Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
śanipīḍā kathaṃ yāti tanme vada surottama |
tvanmukhācchrūyate yadvai tena jaṃtuḥ pramucyate || 1 ||
[Analyze grammar]

mahādeva uvāca |
devarṣe śṛṇu vṛttāṃtaṃ tena mucyeta baṃdhanāt |
grahāṇāṃ graharājo'yaṃ sauriḥ sarvamaheśvaraḥ || 2 ||
[Analyze grammar]

ayaṃ tu devo vikhyātaḥ kālarūpī mahāgrahaḥ |
jaṭilo vajraromā ca dānavānāṃ bhayaṃkaraḥ || 3 ||
[Analyze grammar]

tasyākhyānaṃ ca loke'sminprathitaṃ nāsti vai prabho |
mayā guptaṃ viśeṣeṇa noktaṃ hi kasyacitkadā || 4 ||
[Analyze grammar]

raghuvaṃśe'ti vikhyāto rājā daśarathaḥ purā |
cakravartī mahāvīraḥ saptadvīpādhipo'bhavat || 5 ||
[Analyze grammar]

kṛttikāṃte śaniṃ jñātvā daivajñairjñāpito hi saḥ |
rohiṇīṃ bhedayitvā ca śaniryāsyati sāṃpratam || 6 ||
[Analyze grammar]

śākaṭaṃ bhedamatyugraṃ surāsurabhayaṃkaram |
dvādaśābdaṃ tu durbhikṣaṃ bhaviṣyati sudāruṇam || 7 ||
[Analyze grammar]

etacchrutvā tato vākyaṃ maṃtribhiḥ saha pārthivaḥ |
maṃtrayāmāsa kimidaṃ bhayaṃkaramupasthitam || 8 ||
[Analyze grammar]

ākulaṃ ca jagaddṛṣṭvā paurajānapadādikam |
bruvaṃti sarvato lokāḥ kṣaya eṣa samāgataḥ || 9 ||
[Analyze grammar]

deśāḥ sanagarā grāmā bhayabhītāḥ samaṃtataḥ |
papraccha prayato rājā vasiṣṭhapramukhāndvijān || 10 ||
[Analyze grammar]

saṃvidhānaṃ kimatrāsti brūta māṃ hi dvijottamāḥ || 11 ||
[Analyze grammar]

vasiṣṭha uvāca |
prājāpatyamṛkṣamidaṃ tasminbhinne kutaḥ prajāḥ |
ayaṃ yogohyasādhyastu brahmaśakrādibhistathā || 12 ||
[Analyze grammar]

iti saṃciṃtya manasā sāhasaṃ paramaṃ mahat |
samādāya dhanurdivyaṃ divyāyudhasamanvitam || 13 ||
[Analyze grammar]

rathamāruhya vegena gato nakṣatramaṃḍalam |
sapādaṃ yojanaṃ lakṣaṃ sūryasyopari saṃsthitam || 14 ||
[Analyze grammar]

rohiṇīpṛṣṭhamāsthāya rājā daśarathaḥ purā |
rathe tu kāṃcane divye maṇiratnavibhūṣite || 15 ||
[Analyze grammar]

haṃsavarṇahayairyukte mahāketusamucchraye |
dīpyamāno mahāratnaiḥ kirīṭamukuṭojjvalaḥ || 16 ||
[Analyze grammar]

babhrāja sa tadākāśe dvitīya iva bhāskaraḥ |
ākarṇapūrṇā cāpe tu saṃhārāstraṃ nyayojayat || 17 ||
[Analyze grammar]

saṃhārāstraṃ śanirdṛṣṭvā surāsurabhayaṃkaram |
hasitvā tadbhayātsauriridaṃ vacanamabravīt || 18 ||
[Analyze grammar]

śaniruvāca |
pauruṣaṃ tava rājeṃdra paraṃ ripubhayaṃkaram |
devāsuramanuṣyāśca siddhavidyādharoragāḥ || 19 ||
[Analyze grammar]

mayā vilokitā rājanbhasmasācca bhavaṃtite |
tuṣṭo'haṃ tava rājeṃdra tapasā pauruṣeṇa ca |
varaṃ brūhi pradāsyāmi manasā yatkimicchasi || 20 ||
[Analyze grammar]

daśaratha uvāca |
rohiṇīṃ bhedayitvā tu na gaṃtavyaṃ kadācana |
saritaḥ sāgarā yāvatyāvaccaṃdrārkamedinī || 21 ||
[Analyze grammar]

yācitaṃ tu mayā saure nānyamicchāmi te varam |
evamastu śaniḥ prāha varaṃ dattvā tu śāśvatam || 22 ||
[Analyze grammar]

punarevābravīttuṣṭo varaṃ varaya suvrata |
prārthayāmāsa hṛṣṭātmā varamanyaṃ śanestadā || 23 ||
[Analyze grammar]

na bhettavyaṃ hi śakaṭaṃ tvayā bhāskaranaṃdana |
dvādaśābdaṃ tu durbhikṣaṃ na kartavyaṃ kadācana || 24 ||
[Analyze grammar]

śaniruvāca |
dvādaśābdaṃ tu durbhikṣaṃ na kadācidbhaviṣyati |
kīrtireṣā tvadīyā ca trailokye vicariṣyati || 25 ||
[Analyze grammar]

varadvayaṃ tu saṃprāpya hṛṣṭaromā ca pārthivaḥ |
rathopari dhanurmuktvā bhūtvā caiva kṛtāñjali || 26 ||
[Analyze grammar]

dhyātvā sarasvatīṃ devīṃ gaṇanāthaṃ vināyakam |
rājā daśarathaḥ stotraṃ saureridamathābravīt || 27 ||
[Analyze grammar]

daśaratha uvāca |
namaḥ kṛṣṇāya nīlāya śitikaṃṭhanibhāya ca |
namaḥ kālāgnirūpāya kṛtāṃtāya ca vai namaḥ || 28 ||
[Analyze grammar]

namo nirmāṃsadehāya dīrghaśmaśrujaṭāya ca |
namo viśālanetrāya śuṣkodarabhayākṛte || 29 ||
[Analyze grammar]

namaḥ puṣkalagātrāya sthūlaromṇe'tha vai namaḥ |
namo dīrghāya śuṣkāya kāladaṃṣṭra namostu te || 30 ||
[Analyze grammar]

namaste koṭarākṣāya durnirīkṣyāya vai namaḥ |
namo ghorāya raudrāya bhīṣaṇāya kapāline || 31 ||
[Analyze grammar]

namaste sarvabhakṣāya valīmukha namostu te |
sūryaputra namastestu bhāskare bhayadāya ca || 32 ||
[Analyze grammar]

adhodṛṣṭe namastestu saṃvartaka namostu te |
namo maṃdagate tubhyaṃ nistriṃśāya namostu te || 33 ||
[Analyze grammar]

tapasā dagdhadehāya nityaṃ yogaratāya ca |
namo nityaṃ kṣudhārtāya atṛptāya ca vai namaḥ || 34 ||
[Analyze grammar]

jñānacakṣurnamastestu kaśyapātmajasūnave |
tuṣṭo dadāsi vai rājyaṃ ruṣṭo harasi tatkṣaṇāt || 35 ||
[Analyze grammar]

devāsuramanuṣyāśca siddhavidyādharoragāḥ |
tvayā vilokitāḥ sarve nāśaṃ yāṃti samūlataḥ || 36 ||
[Analyze grammar]

prasādaṃ kuru me deva varārho'hamupāgataḥ |
evaṃ stutastadā saurirgraharājo mahābalaḥ || 37 ||
[Analyze grammar]

abravīcca punarvākyaṃ hṛṣṭaromā tu bhāskariḥ |
tuṣṭo'haṃ tava rājeṃdra stavenānena suvrata |
varaṃ brūhi pradāsyāmi svecchayā raghunaṃdana || 38 ||
[Analyze grammar]

daśaratha uvāca |
adyaprabhṛti te saure pīḍā kāryā na kasyacit |
devāsuramanuṣyāṇāṃ paśupakṣisarīsṛpām || 39 ||
[Analyze grammar]

śaniruvāca |
gṛhṇaṃtīti grahāḥ sarve grahāḥ pīḍākarāḥ smṛtāḥ |
adeyaṃ yācitaṃ rājankiṃcidyuktaṃ vadāmyaham || 40 ||
[Analyze grammar]

tvayā proktamidaṃ stotraṃ yaḥ paṭhiṣyati mānavaḥ |
ekakālaṃ dvikālaṃ vā pīḍāmukto bhavetkṣaṇāt || 41 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ siddhavidyādhrarakṣasām |
mṛtyuṃ mṛtyugato dadyāṃ janmanyaṃte caturthake || 42 ||
[Analyze grammar]

yaḥ punaḥ śraddhayā yuktaḥ śucirbhūtvā samāhitaḥ |
śamīpatraiḥ samabhyarcya pratimāṃ lohajāṃ mama || 43 ||
[Analyze grammar]

māṣaudanatilairmiśraṃ dadyāllohaṃ ca dakṣiṇām |
kṛṣṇāṃ gāṃ vṛṣabhaṃ vāpi yo vai dadyāddivajātaye || 44 ||
[Analyze grammar]

maddine tu viśeṣeṇa stotreṇānena pūjayet |
pūjayitvā japetstotraṃ bhūtvā caiva kṛtāṃjali || 45 ||
[Analyze grammar]

tasya pīḍā na caivāhaṃ kariṣyāmi kadācana |
gocare janmalagne vā daśāsvaṃtardaśāsu ca || 46 ||
[Analyze grammar]

rakṣāmi satataṃ tasya pīḍāṃ cāpi grahasya ca |
anenaiva vidhānena pīḍāmuktaṃ jagadbhavet || 47 ||
[Analyze grammar]

evaṃ yuktyā mayā datto varaste raghunaṃdana |
varatrayaṃ tu saṃprāpya rājā daśarathastadā || 48 ||
[Analyze grammar]

mene kṛtārthamātmānaṃ namaskṛtya śanaiścaram |
śaninā cābhyanujñāto rathamāruhya vegavān || 49 ||
[Analyze grammar]

svasthānaṃ gatavānrājā prāptaḥ śreyo'bhavattadā |
ya idaṃ prātarutthāya śanivāre stavaṃ paṭhet || 50 ||
[Analyze grammar]

paṭhyamānamidaṃ stotraṃ śraddhayā yaḥ śṛṇoti ca |
naraḥ sa mucyate pāpātsvargaloke mahīyate || 51 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍeumāpatināradasaṃvāde daśarathakṛtaśanistotraṃnāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 33

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: