Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
atha saumitrirāgatya jānakīṃ natavānmuhuḥ |
premagadgadayā śaṃsanvācaṃ rāmapraṇoditām || 1 ||
[Analyze grammar]

sītā samāgataṃ dṛṣṭvā lakṣmaṇaṃ vinayānvitam |
tanmukhādrāmasaṃdeśaṃ śrutvovāca vilajjitā || 2 ||
[Analyze grammar]

saumitre kathamāgacche rāmatyaktā mahāvane |
tiṣṭhāmi rāmaṃ smarantī vālmīkerāśrame tvaham || 3 ||
[Analyze grammar]

tasyā mukhoditaṃ vākyaṃ śrutvā saumitrirabravīt |
mātaḥ pativrate rāmastvāmākārayate muhuḥ || 4 ||
[Analyze grammar]

pativratā patikṛtaṃ doṣaṃ nānayate hṛdi |
tasmādāgaccha hi mayā sthitvā syaṃdana uttame || 5 ||
[Analyze grammar]

ityādi vacanaṃ śrutvā jānakī patidevatā |
manoroṣaṃ parityajya tasthau saumitriṇā rathe || 6 ||
[Analyze grammar]

tāpasīḥ sakalā natvā munīṃśca nigamojjvalān |
rāmaṃ smaraṃtī manasā rathe sthitvāgamatpurīm || 7 ||
[Analyze grammar]

krameṇa nagarīṃ prāptā mahārhābharaṇānvitā |
sarayūṃ saritaṃ prāpa yatra rāmaḥ svayaṃ sthitaḥ || 8 ||
[Analyze grammar]

rathāduttīrya lalitā lakṣmaṇena samanvitā |
rāmasya pādayorlagnā pativrataparāyaṇā || 9 ||
[Analyze grammar]

rāmastāmāgatāṃ dṛṣṭvā jānakīṃ premavihvalām |
sādhvi tvayā sahedānīṃ kurve yajñasamāpanam || 10 ||
[Analyze grammar]

vālmīkiṃ sā namaskṛtya tathānyānviprasattamān |
jagāma mātṛpadayoḥ sannatiṃ kartumutsukā || 11 ||
[Analyze grammar]

kauśalyā tāmathāyāṃtīṃ vīrasūṃ jānakīṃ priyām |
āśīrbhirabhisaṃyujya yayau harṣamanekadhā || 12 ||
[Analyze grammar]

kaikeyīpadayornamrāṃ vīkṣya vaidehaputrikām |
bhartrā saha ciraṃ jīva saputretyāśiṣaṃ vyadhāt || 13 ||
[Analyze grammar]

sumitrā svapadenamrāṃ vīkṣya vaidehaputrikām |
āśiṣaṃ vyadadhāttasyāḥ putrapautrapradāyinīm || 14 ||
[Analyze grammar]

sītā tāḥ sarvato natvā rāmacaṃdra priyā satī |
paramaṃ harṣamāpannā babhūva kila vāḍava || 15 ||
[Analyze grammar]

samāgatāṃ vīkṣya patnīṃ rāmacaṃdrasya kuṃbhajaḥ |
suvarṇapatnīṃ dhikkṛtya tāmadhāddharmacāriṇīm || 16 ||
[Analyze grammar]

rāmastadā yajñamadhye śuśubhe sītayā saha |
tārayānugato yadvacchaśīva śaradutprabhaḥ || 17 ||
[Analyze grammar]

prayogamakarottatra kāle prāpte manorame |
vaidehyā dharmacāriṇyā sarvapāpāpanodanam || 18 ||
[Analyze grammar]

sītayā sahitaṃ rāmaṃ prasaktaṃ yajñakarmaṇi |
nirīkṣya jahṛṣustatra kautukena samanvitāḥ || 19 ||
[Analyze grammar]

vasiṣṭhaṃ prāha sumatiṃ rāmastatra kratau vare |
kiṃ kartavyaṃ mayā svāminnataḥ paramavaśyakam || 20 ||
[Analyze grammar]

rāmasya vacanaṃ śrutvā guruḥ prāha mahāmatiḥ |
brāhmaṇānāṃ prakartavyā pūjā saṃtoṣakārikā || 21 ||
[Analyze grammar]

maruttena kratuḥ sṛṣṭaḥ pūrvaṃ saṃbhārasaṃbhṛtaḥ |
brāhmaṇāstatra vittādyaistoṣitā abhavaṃstadā || 22 ||
[Analyze grammar]

atyaṃtaṃ vittasaṃbhāraṃ netuṃ viprāśakannahi |
prākṣipanhimavaddeśe vittabhārāsahā dvijāḥ || 23 ||
[Analyze grammar]

tasmāttvamapi rājāgrya lakṣmīvānnṛpasattama |
dehi dānādi viprebhyo yathā syātprītiruttamā || 24 ||
[Analyze grammar]

etacchrutvā sa rājāgryaḥ pūjyaṃ matvā ghaṭodbhavam |
prathamaṃ pūjayāmāsa brahmaputraṃ tapodhanam || 25 ||
[Analyze grammar]

anekaratnasaṃbhāraiḥ svarṇabhārairanekadhā |
deśairjanaiḥ parivṛtairatyaṃtaprītidāyakaiḥ || 26 ||
[Analyze grammar]

agastyaṃ pūjayāmāsa sapatnīkaṃ manoramam |
tathaiva ratnaiḥ svarṇaiśca deśaiśca vividhairapi || 27 ||
[Analyze grammar]

vyāsaṃ satyavatīputraṃ tathaiva samapūjayat |
cyavanaṃ bhāryayā sākaṃ suratnaiḥ samapūjayat || 28 ||
[Analyze grammar]

anyānapi munīnsarvānṛtvijastapasāṃ nidhīn |
pūjayāmāsa ratnaughaiḥ svarṇabhārairanekadhā || 29 ||
[Analyze grammar]

adāttadā kratau rāmo viprebhyo bhūridakṣiṇām |
lakṣaṃlakṣaṃ suvarṇasya pratyekaṃ tvagrajanmane || 30 ||
[Analyze grammar]

dīnāṃdhakṛpaṇebhyaśca dadau dānamanekadhā |
yathāsaṃtoṣavihitairvittai ratnairmanoharaiḥ || 31 ||
[Analyze grammar]

vāsāṃsi ca vicitrāṇi bhojanāni mṛdūni ca |
tatra prādādyathāśāstraṃ sarveṣāṃ prītidāyakam || 32 ||
[Analyze grammar]

hṛṣṭapuṣṭajanākīrṇaṃ sarvasattvopabṛṃhitam |
atyaṃtamabhavaddhṛṣṭaṃ puraṃ puṃstrīsamāvṛtam || 33 ||
[Analyze grammar]

dānaṃ dadaṃtaṃ sarveṣāṃ vīkṣya kuṃbhodbhavo muniḥ |
atyaṃtaparamaprītiṃ yayau kratuvare dvijaḥ || 34 ||
[Analyze grammar]

tadābhiṣekasnānārthaṃ pānīyamamṛtopamam |
ānetuṃ ca catuḥṣaṣṭi nṛpānsastrīnsamāhvayat || 35 ||
[Analyze grammar]

rāmastu sītayā sārddhamānetumudakaṃ yayau |
ghaṭena svarṇavarṇena sarvālaṃkāraśobhayā || 36 ||
[Analyze grammar]

saumitrirapyūrmilayā māṃḍavyā bharato nṛpaḥ |
śatrughnaḥ śrutakīrtyā ca kāṃtimatyā ca puṣkalaḥ || 37 ||
[Analyze grammar]

subāhuḥ satyavatyā ca satyavānvīrabhūṣayā |
sumadastatra satkīrtyā rājñyā ca vimalo nṛpaḥ || 38 ||
[Analyze grammar]

rājāvīramaṇistatra śrutavatyā manojñayā |
lakṣmīnidhiḥ komalayā riputāpoṃgasenayā || 39 ||
[Analyze grammar]

vibhīṣaṇo mahāmūrtyā pratāpāgryaḥ pratītayā |
ugrāśvaḥ kāmagamayā nīlaratnodhiramyayā || 40 ||
[Analyze grammar]

surathaḥ sumanohāryā tathā mohanayā kapiḥ |
ityādīnnṛpatīnvipro vasiṣṭhaḥ prāhiṇonmuniḥ || 41 ||
[Analyze grammar]

vasiṣṭhaḥ sarayūṃ gatvā śivapuṇyajalāplutām |
udakaṃ maṃtrayāmāsa vedamaṃtreṇa maṃtravit || 42 ||
[Analyze grammar]

payaḥ punīhyamuṃ vāhamudakena manohṛtā |
yajñārthaṃ rāmacaṃdrasya sarvalokaikarakṣituḥ || 43 ||
[Analyze grammar]

udakaṃ tanmunispṛṣṭaṃ sarve rāmādayo nṛpāḥ |
ājahrurmaṃḍapatale vipravaryairupastute || 44 ||
[Analyze grammar]

payobhirnirmalaiḥ snāpya vājinaṃ kṣīrasannibham |
maṃtreṇa maṃtrayāmāsa rāma hastena kuṃbhajaḥ || 45 ||
[Analyze grammar]

punīhi māṃ mahāvāha asminbrahmasamākule |
tvanmedhenākhilā devāḥ prīṇaṃtu paritoṣitāḥ || 46 ||
[Analyze grammar]

ityuktvā sa nṛpo rāmaḥ sītayā samamaspṛśat |
tadā sarve dvijāścitramamanyaṃta kutūhalāt || 47 ||
[Analyze grammar]

parasparamavocaṃste yannāmasmaraṇānnarāḥ |
mahāpāpātpramucyaṃte sa rāmaḥ kiṃ vadatyaho || 48 ||
[Analyze grammar]

ityuktavati bhūmīśe rāme kuṃbhodbhavo muniḥ |
karavālaṃ cābhimaṃtrya dadau rāmakare muniḥ || 49 ||
[Analyze grammar]

karavāle dhṛte spṛṣṭe rāmeṇa sa hayaḥ kratau |
paśutvaṃ tu vihāyāśu divyarūpamapadyata || 50 ||
[Analyze grammar]

vimānavaramārūḍhaścāpsarobhiḥ samaṃtataḥ |
cāmarairvījyamānaśca vaijayaṃtyā vibhūṣitaḥ || 51 ||
[Analyze grammar]

tadā taṃ vājitāṃ tyaktvā divyarūpadharaṃ varam |
vīkṣya lokāḥ kratau sarve vismayaṃ prāpnuvaṃstadā || 52 ||
[Analyze grammar]

tadā rāmaḥ svayaṃ jānañjñāpayansarvato narān |
papraccha divyarūpaṃ taṃ suraṃ paramadhārmikaḥ || 53 ||
[Analyze grammar]

kastvaṃ divyavapuḥ prāptaḥ kasmāttvaṃ vājitāṃ gataḥ |
kathaṃ surastrīsahitaḥ kiṃ cikīrṣasi tadvada || 54 ||
[Analyze grammar]

rāmasya vacanaṃ śrutvā devaḥ provāca bhūmipam |
hasanmegharavāṃ vāṇīmavadatsumanoharām || 55 ||
[Analyze grammar]

tavājñātaṃ na sarvatra bāhyābhyaṃtaracāriṇaḥ |
tathāpi pṛcchate tubhyaṃ kathayāmi yathātatham || 56 ||
[Analyze grammar]

ahaṃ purābhave rāma dvijaḥ paramadhārmikaḥ |
acaraṃ pratikūlaṃ vai vedasya riputāpana || 57 ||
[Analyze grammar]

kadāciddhutapāpāyāstīre'haṃ gatavānpurā |
anekavṛkṣalalite sarvatrasumanorame || 58 ||
[Analyze grammar]

tatra snātvā pitṝṃstṛptvā dānaṃ dattvā yathāvidhi |
dhyānaṃ tava mahābāho kṛtavānvedasaṃmitam || 59 ||
[Analyze grammar]

tadā janāḥ samāyātā bahavastatra bhūpate |
teṣāṃ pravaṃcanārthāya daṃbhamenamakāriṣam || 60 ||
[Analyze grammar]

anekakratusaṃbhāraiḥ pūrṇamajiramuttamam |
vāsobhiśchāditaṃ ramyaṃ caṣālādiyutaṃ mahat || 61 ||
[Analyze grammar]

agnihotrodbhavodhūmaḥ sarvato nabhasoṃgaṇam |
cakāra ramyamatulaṃ citrakārivapurdharaḥ || 62 ||
[Analyze grammar]

anekatilakaśrībhiḥ śobhitāṃgo mahattapāḥ |
darbhaśobhaḥ samitpāṇirdaṃbho mūrtidharaḥ kimu || 63 ||
[Analyze grammar]

durvāsāstatra svacchaṃdaṃ paryaṭañjagatītalam |
prāpa tatra mahātejā dhūtapāpasarittaṭe || 64 ||
[Analyze grammar]

dadarśa māṃ daṃbhakaraṃ maunadhāriṇamagrataḥ |
anarghyakaramunmattamasvāgatavacaḥ karam || 65 ||
[Analyze grammar]

dṛṣṭvātīva krudhākrāṃtaḥ samudra iva parvaṇi |
śaśāpāsau munistīvro daṃbhinaṃ māṃ mahāmatiḥ || 66 ||
[Analyze grammar]

daṃbhaṃ karoṣi cettīre saritastvaṃ sudurmate |
tasmātprāpnuhi nirvācyaṃ paśutvaṃ tāpasādhama || 67 ||
[Analyze grammar]

śāpaṃ pradattaṃ saṃśrutya duḥkhito'haṃ tadābhavam |
agrāhiṣaṃ pade tasya munerdurvāsasaḥ kila || 68 ||
[Analyze grammar]

tadā me kṛtavānrāma dvijo'nugrahamuttamam |
vājitāṃ prāpnuhi makhe rājarājasya tāpasa || 69 ||
[Analyze grammar]

paścāttaddhastasaṃparkādyāhi tatparamaṃ padam |
divyaṃ vapurmanohāri dhṛtvā daṃbhavivarjitam || 70 ||
[Analyze grammar]

tena śāpopisaṃdiṣṭo mamānugrahatāṃ gataḥ |
yadahaṃ tava hastasya sparśaṃ prāpto manoramam || 71 ||
[Analyze grammar]

yadeva rāma devādidurlabhaṃ bahujanmabhiḥ |
tatte'haṃ karajasparśaṃ prāptavāniha durlabham || 72 ||
[Analyze grammar]

ājñāpaya mahārāja tvatprasādādahaṃ mahat |
gacchāmi śāśvataṃ sthānaṃ tava duḥkhādivarjitam || 73 ||
[Analyze grammar]

na yatra śoko na jarā na mṛtyuḥ kālavibhramaḥ |
tatsthānaṃ deva gacchāmi tvatprasādānnarādhipa || 74 ||
[Analyze grammar]

ityuktvā taṃ parikramya vimānavaramāruhat |
anekaratnakhacitaṃ sarvadevādhivaṃditam || 75 ||
[Analyze grammar]

gato'sau śāśvatasthānaṃ rāmapādaprasādataḥ |
punarāvṛttirahitaṃ śokamohavivarjitam || 76 ||
[Analyze grammar]

tena tatkathitaṃ śrutvā rāmaṃ jñātvetare janāḥ |
vismayaṃ prāpire sarve parasparamudunmadāḥ || 77 ||
[Analyze grammar]

śṛṇu dvijamahābuddhe daṃbhenāpi smṛto hariḥ |
dadāti mokṣaṃ sutarāṃ kiṃ punardaṃbhavarjanāt || 78 ||
[Analyze grammar]

yathākathaṃcidrāmasya kartavyaṃ smaraṇaṃ param |
yena prāpnoti paramaṃ padaṃ devādidurlabham || 79 ||
[Analyze grammar]

taccitraṃ vīkṣya munayaḥ kṛtārthaṃ menire nijam |
yadrāmacaraṇaprekṣā karasparśapavitritam || 80 ||
[Analyze grammar]

gate tasminsure svargaṃ hayarūpadhare purā |
uvāca rāmastapasāṃ nidhīnvedaviduttamān || 81 ||
[Analyze grammar]

kiṃ kartavyaṃ mayābrahmanhayo naṣṭo gataḥ sukham |
homaḥ kathaṃ purobhāvī sarvadaivatatarpakaḥ || 82 ||
[Analyze grammar]

yathā syātsurasaṃtṛptiryathā me makha uttamaḥ |
tathā kurvaṃtu munayo yathā me syādvidhiśrutam || 83 ||
[Analyze grammar]

iti vākyaṃ samāśrutya jagāda munisattamaḥ |
vasiṣṭhaḥ sarvadevānāṃ cittābhijñānakovidaḥ || 84 ||
[Analyze grammar]

karpūramāhara kṣipraṃ yena devāḥ svayaṃ purā |
prāpya havyaṃ grahīṣyaṃti madvākyapreritādhunā || 85 ||
[Analyze grammar]

iti vākyaṃ samākarṇya rāmaḥ kṣipramupāharat |
karpūraṃ bahudevānāṃ prītyarthaṃ bahuśobhanam || 86 ||
[Analyze grammar]

tadā muniḥ prahṛṣṭātmā devānāhvayadadbhutān |
te sarve tatkṣaṇātprāptāḥ svaparīvārasaṃvṛtāḥ || 87 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
yajñaprāraṃbhonāma saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 67

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: