Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
ekadā nārado draṣṭuṃ pāṃḍavānduḥkhakarśitān |
yayau kāmyavanaṃ vipraḥ satkṛtastairyathāvidhi || 1 ||
[Analyze grammar]

atha natvā muniśreṣṭhaṃ yudhiṣṭhira uvāca ha |
bhagavankarmaṇā kena duḥkhābdhau patitā vayam || 2 ||
[Analyze grammar]

tamuvāca ṛṣirduḥkhaṃ tyaja tvaṃ pāṃḍunaṃdana |
sukhaduḥkhasamāhāre saṃsāre kaḥ sukhī naraḥ || 3 ||
[Analyze grammar]

īśvaropi hi na sthāyī pīḍyate dehasaṃcayaiḥ |
na duḥkharahitaḥ kaściddehī duḥkhasaho yataḥ || 4 ||
[Analyze grammar]

śarīraṃ savituryasmādrāhustadgrasate balī |
rāhorapi śiraśchinnaṃ śauriṇāmṛtabhojane || 5 ||
[Analyze grammar]

so'pi śārṅgadharo devaḥ kṣiptaḥ sāgaragahvare |
jālaṃdhareṇa vīreṇa nihataḥ so'pi śaṃbhunā || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ko'sau jālaṃdharo vīraḥ kasya putraḥ kuto balī |
kathaṃ jālaṃdharaṃ saṃkhye hatavānvṛṣabhadhvajaḥ || 7 ||
[Analyze grammar]

etatsarvaṃ samācakṣva vistareṇa tapodhana |
rājñā sa eva muktastu kathayāmāsa nāradaḥ || 8 ||
[Analyze grammar]

nārada uvāca |
śṛṇu bhūpa kathāṃ divyāmaśeṣāghaughanāśinīm |
īśānasiṃdhusūnvośca saṃgrāmaṃ paramādbhutam || 9 ||
[Analyze grammar]

ekadā giriśaṃ stotuṃ prayayau pākaśāsanaḥ |
apsarogaṇasaṃkīrṇo devairbahubhirāvṛtaḥ || 10 ||
[Analyze grammar]

gaṃdharvairāvṛto devastaṃtrīśikṣāsu kovidaiḥ |
raṃbhā tilottamā rāmā karpūrākadalī tathā || 11 ||
[Analyze grammar]

madanā bhāratī kāmā sarvābharaṇabhūṣitāḥ |
nartakyaśca tathā cānyāḥ samājagmuḥ surāṃtikam || 12 ||
[Analyze grammar]

gaṃdharvayakṣasiddhāstu nāradastuṃburustathā |
kinnarā muhurājagmustathā kiṃnarayoṣitaḥ || 13 ||
[Analyze grammar]

vāyuśca varuṇaścaiva kubero dhanadastathā |
yamaścāgnirnirṛtiśca ye cānye devatāgaṇāḥ || 14 ||
[Analyze grammar]

vimānasaṃstho maghavā vimānasthāḥ surāṃganāḥ |
svavāhanagatādevāḥ kailāsaṃ prayayurjavāt || 15 ||
[Analyze grammar]

dadṛśuste tato devāḥ kailāsaṃ parvatottamam |
mahīdharāṇāṃ sarveṣāṃ pṛthivyā iva maṃḍanam || 16 ||
[Analyze grammar]

sarvataḥ sukhadaṃ śuddhaṃ siddhirāśimivasthitam |
yatra vṛkṣāḥ kalpavṛkṣāḥ pāṣāṇāściṃtitapradāḥ || 17 ||
[Analyze grammar]

punnāgairnāgacaṃpaiśca tilakairdevadārubhiḥ |
aśokaiḥ pāṭalaiścūtairmaṃdāraiḥ śobhito giriḥ || 18 ||
[Analyze grammar]

paryaṃtakavanāmodavāhakā yatra vāyavaḥ |
paṃgutvaṃ bahucāreṇa yāṃti te malayānilāḥ || 19 ||
[Analyze grammar]

vāpyaḥ sphaṭikasopānā hyagādha vimalodakāḥ |
vaiḍūryanālasaṃsaktasauvarṇanibha paṃkajāḥ || 20 ||
[Analyze grammar]

kumudānāṃ dyutiryatra rājate sarvatodiśam |
kahlāraiḥ śaubhitāvāpyaḥ pinaddhāḥ padmarāgavat || 21 ||
[Analyze grammar]

harinmaṇinibaddhāśca gomedaiḥ sarvato vṛtāḥ |
padmarāgaśilābaddhā nānādhātuvicitritāḥ || 22 ||
[Analyze grammar]

dadṛśuḥ suṃdarataraṃ nākādhikavinirmitam |
kailāsaṃ parvataśreṣṭhaṃ dṛṣṭvā te vismayaṃgatāḥ || 23 ||
[Analyze grammar]

vimānādavatīrṇāśca maghavā devatāśca tāḥ |
dvārapālamathāgamya naṃdinaṃ vākyamabruvan || 24 ||
[Analyze grammar]

bho bho gaṇavaraśreṣṭha śṛṇu me vākyamuttamam |
samājñāpaya śīghraṃ tvaṃ nṛtyārthamihamāgatam || 25 ||
[Analyze grammar]

īśvaraṃ pratideveśaṃ sarvadevaiḥ samāvṛtam |
iṃdrasya vacanaṃ śrutvā giriśaṃ naṃdirabravīt || 26 ||
[Analyze grammar]

prabho'yamāgataḥ sarvairdevarājaḥ puraṃdaraḥ |
nṛtyārthamatha taṃ prāhānaya śīghraṃ śacīpatim || 27 ||
[Analyze grammar]

praveśayāmāsa tadā naṃdī taiḥ saha vāsavam |
sa dṛṣṭvā giriśaṃ devaṃ tuṣṭāva vṛṣabhadhvajam || 28 ||
[Analyze grammar]

raṃbhādyāstāstadā sarvā narttakyo harasannidhau |
mṛdaṃgavīṇāvāditraiḥ mudā nāṭyaṃ pracakrire || 29 ||
[Analyze grammar]

kāṃsyavādyānpragṛhyānyā vaṃśatālānsakāhalān |
cakrustā nṛtyasaṃraṃbhaṃ svayaṃdevaḥ puraṃdaraḥ || 30 ||
[Analyze grammar]

atīvanartanaṃ cakre suṃdaraṃ devadurllabham |
īśvarastoṣamāpanno vāsavaṃ vākyamabravīt || 31 ||
[Analyze grammar]

prasanno'haṃ suraśreṣṭha jātaste vriyatāṃ varaḥ |
ityuktavati deveśe svabāhubalagarvitaḥ || 32 ||
[Analyze grammar]

pratyuvāca haraṃ vākyaṃ saṃgrāmaḥ savṛto mayā |
yatra tvatsadṛśo yoddhā tadyuddhaṃ dehi me prabho || 33 ||
[Analyze grammar]

ityuktvā nirgato jiṣṇurlabdhvā śaṃbhorvaraṃ prabhoḥ |
tasmingate tadā śakre giriśo vākyamabravīt || 34 ||
[Analyze grammar]

gaṇā me śrūyatāṃ vākyaṃ devarājo'tigarvitaḥ |
ityuktvā krodhasaṃyukto babhūva ca tato haraḥ || 35 ||
[Analyze grammar]

āvirāsīttataḥ krodho mūrttimānpurataḥ sthitaḥ |
ghanāndhakārasadṛśo mṛḍaṃ krodhastato'bravīt || 36 ||
[Analyze grammar]

dehi me tvaṃ hi sandeśaṃ kiṃ karomi tava prabho |
umāpatistadovāca gaccha tvaṃ vāsavaṃ jaya || 37 ||
[Analyze grammar]

svargasiṃdhuṃ samāsādya sāgarasya ca vīryavān |
ityuktoṃtardadhe krodho gaṇāste vismayaṃ yayuḥ || 38 ||
[Analyze grammar]

īśānakalpe jāte tu kāmenārṇavasaṃgame |
nākasiṃdhustadā mattā svayauvanabharoṣmaṇā || 39 ||
[Analyze grammar]

tāṃ dṛṣṭvā siṃdhurājaśca jalakallolavānabhūt |
tadā babhūva rājeṃdra gaṃgāsāgarasaṃgamaḥ || 40 ||
[Analyze grammar]

mahānadī tadā prāpya reme cātmabalena ca |
atrāṃtare samudrasya babhūva subhaṭastataḥ || 41 ||
[Analyze grammar]

sūnustasyāṃ mahānadyāṃ samudrādabhavadbalī |
mahārṇavatanūjena jātamātreṇa pārthiva || 42 ||
[Analyze grammar]

rudatotkaṃpitā pṛthvī trilokī nāditābhavat |
samādhibaddhamudrāṃ ca saṃtatyāja caturmukhaḥ || 43 ||
[Analyze grammar]

atrāṃtare paritrastāṃ tāṃ saṃvīkṣya jagattrayīm |
dhātā sureṃdravākyena prajagāma mahārṇavam || 44 ||
[Analyze grammar]

āścaryamiti saṃciṃtya haṃsārūḍho javādyayau |
brahmāṇamāgataṃ vīkṣya saparyāṃ vidadhe'rṇavaḥ |
tamuvāca tato brahmā kiṃ garjasi vṛthāṃbudhe || 45 ||
[Analyze grammar]

samudra uvāca |
nāhaṃ garjāmi deveśa matsuto balavānprabho |
śiśorvai kuru rakṣāṃ ca durllabhaṃ tava darśanam || 46 ||
[Analyze grammar]

saṃdṛśyatāṃ ca tanayo bhāryāṃ prāhātiśobhanām |
yayau sā bharturādeśātsaputrā brahmaṇoṃtike || 47 ||
[Analyze grammar]

utsaṃgadeśe caturānanasya vidhāya putraṃ caraṇau nanāma |
tadā samudrātmajamadbhutaṃ taṃ dṛṣṭvā vidhātuḥ kila vismayo'bhūt || 48 ||
[Analyze grammar]

gṛhītakūrcasya śiśoḥ karaṃ ca yadā viriṃcirna śaśāka mocitum |
tadā samudraḥ prahasanprayātaḥ kūrcaṃ pragṛhyārbhakaraṃ vimocayan || 49 ||
[Analyze grammar]

tādṛśaṃ tasya bālasya dṛṣṭvā vikramamātmabhūḥ |
prītyā jālaṃdharetyāha nāmnā jālaṃdharo'bhavat || 50 ||
[Analyze grammar]

varaṃ dadāvatho tasya praṇayena prajāpatiḥ |
ayaṃ jālaṃdharo devairajeyaśca bhaviṣyati || 51 ||
[Analyze grammar]

pātālasahitaṃ nākaṃ matprasādena bhokṣyati |
ityuktvāṃtardadhe brahmā haṃsamāruhya satvaraḥ || 52 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ yudhiṣṭhiranāradasaṃvāde uttara |
khaṃḍe jālaṃdharotpatti brahmāgamonāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 3

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: