Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

maheśa uvāca |
ekalakṣaṃ paṃcaviṃśatsahasrā parvatāstathā |
teṣāṃ madhye mahatpuṇyaṃ badrikāśramamuttamam || 1 ||
[Analyze grammar]

naranārāyaṇo devo yatra tiṣṭhati nārada |
tasya svarūpaṃ tejaśca vakṣyāmīha ca sāṃpratam || 2 ||
[Analyze grammar]

himaparvataśṛṃge ca kṛṣṇākāratayā dvija |
dvau puruṣau tatra vartete naranārāyaṇāvubhau || 3 ||
[Analyze grammar]

śveta ekastu puruṣaḥ kṛṣṇo hyekatamaḥ punaḥ |
tena mārgeṇa ye yāṃti himācalakṛtodyamāḥ || 4 ||
[Analyze grammar]

piṃgalaśvetavarṇaśca jaṭādhārī mahāprabhuḥ |
kṛṣṇo nārāyaṇo hyeṣa jagadādirmahāprabhuḥ || 5 ||
[Analyze grammar]

caturbāhurmahānśrīmānvyakto'vyaktaḥ sanātanaḥ |
uttarāyaṇe mahāpūjā jāyate tatra suvrata || 6 ||
[Analyze grammar]

ṣaṇmāsādikaparyaṃtaṃ pūjā naiva ca jāyate |
himavyāptaṃ tadā jātaṃ yāvadvai dakṣiṇaṃ bhavet || 7 ||
[Analyze grammar]

ata etādṛśo devo na bhūto na bhaviṣyati |
tatra devā vasaṃtīha ṛṣīṇāṃ cāśramāstathā || 8 ||
[Analyze grammar]

agnihotrāṇi vedāśca dhvaniḥ praśrūyate sadā |
tasya vai darśanaṃ kāryaṃ koṭihatyāvināśanam || 9 ||
[Analyze grammar]

alakanaṃdā yatra gaṃgā tatra snānaṃ samācaret |
kṛtvā snānaṃ tu vai tatra mahāpāpātpramucyate || 10 ||
[Analyze grammar]

yatra viśveśvaro devastiṣṭhatyeva na saṃśayaḥ |
ekasminnavasare brahmansutapastaptavānaham || 11 ||
[Analyze grammar]

tadā nārāyaṇo devo bhaktānāṃ hi kṛpākaraḥ |
avyayaḥ puruṣaḥ sākṣādīśvaro garuḍadhvajaḥ |
suprasanno'bravīnmāṃ vai varaṃ varaya suvrata || 12 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
yadyadīpsasi deva tvaṃ taṃ taṃ kāmaṃ dadāmyaham |
tvaṃ kailāsavibhuḥ sākṣādrudro vai viśvapālakaḥ || 13 ||
[Analyze grammar]

rudra uvāca |
alaṃ gṛhṇāmi bho deva suprasanno janārdana |
dvau varau mama dīyetāṃ yadi dātuṃ tvamicchasi || 14 ||
[Analyze grammar]

tava bhaktiḥ sadaivāstu bhaktarājo bhavāmyaham |
sarve lokā bruvaṃtvevamayaṃ bhaktaḥ sadaiva hi || 15 ||
[Analyze grammar]

tava prasādāddeveśa muktidātā bhavāmyaham |
ye lokā māṃ bhajiṣyaṃti teṣāṃ dātā na saṃśayaḥ || 16 ||
[Analyze grammar]

viṣṇubhakta iti khyāto loke caiva bhavāmyaham |
yasyāhaṃ varadātā tu tasya muktirbhavetprabho || 17 ||
[Analyze grammar]

jaṭilo bhasmaliptāṃgo hyahaṃ vai tava saṃnidhau |
tava caraṇaprasādena loke khyāto bhavāmyaham || 18 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ nāradomāpatisaṃvāde badarīnārāyaṇamāhātmye rudraprasādonāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 2

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: