Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
kathitau vai sumatinā vālmīkerāśrame śiśū |
putrau svīyāviti jñātvā vālmīkiṃ prati saṃjagau || 1 ||
[Analyze grammar]

śrīrāma uvāca |
kau śiśū mama sārūpyadhārakau balināṃ varau |
kimarthaṃ tiṣṭhatastatra dhanurvidyāviśāradau || 2 ||
[Analyze grammar]

amātyakathitau śrutvā vismayo mama jāyate |
yau śatrughnaṃ hanūmaṃtaṃ līlayāṃga babaṃdhatuḥ || 3 ||
[Analyze grammar]

tasmācchaṃsa mune sarvaṃ bālayośca viceṣṭitam |
yathā me paramā prītirbhavatyevamabhīpsitā || 4 ||
[Analyze grammar]

iti tatkathitaṃ śrutvā rājarājasya dhīmataḥ |
uvāca paramaṃ vākyaṃ spaṣṭākṣarasamanvitam || 5 ||
[Analyze grammar]

vālmīkiruvāca |
tavāṃtaryāmiṇo nṝṇāṃ kathaṃ jñānaṃ ca no bhavet |
tathāpi kathayāmyatra tava saṃtoṣahetave || 6 ||
[Analyze grammar]

rājanyau bālakau mahyamāśrame balināṃ varau |
tvatsārūpyadharau svāṃgamanoharavapurdharau || 7 ||
[Analyze grammar]

tvayā yadā vane tyaktā jānakī vai nirāgasī |
aṃtarvatnī vane ghore vilapaṃtī muhurmuhuḥ || 8 ||
[Analyze grammar]

kurarīmiva duḥkhārtāṃ vīkṣyāhaṃ tava vallabhām |
janakasya sutāṃ puṇyāmāśrame tvānayaṃ tadā || 9 ||
[Analyze grammar]

tasyāḥ parṇakuṭīramyā racitā muniputrakaiḥ |
tasyāmasūta putrau dvau bhāsayaṃtau diśo daśa || 10 ||
[Analyze grammar]

tayorakaravaṃ nāma kuśo lava iti sphuṭam |
vavṛdhāte'niśaṃ tatra śuklapakṣe yathā śaśī || 11 ||
[Analyze grammar]

kālenopanayādyāni sarvāṇi kṛtavānaham |
vedānsāṃgānahaṃ sarvāngrāhayāmāsa bhūpate || 12 ||
[Analyze grammar]

sarvāṇi sarahasyāni śṛṇuṣva mukhato mama |
āyurvedaṃ dhanurvidyāṃ śastravidyāṃ tathaiva ca || 13 ||
[Analyze grammar]

vidyāṃ jālaṃdharīṃ cātha saṃgītakuśalau kṛtau |
gaṃgākūle gāyamānau latākuṃjavaneṣu ca || 14 ||
[Analyze grammar]

caṃcalau calacittau tau sarvavidyāviśāradau |
tadāhamatisaṃtoṣaṃ prāptaścāhaṃ raghūttama || 15 ||
[Analyze grammar]

dattvā sarvāṇi cāstrāṇi mastake nihitaḥ karaḥ |
atīvagānakuśalau dṛṣṭvā lokā visiṣmire |
ṣaḍjamadhyamagāṃdhārasvarabhedaviśāradau || 16 ||
[Analyze grammar]

tathāvidhau vilokyāhaṃ gāpayāmi manoharam |
bhaviṣyajñānayogācca kṛtaṃ rāmāyaṇaṃ śubham || 17 ||
[Analyze grammar]

mṛdaṃgapaṇavādyādi yaṃtravīṇāviśāradau |
vanevane ca gāyaṃtau mṛgapakṣivimohakau || 18 ||
[Analyze grammar]

adbhutaṃ gītamādhuryaṃ tava rāmakumārayoḥ |
śrotuṃ tau varuṇo bālā vā nināya vibhāvarīm || 19 ||
[Analyze grammar]

manoharavayorūpau gānavidyābdhipāragau |
kumārau jagadustatra lokeśādeśataḥ kalam || 20 ||
[Analyze grammar]

paramaṃ madhuraṃ ramyaṃ pavitraṃ caritaṃ tava |
śuśrāva varuṇaḥ sārddhaṃ kuṭuṃbena ca gāyakaiḥ || 21 ||
[Analyze grammar]

śṛṇvannaiva gatastṛptiṃ mitreṇa varuṇaḥ saha |
sudhāto'pi paraṃ svāducaritaṃ raghunaṃdana || 22 ||
[Analyze grammar]

gānānaṃdamahālobha hṛtaprāṇeṃdriyakriyaḥ |
pratyāgaṃtuṃ dideśāsau kumārau na hi tāvakau || 23 ||
[Analyze grammar]

ramaṇīya mahābhogairlobhitāvapi bālakau |
calitau na guroścātmamātuḥ pādāṃbujasmṛteḥ || 24 ||
[Analyze grammar]

ahaṃ cāpi gataḥ paścādvaruṇālayamuttamam |
varuṇaḥ premasahitaḥ pūjāṃ cakre mama prabho || 25 ||
[Analyze grammar]

pṛcchate janmakarmādi sarvajñāyāpi bālayoḥ |
varuṇāyābruvaṃ sarvaṃ janmavidyādyupāgamam || 26 ||
[Analyze grammar]

śrutvā sītāsutau devaḥ sa cakreṃbarabhūṣaṇaiḥ |
devadattamiti grāhyamiti madvākyagauravāt || 27 ||
[Analyze grammar]

āhṛtaṃ rājaputrābhyāṃ yaddattaṃ varuṇena tat |
prasannena tayorvādyagānavidyāvayoguṇaiḥ |
tato māmabravītsītāmuddiśya varuṇaḥ kṛtī || 28 ||
[Analyze grammar]

sītāpati vratādhuryā rūpaśīlavayonvitā |
vīraputrā mahābhāgā tyāgaṃ nārhati karhicit || 29 ||
[Analyze grammar]

mahatī hāniretasyāstyāge hi raghunaṃdana |
siddhīnāṃ paramāsiddhireṣā te hyanapāyinī || 30 ||
[Analyze grammar]

pāmarairmahimānāsyā jñāyate yadi dūṣitaiḥ |
kā hānistāvatā rāma puṇyaśravaṇakīrtana || 31 ||
[Analyze grammar]

asmatsākṣikametasyāḥ pāvanaṃ caritaṃ sadā |
sadyaste siddhimāyāṃti ye sītāpadaciṃtakāḥ || 32 ||
[Analyze grammar]

yasyāḥ saṃkalpamātreṇa janmasthitilayādikāḥ |
bhavaṃti jagatāṃ nityaṃ vyāpārā aiśvarā amī || 33 ||
[Analyze grammar]

sītā mṛtyuḥsudhā ceyaṃ tapatyeṣā ca varṣati |
svargo mokṣastapo yogo dānaṃ ca tava jānakī || 34 ||
[Analyze grammar]

brahmāṇaṃ śivamanyāṃśca lokapālānmadādikān |
karotyeṣā karotyeva nānyā sītā tava priyā || 35 ||
[Analyze grammar]

tvaṃ pitā sarvalokānāṃ sītā ca jananītyataḥ |
kudṛṣṭiratra tu kṣemayogyā na tava karhicit || 36 ||
[Analyze grammar]

vetti sītāṃ sadā śuddhāṃ sarvajño bhagavānsvayam |
bhavānapi sutāṃ bhūmeḥ prāṇādapi garīyasīm || 37 ||
[Analyze grammar]

ādartavyā tvayā tasmātpriyā śuddheti jānakī |
na ca śāpaparābhūtiḥ sītāyāṃ tvayi vā vibho || 38 ||
[Analyze grammar]

imāni mama vākyāni vācyāni jagatāṃ patim |
rāmaṃ prati tvayā sākṣādvālmīke munisattama || 39 ||
[Analyze grammar]

ityukto varuṇenāhaṃ sītāsaṃgrahakāraṇāt |
evameva hi sarvaiśca lokapālairapi prabho || 40 ||
[Analyze grammar]

śrutaṃ rāmāyaṇodgānaṃ putrābhyāṃ te surāsuraiḥ |
gaṃdharvairapi sarvaiśca kautukāviṣṭamānasaiḥ || 41 ||
[Analyze grammar]

prasannā eva sarve'pi praśaśaṃsuḥ sutau ca te |
trailokyaṃ mohitaṃ tābhyāṃ rūpagānavayoguṇaiḥ || 42 ||
[Analyze grammar]

dattaṃ yallokapālaistu sutābhyāṃ svīkṛtaṃ hi tat |
ṛṣibhiśca varā ābhyāmanyebhyaḥ kīrtireva ca || 43 ||
[Analyze grammar]

ekarāmaṃ jagatsarvaṃ pūrvaṃ munivilokitam |
trirāmamadhunā jāṃtaṃ sutābhyāṃ tekhilekṣitam || 44 ||
[Analyze grammar]

ekakāmaparāmūrtirloke pūrvamavekṣitā |
kāmaiścaturbhiradyāyaṃ jāyate ca yatastataḥ || 45 ||
[Analyze grammar]

sarvatrānyatra rājeṃdra rāmaputrau kuśīlavau |
gīyate atra saṃkocaḥ kiṃ kṛto viduṣi tvayi || 46 ||
[Analyze grammar]

kṛteṣu tava sarveṣu śrūyate mahatī stutiḥ |
tyāgādanyatra sītāyāḥ puṇyaślokaśiromaṇe || 47 ||
[Analyze grammar]

tvayā trailokyanāthena gārhasthyamanukurvatā |
aṃgīkāryau sutau rāmavidyāśīlaguṇānvitau || 48 ||
[Analyze grammar]

na tau svāṃ mātaraṃ hitvā sthāsyato'bhavadaṃtike |
jananyā sahitau tasmādākāryau bhavatā sutau || 49 ||
[Analyze grammar]

datta eva tayedānīṃ senāsaṃjīvanātpunaḥ |
pratyayaḥ sarvalokānāṃ pāvanaḥ patatāmapi || 50 ||
[Analyze grammar]

nājñātaṃ tena cāsmākaṃ nāmarāṇāṃ ca mānada |
śuddhau tasyāstu lokānāṃ yannaṣṭaṃ tadiha dhruvam || 51 ||
[Analyze grammar]

śeṣa uvāca |
iti vālmīkinā rāmaḥ sarvajño'pyavabodhitaḥ |
stutvā natvā ca vālmīkiṃ pratyuvāca sa lakṣmaṇam || 52 ||
[Analyze grammar]

gaccha tātādhunā sītāmānetuṃ dharmacāriṇīm |
saputrāṃ rathamāsthāya sumaṃtrasahitaḥ sakhe || 53 ||
[Analyze grammar]

śrāvayitvā mamemāni muneśca vacanānyapi |
saṃbodhya ca purīmetāṃ sītāṃ pratyānayāśu tām || 54 ||
[Analyze grammar]

lakṣmaṇa uvāca |
yāsyāmi tava saṃdeśātsarveṣāṃ naḥ prabhorvibho |
devyā yāsyati ceddeva yātrā me saphalā tataḥ || 55 ||
[Analyze grammar]

mayi sāmābhyasūyaiva pūrvadoṣavaśātsatī |
anāgatāyāṃ tasyāṃ tu kṣamasvāgaṃtukaṃ mama || 56 ||
[Analyze grammar]

ityuktvā lakṣmaṇo rāmaṃ rathe sthitvā nṛpājñayā |
sumitramuniśiṣyābhyāṃ yuto'gādbhūmijāśramam || 57 ||
[Analyze grammar]

kathaṃ prasādanīyā syātsītā bhagavatī mayā |
pūrvadoṣaṃ vijānaṃtī rāmādhīnasya me sadā || 58 ||
[Analyze grammar]

evaṃ saṃciṃtayannaṃtarharṣasaṃkoca madhyagaḥ |
lakṣmaṇaḥ prāpa sītāyā āśramaṃ śramanāśanam || 59 ||
[Analyze grammar]

rathātsothāvaruhyārādaśruruddhavilocanaḥ |
ārye pūjye bhagavati śubhe iti vadanmuhuḥ || 60 ||
[Analyze grammar]

papāta pādayostasyā vepamānākhilāṃgakaḥ |
utthāpitastayā devyā prītivihvalayā sa ca || 61 ||
[Analyze grammar]

kimarthamāgataḥ saumya vanaṃ munijanapriyam |
āste sa kuśalī devaḥ kausalyāśuktimauktikaḥ || 62 ||
[Analyze grammar]

aroṣo mayi kaścitsa kīrtyā kevalayādṛtaḥ |
kīrtyate sarvalokaiśca kalyāṇaguṇasāgaraḥ || 63 ||
[Analyze grammar]

akīrtibhītimāpannastyaktuṃ māṃ tvāṃ niyuktavān |
yadi tataśca lokeṣu kīrtistasyāmalābhavat || 64 ||
[Analyze grammar]

mṛtvāpi patisatkīrtiṃ kurvaṃtyā me hi susthirā |
patisāmīpyamevāśu bhūyādeva hi devara || 65 ||
[Analyze grammar]

tyaktayāpi mayā tena nāsau tyakto manāgapi |
phalaṃ hi sādhanāyattaṃ hetuḥ phalavaśo na tu || 66 ||
[Analyze grammar]

kausalyāśalyaśūnyāsau kṛpāpūrṇā sadā mayi |
āste kuśalinī yasyāḥ putrastrailokyapālakaḥ || 67 ||
[Analyze grammar]

sarve kuśalinaḥ saṃti bharatādyāśca bāṃdhavāḥ |
sumitrā ca mahābhāgā yasyāḥ prāṇādahaṃ priyā || 68 ||
[Analyze grammar]

madvatkiṃ tvamapi tyaktaḥ sarvalokeṣu kīrtaye |
rājñaḥ kiṃ dustyajaṃ tasya svātmāpi yasya na priyaḥ || 69 ||
[Analyze grammar]

ityevaṃ bahudhā pṛṣṭastayā rāmānujaḥ satām |
uvāca kuśalī devaḥ kuśalaṃ tvayi pṛcchati || 70 ||
[Analyze grammar]

kausalyā ca sumitrā ca yāścānyā rājayoṣitaḥ |
papracchuḥ kuśalaṃ devi prītyā tvāmāśiṣā saha || 71 ||
[Analyze grammar]

kuśalapraśnapūrvaṃ hi tava pādābhivaṃdanam |
nivedayāmi śatrughna bharatābhyāṃ kṛtaṃ śubhe || 72 ||
[Analyze grammar]

gurubhirgurupatnībhiḥ sarvābhirapi te śubhe |
dattāśīḥ kuśalapraśnaḥ kṛtaśca tvayi jānaki || 73 ||
[Analyze grammar]

ākārayati devastvāṃ nirvyalīkena cātmavān |
alabhyānyaratistvatto'nyatra sarvatra bhāmini || 74 ||
[Analyze grammar]

śūnyā eva diśaḥ sarvāstvāṃ vinā janakātmaje |
paśyanroditi nātho no rodayannitarānapi || 75 ||
[Analyze grammar]

yatra devi sthitāsi tvaṃ nityaṃ smarati rāghavaḥ |
aśūnyaṃ tu tamevāsau manyamāno videhaje || 76 ||
[Analyze grammar]

dhanyo'yamāśramo jāto vālmīkeryatra jānakī |
kālaṃ kṣapati vārtābhirmadīyābhirvadanniti || 77 ||
[Analyze grammar]

uktavānyadrudankiṃcitsvāmī nastvayi tacchṛṇu |
vyaktībhavati vakturyaddhṛdgataṃ tadasaṃśayam || 78 ||
[Analyze grammar]

lokā vadaṃti māmeva sarveṣāmīśvareśvaram |
ahaṃ tvadṛṣṭamevaiṣāṃ svataṃtraṃ kāraṇaṃ bruve || 79 ||
[Analyze grammar]

adṛṣṭameva kāryeṣu sarveśo'pyanugacchati |
īśanīyāḥ kuto naitadanvīyuḥ sukhaduḥkhayoḥ || 80 ||
[Analyze grammar]

dhanurbhaṃge matibhraṃśe kaikayyā maraṇe pituḥ |
araṇyagamane tatra haraṇe tava vāridheḥ || 81 ||
[Analyze grammar]

taraṇe rakṣasāṃ bharturmāraṇe'pi raṇeraṇe |
sahāyībhavane mahyamṛkṣavānararakṣasām || 82 ||
[Analyze grammar]

lābhe tava pratijñāyāḥ satyatve ca satīmaṇe |
punaḥ svabaṃdhusaṃbaṃdhe rājyaprāptau ca bhāmini || 83 ||
[Analyze grammar]

punaḥ priyāviyoge ca kāraṇaṃ yadavāraṇam |
prasīdati tadevādya saṃyoge punarāvayoḥ || 84 ||
[Analyze grammar]

vedo'nyathā kṛto yena lokotpatti layau yataḥ |
lokānanugatastasmātkāraṇaṃ prathamaṃ tvaham || 85 ||
[Analyze grammar]

adṛṣṭamanuvartaṃte lokāḥ saṃpratibodhakāḥ |
bhogena jīryate'dṛṣṭaṃ tattadbhuktaṃ tvayā vane || 86 ||
[Analyze grammar]

sneho'kāraṇakaḥ sīte vardhamāno mama tvayi |
lokādṛṣṭe tiraskṛtya tvāmāhvayata ādarāt || 87 ||
[Analyze grammar]

śaṅkitenāpi doṣeṇa snehanairmalyamajjanam |
bhavatīti sa vai śuddha āsvādyo vibudhaiḥ sadā || 88 ||
[Analyze grammar]

snehaśuddhiriyaṃ bhadre kṛtā me tvayi nānyathā |
maṃtavyaṃ rakṣito'pyeṣa lokaḥ śiṣṭānuvartinā || 89 ||
[Analyze grammar]

āvayorniṃdayā devi sarvāvasthā suśuddhaye |
loko naśyeddhi saṃmūḍhaścaritairmahatāmayam || 90 ||
[Analyze grammar]

āvayorujjvalā kīrtirāvayorujjvalo rasaḥ |
āvayorujjvalau vaṃśāvāvayorujjvalāḥ kriyāḥ || 91 ||
[Analyze grammar]

bhaveyurāvayoḥ kīrtirgāyakā ujjvalā bhuvi |
āvayorbhaktimaṃto ye te yāṃtyaṃte bhavāṃbudheḥ || 92 ||
[Analyze grammar]

ityuktā bhavatī tena prīyamāṇena te guṇaiḥ |
patyuḥ pādāṃbuje draṣṭuṃ karotu sadayaṃ manaḥ || 93 ||
[Analyze grammar]

vāsāṃsi ramaṇīyāni bhūṣaṇāni mahāṃti ca |
aṃgarāgastathā gaṃdhā manojñāstvayi yojitāḥ || 94 ||
[Analyze grammar]

ratho dāsyaśca rāmeṇa preṣitā utsavāyate |
chatraṃ ca cāmare śubhre gajā aśvāśca śobhane || 95 ||
[Analyze grammar]

stūyamānā dvijaśreṣṭhaiḥ sūtamāgadhabaṃdibhiḥ |
vaṃdyamānā purastrībhiḥ sevyamānā ca yoddhṛbhiḥ || 96 ||
[Analyze grammar]

puṣpaiḥ saṃchādyamānā ca devīdevāṃganādibhiḥ |
dhanāni dadatī tebhyo dvijātibhyo yathepsitam || 97 ||
[Analyze grammar]

gajārūḍhau kumārau ca puraskṛtya janeśvarī |
mayānugamyamānā ca gacchāyodhyāṃ nijāṃ purīm || 98 ||
[Analyze grammar]

tvayi tatra gatāyāṃ tu saṃgatāyāṃ priyeṇa te |
sarvāsāṃ rājanārīṇāmāgatānāṃ ca sarvaśaḥ || 99 ||
[Analyze grammar]

sarvāsāmṛṣipatnīnāṃ kausalānāṃ tathaiva ca |
maṃgalairvādyagītādyairbhavatvadya mahotsavaḥ || 100 ||
[Analyze grammar]

śeṣa uvāca |
itivijñāpanāṃ devī śrutvā sītā tamāha sā |
nāhaṃ kīrtikarī rājño hyapakīrtiḥ svayaṃ tvaham || 101 ||
[Analyze grammar]

kiṃ mayā tasya sādhyaṃ syāddharmakāmārthaśūnyayā |
satyevaṃ bhavatāṃ bhūpe ko viśvāso niraṃkuśe || 102 ||
[Analyze grammar]

pratyakṣā vā parokṣā vā bharturdoṣā manaḥsthitāḥ |
na vācyā jātu mādṛśyā kalyāṇakulajātayā || 103 ||
[Analyze grammar]

pāṇigrahaṇakāle me yadrūpo hṛdaye sthitaḥ |
tadrūpo hṛdayānnāsau kadācidapasarpati || 104 ||
[Analyze grammar]

lakṣmaṇemau kumārau me tattejoṃśasamudbhavau |
vaṃśāṃkurau mahāśūrau dhanurvidyāviśāradau || 105 ||
[Analyze grammar]

nītvā pituḥ samīpaṃ tu lālanīyau prayatnataḥ |
tapasārādhayiṣyāmi rāmaṃ kāmamiha sthitā || 106 ||
[Analyze grammar]

vācyaṃ tvayā mahābhāga pūjyapādābhivaṃdanam |
sarvebhyaḥ kuśalaṃ cāpi gatveto madapekṣayā || 107 ||
[Analyze grammar]

putrau samādiśatsītā gacchataṃ pituraṃtikam |
śuśrūṣaṇīya evāsau bhavadbhyāṃ svapadapradaḥ || 108 ||
[Analyze grammar]

ājñaptāvapyanicchaṃtau tau kumārau kuśīlavau |
vālmīkivacanāttatra jagmatuśca salakṣmaṇau || 109 ||
[Analyze grammar]

vālmīkereva pādābjasamīpaṃ tatsutau gatau |
lakṣmaṇo'pi vavaṃde taṃ gatvā bālakasaṃyutaḥ || 110 ||
[Analyze grammar]

vālmīkirlakṣmaṇastau tu kumārau militā amī |
sabhāyāṃ saṃsthitaṃ rāmaṃ jñātvā te jagmurutsukāḥ || 111 ||
[Analyze grammar]

lakṣmaṇaḥ praṇipatyātha sītāvākyādisarvaśaḥ |
kathayāmāsa rāmāya harṣaśokayutaḥ sudhīḥ || 112 ||
[Analyze grammar]

sītāsaṃdeśavākyebhyo rāmo mūrcchāṃ samanvabhūt |
saṃjñāmavāpya covāca lakṣmaṇaṃ nayakovidam || 113 ||
[Analyze grammar]

gaccha mitra punastatra yatnena mahatā ca tām |
śīghramānaya bhadraṃ te madvākyāni nivedya ca || 114 ||
[Analyze grammar]

araṇye kiṃ tapasyaṃtyā gatiranyā viciṃtitā |
śrutā dṛṣṭātha vā matto yannāgacchasi jānaki || 115 ||
[Analyze grammar]

tvadicchayā tvameveto gatāraṇyaṃ munipriyam |
pūjitā munipatnyastā dṛṣṭā munigaṇāstvayā || 116 ||
[Analyze grammar]

pūrṇo manorathaste'dya kiṃ nāgacchasi bhāmini |
na doṣaṃ mayi paśyestvaṃ svātmecchāyā vilokanāt || 117 ||
[Analyze grammar]

gatvā gatvātha vāmoru patireva gatiḥ striyāḥ |
nirguṇopi guṇāṃbhodhiḥ kiṃpunarmanasepsitaḥ || 118 ||
[Analyze grammar]

yāyā kriyākulastrīṇāṃ sāsā patyuḥ pratuṣṭaye |
pūrvamevapratuṣṭo'hamidānīṃ sutarāṃ tvayi || 119 ||
[Analyze grammar]

yāgo japastapodānaṃ vrataṃ tīrthaṃ dayādikam |
devāśca mayi saṃtuṣṭe tuṣṭametadasaṃśayam || 120 ||
[Analyze grammar]

śeṣa uvāca |
iti saṃdeśamādāya sītāṃ prati jagatpateḥ |
āha lakṣmaṇa ātmeśamānataḥ praṇayāddharau || 121 ||
[Analyze grammar]

sītānayanamuddiśya prasannastvaṃ yadūcivān |
kathayiṣyāmi tadvākyaṃ vinayena samanvitam || 122 ||
[Analyze grammar]

ityuktvā pādayornatvā raghunāthasya lakṣmaṇaḥ |
jagāma tvaritaḥ sītāṃ rathe tiṣṭhanmahājave || 123 ||
[Analyze grammar]

vālmīkiḥ śrīyutau vīkṣya rāmaputrau mahaujasau |
uvāca smitamādhāya mukhaṃ kṛtvā manoharam || 124 ||
[Analyze grammar]

yuvāṃ pragāyatāṃ putrau rāmacāritramadbhutam |
vīṇāṃ pravādayaṃtau ca kalagānena śobhitam || 125 ||
[Analyze grammar]

ityaktau tau sutau rāmacāritraṃ bahupuṇyadam |
agāyatāṃ mahābhāgau suvākyapadacitritam || 126 ||
[Analyze grammar]

yasmindharmavidhiḥ sākṣātpātivratyaṃ tu yatsthitam |
bhrātṛsneho mahānyatra gurubhaktistathaiva ca || 127 ||
[Analyze grammar]

svāmisevakayoryatra nītirmūrtimatī kila |
adharmakaraśāstiṃ vai yatra sākṣādraghūdvahāt || 128 ||
[Analyze grammar]

tadgānena jagadvyāptaṃ divi devā api sthitāḥ |
kinnarā api yadgānaṃ śrutvā mūrcchāmitāḥ kṣaṇāt || 129 ||
[Analyze grammar]

vīṇāyāraṇitaṃ śrutvā tālamānena śobhitam |
nikhilā pariṣattatra śālabhaṃ jīvacitritā || 130 ||
[Analyze grammar]

harṣādaśrūṇimuṃcaṃto rāmādyā bhūmipāstathā |
tadgānapaṃcamālāpamohitāścitritopamāḥ || 131 ||
[Analyze grammar]

tatra rāmaḥ sutau dṛṣṭvā mahāgānavimohakau |
adāttābhyāṃ suvarṇasya lakṣaṃ lakṣaṃ pṛthakpṛthak || 132 ||
[Analyze grammar]

tadā dānaparaṃ dṛṣṭvā vālmīkiṃ munisattamam |
abrūtāṃ prahasaṃtau tau kiṃcidvakrabhruvau tataḥ || 133 ||
[Analyze grammar]

mune mahānayonena kriyate bhūmipena vai |
yadāvābhyāṃ suvarṇāni dātumicchati lobhayan || 134 ||
[Analyze grammar]

pratigraho brāhmaṇānāṃ śasyate netareṣu vai |
pratigrahaparo rājā narakāyaiva kalpate || 135 ||
[Analyze grammar]

āvayoḥ kṛpayā muktaṃ rājyaṃ bhuṃkte mahīpatiḥ |
kathaṃ dātuṃ suvarṇāni vāṃchati śreyasāṃcitaḥ || 136 ||
[Analyze grammar]

ityuktavaṃtau tau dṛṣṭvā vālmīkiḥ kṛpayāyutaḥ |
aśaṃsadyuṣmatpitaraṃ jānīthāṃ nītivittamau || 137 ||
[Analyze grammar]

iti śrutvā munervākyaṃ bālakau nṛpapādayoḥ |
lagnau vinayasaṃyuktau mātṛbhaktyātinirmalau || 138 ||
[Analyze grammar]

rāmo bālau dṛḍhaṃ svāṃge parirabhya mudānvitaḥ |
mene striyāstadā dharmau mūrtimaṃtāvupasthitau || 139 ||
[Analyze grammar]

sabhāpi rāmasutayorvīkṣya vaktre manorame |
jānakīpatibhaktitvaṃ satyaṃ mene munīśvara || 140 ||
[Analyze grammar]

iti śeṣamukhaproktaṃ śrutvā vātsyāyano'bravīt |
rāmāyaṇaṃ śrotumanāḥ sarvadharmasamanvitam || 141 ||
[Analyze grammar]

vātsyāyana uvāca |
kasminkāle kṛtaṃ svāminrāmāyaṇamidaṃ mahat |
kasmāccakāra kintatra varṇanaṃ tadvadasva me || 142 ||
[Analyze grammar]

śeṣa uvāca |
ekadā gatavānvipro vālmīkirvipinaṃ mahat |
yatra tālāstamālāśca kiṃśukā yatra puṣpitāḥ || 143 ||
[Analyze grammar]

ketakī yatra rajasā kurvatī saurabhaṃ vanam |
śaśiprabheva mahatī dṛśyate śubhrakarṇabhṛt |
caṃpakobakulaścāpi kovidāraḥ kuraṃṭakaḥ || 144 ||
[Analyze grammar]

aneke puṣpitā yatra pādapāḥ śobhane vane |
kokilānāṃ virāveṇa ṣaṭpadānāṃ ca śabditaiḥ || 145 ||
[Analyze grammar]

saṃghuṣṭaṃ sarvato ramyaṃ manoharavayonvitam |
tatra krauṃcayugaṃ ramyaṃ kāmabāṇaprapīḍitam || 146 ||
[Analyze grammar]

parasparaṃ prahṛṣitaṃ reme snigdhatayā sthitam |
tadā vyādhaḥ samāgatya tayorekaṃ manoharam || 147 ||
[Analyze grammar]

avadhīnnirdayaḥ kaścinmāṃsāsvādanalolupaḥ |
tadā krauṃcī vyādhahataṃ svapatiṃ vīkṣya duḥkhitā || 148 ||
[Analyze grammar]

vilalāpa bhṛśaṃ duḥkhānmuṃcaṃtī rāvamuccakaiḥ |
tadā muniḥ prakupito niṣādaṃ krauṃcaghātakam || 149 ||
[Analyze grammar]

śaśāpa vāryupaspṛśya saritaḥ pāvanaṃ śubham |
mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ || 150 ||
[Analyze grammar]

yatkrauṃcapakṣiṇorekamavadhīḥ kāmamohitam |
tadā prabaṃdhaṃ ślokasya jātaṃ matvā hyanudvijāḥ || 151 ||
[Analyze grammar]

ūcurmuniṃ prahṛṣṭāste śaṃsaṃtaḥ sādhusādhviti |
svāmiñchāpodite vākye bhāratīślokamātanot || 152 ||
[Analyze grammar]

atyaṃtaṃ mohano jātaḥ śloko'yaṃ munisattama |
tadā muniḥ prahṛṣṭātmā babhūva vāḍavarṣabha |
tasminkāle samāgatya brahmā putraiḥ samanvitaḥ || 153 ||
[Analyze grammar]

vaco jagāda vālmīkiṃ dhanyosi tvaṃ munīśvara |
bhāratī tvanmukhe sthitvā ślokatvaṃ samapadyata || 154 ||
[Analyze grammar]

tasmādrāmāyaṇaṃ ramyaṃ kuruṣva madhurākṣaram |
yena te vimalā kīrtirākalpāṃtaṃ bhaviṣyati || 155 ||
[Analyze grammar]

dhanyā saiva mukhe vāṇī rāmanāmnā samanvitā |
anyā kāmakathā nṝṇāṃ janayatyeva pātakam || 156 ||
[Analyze grammar]

tasmātkuruṣva rāmasya caritaṃ lokaviśrutam |
yena syātpāpināṃ pāpahānireva padepade || 157 ||
[Analyze grammar]

ityuktvāṃtardadhe sraṣṭā sarvadevaiḥ samanvitaḥ |
tataḥ saciṃtayāmāsa kathaṃ rāmāyaṇaṃ bhavet || 158 ||
[Analyze grammar]

tadā dhyānaparo jāto nadītīre manorame |
tasya cetasyatho rāmaḥ prādurbhūto manoharaḥ || 159 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ rāmaṃ rājīvalocanam |
nirīkṣya tasya caritaṃ bhūtaṃbhāvibhavacca yat || 160 ||
[Analyze grammar]

tadātyaṃtaṃ mudaṃ prāpto rāmāyaṇamathāsṛjat |
manoramapadairyuktaṃ vṛttairbahuvidhairapi || 161 ||
[Analyze grammar]

ṣaṭkāṃḍāni suramyāṇi yatra rāmāyaṇe'nagha |
bālamāraṇyakaṃ cānyatkiṣkiṃdhā suṃdaraṃ tathā || 162 ||
[Analyze grammar]

yuddhamuttaramanyacca ṣaḍetāni mahāmate |
śṛṇuyādyo naraḥ puṇyātsarvapāpaiḥ pramucyate || 163 ||
[Analyze grammar]

tatra bāle tu saṃtuṣṭaḥ putreṣṭyā caturassutān |
prāpa paṃktirathaḥ sākṣāddhariṃ brahmasanātanam || 164 ||
[Analyze grammar]

sa kauśikamakhaṃ gatvā sītāmudvāhya bhārgavam |
āgatya puramutkṛṣṭo yauvarājyaprakalpanam || 165 ||
[Analyze grammar]

mātṛvākyādvanaṃ prāgādgaṃgāmuttīrya parvatam |
citrakūṭaṃ mahilayā lakṣmaṇena samanvitaḥ || 166 ||
[Analyze grammar]

bharatastaṃ vane śrutvā jagāma bhrātaraṃ nayī |
tamaprāpya svayaṃ naṃdigrāme vāsamacīkarat || 167 ||
[Analyze grammar]

bālametacchṛṇuṣvānyadāraṇyakasamudbhavam |
munīnāmāśrame vāsastatra tatropavarṇanam || 168 ||
[Analyze grammar]

nāsācchedaḥ śūrpaṇakhyāḥ kharadūṣaṇanāśanam |
māyāmārīcahananaṃ daityādrāmāpahāraṇam || 169 ||
[Analyze grammar]

vane virahiṇā bhrāṃtaṃ manuṣyacaritaṃ bhṛtam |
kabaṃdhaprekṣaṇaṃ tatra pampāyāṃ gamanaṃ tathā || 170 ||
[Analyze grammar]

hanūmatā saṃgamanamityetadvanasaṃjñitam |
aparaṃ ca śṛṇu mune saṃkṣipya kathayāmyaham || 171 ||
[Analyze grammar]

saptatālaprabhedaśca vālermāraṇamadbhutam |
sugrīve rājyadānaṃ ca nagavarṇanamityuta || 172 ||
[Analyze grammar]

lakṣmaṇātkarmasaṃdeśaḥ sugrīvasya vivāsanam |
tathā sainyasamuddeśaḥ sītānveṣaṇamapyuta || 173 ||
[Analyze grammar]

saṃpātiprekṣaṇaṃ tatra vāridherlaṃghanaṃ tathā |
paratīre kapiprāptiḥ kaiṣkiṃdhaṃ kāṃḍamadbhutam || 174 ||
[Analyze grammar]

suṃdaraṃ śṛṇu kāṃḍaṃ vai yatra rāmakathādbhutā |
pratigehe prati bhrāṃtiḥ kapeścitrasya darśanam || 175 ||
[Analyze grammar]

sītāsaṃdarśanaṃ tatra jānakyābhāṣaṇaṃ tathā |
vanabhaṃgaḥ prakupitairbaṃdhanaṃ vānarasya ca || 176 ||
[Analyze grammar]

tato laṃkāprajvalanaṃ vānaraiḥ saṃgatistataḥ |
rāmābhijñānadānaṃ ca sainyaprasthānameva ca || 177 ||
[Analyze grammar]

samudre setukaraṇaṃ śukasāraṇasaṃgatiḥ |
iti suṃdaramākhyātaṃ yuddhe sītāsamāgamaḥ || 178 ||
[Analyze grammar]

uttare ṛṣisaṃvādo yajñaprāraṃbha eva ca |
tatrānekā rāmakathāḥ śṛṇvatāṃ pāpanāśakāḥ || 179 ||
[Analyze grammar]

iti ṣaṭkāṃḍamākhyātaṃ brahmahatyāpanodanam |
saṃkṣepato mayā tubhyamākhyātaṃ sumanoharam || 180 ||
[Analyze grammar]

caturviṃśatisāhasraṃ ṣaṭkāṃḍaparicihnitam |
tadvai rāmāyaṇaṃ proktaṃ mahāpātakanāśanam || 181 ||
[Analyze grammar]

tacchrutvā rāghavaḥ prītaḥ putrāvādhāya cāsane |
dṛḍhaṃ tau parirabhyātha sītāṃ sasmāra vallabhām || 182 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
rāmāyaṇagānaṃnāma ṣaṭṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 66

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: