇī ca na kṣiprā naiva caṃdanā || 37 ||
[Analyze grammar]

carmaṇvatī ca sarayūścaṃdrabhāgā na gaṃḍikā |
gomatī ca vipāśā ca śoṇākhyaśca mahānadaḥ || 38 ||
[Analyze grammar]

kimatra bahunoktena bhūyobhūyo narādhipa |
unmīlanīsamaṃ kiṃcinna devaḥ keśavātparaḥ || 39 ||
[Analyze grammar]

unmīlanīmanu prāpya yaiḥ kṛtaṃ keśavārcanam |
pāpacakrasamūhasya rāśayaḥ patitāḥ kṣaṇāt || 40 ||
[Analyze grammar]

yasminmāse mahīpāla tithirunmīlanī bhavet |
tanmāsanāmnā goviṃdaḥ pūjanīyaḥ prayatnataḥ || 41 ||
[Analyze grammar]

jātarūpamayaḥ kāryaṃ māsanāmnā tu mādhavaḥ |
svaśaktyā viśvarūpastu śraddhābhaktisamanvitaḥ || 42 ||
[Analyze grammar]

pavitrodakasaṃyuktaṃ paṃcaratnasamanvitam |
gaṃdhapuṣpākṣatairyuktaṃ kuṃbhaṃ sragdāmabhūṣitam || 43 ||
[Analyze grammar]

pātraṃ ca sodakaṃ kāryaṃ godhūmaiścāpi pūritam |
nānāratnaiśca saṃyuktaṃ nānāgaṃdhaiḥ prapūjitam || 44 ||
[Analyze grammar]

mallikāmodasaṃyuktaṃ jātīpuṣpaiḥ prapūjitam |
śvetākhyaistaṃdulaiścaiva pūraṇīyaḥ prayatnataḥ || 45 ||
[Analyze grammar]

pradadyādvastrayugmaṃ tu upavītaṃ tu sottaram |
upānahau tu rājarṣe ātapatraṃ śiropari || 46 ||
[Analyze grammar]

bhojanaṃ jalapātraṃ ca saptadhānyaṃ tilaiḥ saha |
rūpyaṃ caiva tu kārpāsaṃ pāyasaṃ mudrikā hareḥ || 47 ||
[Analyze grammar]

dhenurvātra tu dātavyā vatsālaṃkārasaṃyutā |
suvarṇaśṛṃgī raupyakhurī tāmrapṛṣṭhī tathaiva ca || 48 ||
[Analyze grammar]

kāṃsyadohīṃ ratnapucchīṃ dadyādvai gurave tadā |
śayyāṃ sopaskarāṃ dadyātsādhave bhaktipūrvakam || 49 ||
[Analyze grammar]

dhūpaṃ dīpaṃ tu naivedyaṃ phalapatraṃ nivedayet |
pūjanīyo mahābhaktairmaṃtrairebhistu keśavaḥ || 50 ||
[Analyze grammar]

tulasīpatrasaṃyuktaiḥ puṣpaiḥ kālodbhavaistathā |
māsanāmnaiva caraṇau jānunī viṣṇurūpiṇe || 51 ||
[Analyze grammar]

guhye tu guhyapataye kaṭe vai pītavāsase |
brahmamūrtibhṛte nābhāvudare viśvayonaye || 52 ||
[Analyze grammar]

hṛdaye jñānagamyāya kaṃṭhe vaikuṃṭhamūrtaye |
ūrddhvagāya lalāṭe tu bāhau dakṣāṃtakāriṇe || 53 ||
[Analyze grammar]

uttamāṃge sureśāya sarvāṃge sarvamūrtaye |
svanāmnā cāyudhādīni pūjanīyāni bhaktitaḥ || 54 ||
[Analyze grammar]

arghadānaṃ prakartavyaṃ nālikerādibhiḥ samam |
śaṃkhopari jale kṛtvā gaṃdhapuṣpākṣatānvitam || 55 ||
[Analyze grammar]

sūtreṇāveṣṭitaṃ kṛtvā dadyādarghaṃ vidhānataḥ |
devadeva mahādeva śrīkeśava janārdana || 56 ||
[Analyze grammar]

subrahmaṇya namaste'stu puṇyarāśivivardhana |
śokamohamahāpāpānmāmuddhara bhavārṇavāt || 57 ||
[Analyze grammar]

sukṛtaṃ na kṛtaṃ kicijjanmakoṭiśatairapi |
tathāpi māṃ mahāsvāminmāmuddhara bhavārṇavāt || 58 ||
[Analyze grammar]

vratenānena deveśa ye cānye mama pūrvajāḥ |
viyoniṃ ca gatāścānye pāpamṛtyuvaśaṃ gatāḥ || 59 ||
[Analyze grammar]

ye bhaviṣyaṃti ye'tītāḥ pretalokānsamuddhara |
śrāṃtosmyahamadhīnasya bhaktiravyabhicāriṇī || 60 ||
[Analyze grammar]

dattamarghaṃ mayā tubhyaṃ bhaktyā gṛhṇa gadādhara |
datvārghaṃ dhūpadīpādyairnaivedyairviṣṇusaṃbhavaiḥ || 61 ||
[Analyze grammar]

stotrairnīrājanairgītairbhṛtyaiḥ saṃtoṣayeddharim |
vastrairdānaiśca godānairbhojanaistoṣayedgurum || 62 ||
[Analyze grammar]

tathātathā vidhātavyaṃ gururvai prītimāpnuyāt |
lokānāṃ tāraṇārthāya dhātrā sṛṣṭo gururyataḥ || 63 ||
[Analyze grammar]

ato vai gurupūjā ca karttavyā vai prayatnataḥ |
ahitaṃ yo nāśayati svahitaṃ darśayetsadā || 64 ||
[Analyze grammar]

sa guruḥ sa ca vijñeyaḥ sarvadharmārthakovidaḥ |
akurvanvittaśāṭhyaṃ tu gurave taṃ nivedayet || 65 ||
[Analyze grammar]

gurornivedite bhūpa paripūrṇaṃ bhavedvratam |
kṛtvā divātanaṃ karma bhojanaṃ brāhmaṇaiḥ saha || 66 ||
[Analyze grammar]

karttavyaṃ nṛpaśārdūla dinaṃ neyaṃ kathānakaiḥ |
anena vidhinā yastu kuryādunmīlanīvratam || 67 ||
[Analyze grammar]

kalpakoṭisahasrāṇi vasate viṣṇusannidhau || 68 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde unmīlanīvrataṃnāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 35

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: