Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

oṃ śrīviṣṇave namaḥ |
oṃ śrīvedavyāsāya namaḥ |
oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || 1 ||
[Analyze grammar]

ajñānatimirāṃdhasya jñānāṃjanaśalākayā |
cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrutaṃ pātālakhaṃḍaṃ ca tvayākhyātaṃ vidāṃvara |
nānākhyānasamāyuktaṃ paramānaṃdadāyakam || 3 ||
[Analyze grammar]

adhunā śrotumicchāmo bhagavadbhaktivarddhanam |
pādme yaccheṣamastīha tadbrūhi kṛpayā guro || 4 ||
[Analyze grammar]

sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve yaduktaṃ śaṃkareṇa hi |
pṛcchate nāradāyaiva vijñānaṃ pāpanāśanam || 5 ||
[Analyze grammar]

ekādā nārado lokānparyaṭanbhagavatpriyaḥ |
gato'dri maṃdaraṃ śaṃbhuṃ praṣṭuṃ kiṃcinmanogatam || 6 ||
[Analyze grammar]

tatrāsīnamumānāthaṃ praṇipatya śivājñayā |
upaviṣṭaḥ samādiṣṭa āsane'bhimukho vibhoḥ || 7 ||
[Analyze grammar]

nārada uvāca |
papraccha idameveśaṃ yanmāṃ pṛcchatha sattamāḥ |
bhagavandevadeveśa pārvatīśa jagadguro || 8 ||
[Analyze grammar]

bhagavattatvavijñānaṃ yena syāttanmamādiśa |
śiva uvāca |
śṛṇu nārada vakṣyāmi purāṇaṃ vedasaṃmitam || 9 ||
[Analyze grammar]

yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ |
prathamottarakīrtiḥ syātparvatākhyānameva ca || 10 ||
[Analyze grammar]

jālaṃdharaṃ tathākhyānaṃ śrīśailākhyaṃ tataḥ param |
haridvārasya vyākhyānaṃ viṣṇupādodbhavāṃ tathā || 11 ||
[Analyze grammar]

prayāgatīrthaṃ te vakṣye daśāśvamedhikaṃ ca tat |
tulasīmahimācaiva śaṃkhacakragadādikam || 12 ||
[Analyze grammar]

dvārakāyāstathākhyānaṃ mahotsavavidhistataḥ |
taḍākajaṃ tathā puṇyaṃ vāpīkūpaprapādikam || 13 ||
[Analyze grammar]

gāṇapatyaṃ tato vakṣye vaiṣṇavāgamameva ca |
jīrṇoddhārasya māhātmyaṃ maṃdākinī samāgamam || 14 ||
[Analyze grammar]

sābhramatyāstu māhātmyaṃ māhātmyaṃ tīrajaṃ tathā |
strīśūdrāṇāṃ tathā dharmaṃ tathā tyājyaiśca dhāraṇam || 15 ||
[Analyze grammar]

umāmaheśasaṃvāde proktaṃ nāmasahasrakam |
kailāsāttatsamānītaṃ nāradenāgrajanmanā || 16 ||
[Analyze grammar]

lokānāṃ brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ |
strīśūdrāṇāṃ viśeṣeṇa paṭhitavyaṃ samāhitaiḥ || 17 ||
[Analyze grammar]

idaṃ pavitraṃ paramaṃ puṇyamāyuṣyavardhanam |
paṭhitavyaṃ viśeṣeṇa viṣṇoḥ sāyujyamāpnuyāt || 18 ||
[Analyze grammar]

viṣṇornāmasahasraṃ tatpāvanaṃ bhuvi viśrutam |
caturviṃśatimūrtīnāṃ sthānakānīha saṃvadet || 19 ||
[Analyze grammar]

teṣāṃ ca mātāpitarāvaṃtaraṃ ca bravīmyaham |
gotraṃ vedāṃścateṣāṃ vai karmāṇīha tathaiva ca || 20 ||
[Analyze grammar]

striyasteṣāṃ pravakṣyāmi yathāvijñānadarśanāt |
caturviṃśatyekādaśīnāṃ dvādaśīnāṃ prabhāvatām || 21 ||
[Analyze grammar]

godāvaryāśca māhātmyaṃ śaṃkhacakrādidhāraṇam |
brāhmaṇānāṃ viśeṣeṇa dhāraṇaṃ vidhipūrvakam || 22 ||
[Analyze grammar]

yamunāyāśca māhātmyaṃ gaṃḍikāyāstathā mune |
vetravatyāstu māhātmyaṃ vacmyahaṃ te na saṃśayaḥ || 23 ||
[Analyze grammar]

gillitīrthodbhavaṃ puṇyaṃ śilākṣetraṃ mahacca yat |
tatsarvaṃ saṃpravakṣyāmi khaṃḍe uttarasaṃjñake || 24 ||
[Analyze grammar]

arbudeśvaramāhātmyaṃ tatra tīrthādikaṃ ca yat |
sarasvatyāśca māhātmyaṃ siddhakṣetrādikaṃ ca yat || 25 ||
[Analyze grammar]

padmanābhasamutpattiṃ tulasyāścaiva dhāraṇam |
gopīcaṃdanamāhātmyaṃ paṭṭapūjāṃ tathaiva ca || 26 ||
[Analyze grammar]

niraṃjanasya māhātmyaṃ tathā vijñānadarśanam |
tatra dīpapradānaṃ ca dhūpadānaṃ viśeṣataḥ || 27 ||
[Analyze grammar]

kārtikasyātha māhātmyaṃ māhātmyaṃ māghajaṃ tathā |
sarveṣāṃ ca vratānāṃ ca māhātmyaṃ vidhipūrvakam || 28 ||
[Analyze grammar]

śṛṇu nārada vakṣyāmi jagannāthākhyamuttamam |
yaṃ dṛṣṭvā mucyate loko brahmahatyādipātakāt || 29 ||
[Analyze grammar]

yatra siddhaṃ tathā bhuktaṃ pāralaukikadāyakam |
brāhmaṇā yatra bhuṃjanti vedaśāstra viśāradaḥ || 30 ||
[Analyze grammar]

anyeṣāṃ caiva lokānāṃ kā kathā caiva suvrata |
paṃcaviṃśatyatra nāgā nartakyo vividhāstathā || 31 ||
[Analyze grammar]

brahmahatyā bālahatyā gavāṃhatyā tathaiva ca |
tāḥ sarvā vilayaṃ yāṃti jagannāthasya darśanāt || 32 ||
[Analyze grammar]

jagannāthetyuccarañjaṃturmahāpāpaiḥ pramucyate |
viṣṇoḥ pūjanakaṃ puṣpaistanmāhātmyamapi bruve || 33 ||
[Analyze grammar]

parvatānāṃ varṇanaṃ ca deśānāṃ varṇanaṃ tathā |
gopūjanādimāhātmyaṃ siddhānāṃ caiva pūjanam || 34 ||
[Analyze grammar]

sikthe datte tu yatpuṇyaṃ tatsarvaṃ pravadāmyaham |
kadalīgarbhadānaṃ ca vṛkṣadānaṃ tataḥ param || 35 ||
[Analyze grammar]

aśvadānaṃ hastidānaṃ japamāhātmyamuttamam |
maṃtradīkṣāgamaṃ caiva gurorlakṣaṇameva ca || 36 ||
[Analyze grammar]

śiṣyasya lakṣaṇaṃ proktaṃ yathā paurāṇikā viduḥ |
caraṇodakamāhātmyaṃ pitṛśrāddhādikaṃ ca yat || 37 ||
[Analyze grammar]

pitṛkṣayāhadānaṃ ca nīlotsargavidhistataḥ |
grahaṇaṃ caṃdrasūryasya tatra dānaṃ ca yadbhavet || 38 ||
[Analyze grammar]

śālagrāmasya dānasya māhātmyaṃ mālyagaṃdhayoḥ |
daśamyaikādaśīvedhaṃ dvādaśī harivāsaram || 39 ||
[Analyze grammar]

teṣāṃ caiva tumāhātmyaṃ rudranāmādikaṃ ca yat |
mathurāyāśca māhātmyaṃ kurukṣetrādikaṃ tathā || 40 ||
[Analyze grammar]

setubaṃdhasya cākhyānaṃ śrīrāmeśvarajaṃ tathā |
tryaṃbakasya ca māhātmyaṃ paṃcavaṭyāśca yatphalam || 41 ||
[Analyze grammar]

daṃḍakāraṇyamāhātmyaṃ śṛṇu vāḍavasattama |
daṃḍakāraṇyamāhātmyaṃ nṛsiṃhotpattikāraṇam || 42 ||
[Analyze grammar]

gītāyāścaiva māhātmyaṃ tathā bhāgavatasya ca |
kāliṃdyāścaiva māhātmyamindraprasthasya varṇanam || 43 ||
[Analyze grammar]

rukmāṃgadacaritraṃ tu mahimā vaiṣṇavasya ca |
vaiṣṇave hyekabhukte tu śṛṇu vāḍavasattama || 44 ||
[Analyze grammar]

sasāgarāṃ ca pṛthivīṃ dattvā caiva tu yatphalam |
tatphalaṃ samavāpnoti bhukte hyeke tu vaiṣṇave || 45 ||
[Analyze grammar]

sātvikāḥ sattvasaṃpannā rājasāḥ kāmukāḥ smṛtāḥ |
tāmasā adhamāḥ proktā vaiṣṇavānāṃ tu lakṣaṇam || 46 ||
[Analyze grammar]

brāhmaṇā vaiṣṇavā ye tu vedadharmaparāyaṇāḥ |
teṣāṃ māhātmyaṃ vakṣyāmi yathoktaṃ caiva nārada || 47 ||
[Analyze grammar]

viṣṇuniṃdāratā ye vai dravyalobhena sattama |
teṣāṃ pāpaṃ tu vakṣyāmi sāṃprataṃ ṛṣisattama || 48 ||
[Analyze grammar]

jvālāmukhyāstathākhyānaṃ himaśailekṣaṇaṃ tathā |
brahmotpattistu vai yatra taṃ pradeśaṃ vadāmyaham || 49 ||
[Analyze grammar]

kāyasthānāṃ samutpatirgayāvyākhyānameva ca |
gadādharasvarūpaṃ ca phalguvarṇanameva ca || 50 ||
[Analyze grammar]

eteṣāṃ caiva māhātmyaṃ pādme dṛṣṭaṃ tathā śrutam |
mahābodhasvarūpaṃ ca sakalkeryaśa eva ca || 51 ||
[Analyze grammar]

rāmagayāyā māhātmyaṃ tathā pretaśilābhavam |
brahmaṇaśca tathākhyānaṃ śilākhyānaṃ vadāmyaham || 52 ||
[Analyze grammar]

brahmayonestathākhyānamakṣayākhya vaṭasya ca |
śrāddhe tatra mahatpuṇyaṃ yattatsarvaṃ vadāmyaham || 53 ||
[Analyze grammar]

maheśvarakṛtāṃ bhaktiṃ viṣṇunā ca mahātmanā |
adyāpi kāśyāṃ japati mahārudro hyanāmayam || 54 ||
[Analyze grammar]

māhātmyaṃ ca tato vakṣye sāgarasya hi nārada |
tilatarpaṇajaṃ puṇyaṃ yavajaṃ puṇyameva ca || 55 ||
[Analyze grammar]

tulasīdalasaṃyuktaṃ tarpaṇaṃ devajaṃ tathā |
tanmāhātmyaṃ pravakṣyāmi yathoktaṃ brahmaṇā mama || 56 ||
[Analyze grammar]

śaṃkhanādasya māhātmyaṃ puṇyaṃ cāsaṃkhyasaṃjñakam || 57 ||
[Analyze grammar]

ravervārasya māhātmyaṃ yogasya viṣṇusaṃjñinaḥ |
vaidhṛtasya ca māhātmyaṃ vyatīpātasya vai tathā || 58 ||
[Analyze grammar]

etatsarvaṃ pravakṣyāmi yathoktaṃ caiva nārada |
annadānaṃ vastradānaṃ bhūmidānaṃ tathaiva ca || 59 ||
[Analyze grammar]

śayyādānaṃ ca godānaṃ tathā vṛṣabhameva ca |
janmāṣṭamyāśca māhātmyaṃ matsyamāhātmyameva ca || 60 ||
[Analyze grammar]

kūrmamāhātmyaṃ tatproktaṃ vārāhasya tathaiva ca |
māhātmyaṃ ca gavādīnāṃ dānānāṃ pravadāmyaham || 61 ||
[Analyze grammar]

prahlādamukhabhaktā ye ye kecidbhuvi viśrutāḥ |
tanmāhātmyaṃ tato vakṣye śṛṇu devarṣisattama || 62 ||
[Analyze grammar]

jāgare mahimā caiva dīpadāne kṛte ca yat |
prahareṣu pṛthakpūjāphalaṃ devarṣisattama || 63 ||
[Analyze grammar]

parśurāmasya cākhyānaṃ reṇukāyā vadhastathā |
brāhmaṇānāṃ bhūmidānaṃ rāmeṇaiva ca yatkṛtam || 64 ||
[Analyze grammar]

rāmasyāśramajaṃ puṇyaṃ vadāmyahamaśeṣataḥ |
narmadāyāstathākhyānaṃ puṇyapūjanayostathā || 65 ||
[Analyze grammar]

dānaṃ vedapurāṇānāmāśramāṇāṃ nirūpaṇam |
hiraṇyadānapuṇyaṃ ca brahmāṃḍadānameva ca || 66 ||
[Analyze grammar]

padmapurāṇadānaṃ ca khaṃḍānāṃ vyaktayastathā |
prathamaṃ sṛṣṭikhaṃḍaṃ ca dvitīyaṃ bhūmikhaṃḍakam || 67 ||
[Analyze grammar]

svargakhaṃḍaṃ tṛtīyaṃ ca turyaṃ pātālasaṃjñakam |
uttaraṃ paṃcamaṃ proktaṃ khaṃḍānyanukrameṇa vai || 68 ||
[Analyze grammar]

etatpadmapurāṇaṃ tu vyāsena tu mahātmanā |
kṛtaṃ lokahitārthāya brāhmaṇaśreyase tathā || 69 ||
[Analyze grammar]

śūdrāṇāṃ puṇyajananaṃ tīvradāridryanāśanam |
mokṣadaṃ sukhadaṃ cāśu kalyāṇapradamavyayam |
śrutvā dānaṃ tathā kuryādvidhinā tatra nārada || 70 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe maheśanāradasaṃvāde bījasamuccayonāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 1

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: