Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
parisvādankratau tṛptiṃ na prāpa surasaṃyutaḥ || 1 ||
[Analyze grammar]

nārāyaṇo mahādevo brahmā tatra caturmukhaḥ |
varuṇaśca kuberaśca tathānye lokapālakāḥ || 2 ||
[Analyze grammar]

tatrāsvādya haviḥ snigdhaṃ vasiṣṭhena pariṣkṛtam |
tatra punarhi vipreṃdrāḥ kṣudhārtāiva bhojanāt || 3 ||
[Analyze grammar]

sarvāndevāṃśca saṃtarpya haviṣā karuṇānidhiḥ |
vasiṣṭhapreritaḥ sarvamiti kartavyamācarat || 4 ||
[Analyze grammar]

brāhmaṇādānasaṃtuṣṭā havistuṣṭāḥ surāvarāḥ |
tṛptāḥ sarve svakaṃ bhāgaṃ gṛhītvā svālayaṃ yayuḥ || 5 ||
[Analyze grammar]

ṛṣibhyo hotṛmukhyebhyaḥ prādādrājyaṃ caturdiśam |
saṃtuṣṭāste dvijārāmamāśīrbhiradaduḥ śubham || 6 ||
[Analyze grammar]

pūrṇāhutiṃ tataḥ kṛtvā vasiṣṭhaḥ prāha sustriyaḥ |
vardhāpayaṃtu bhūmīśaṃ yāgapūrtikaraṃ param || 7 ||
[Analyze grammar]

tadvākyaṃ tāḥ striyaḥ śrutvā lājairavākiranmudā |
lāvaṇyajitakaṃdarpaṃ mahāmaṇivibhūṣitam || 8 ||
[Analyze grammar]

tato'vabhṛthasnānārthaṃ prerayāmāsa bhūmipam |
yayau rāmaḥ sahasvīyaiḥ sarayūtīramuttamam || 9 ||
[Analyze grammar]

anekarājakoṭībhiḥ parītaḥ pādacāribhiḥ |
jagāma sa saricchreṣṭhāṃ pakṣivṛṃdasamākulām || 10 ||
[Analyze grammar]

tārāpatiriva svābhirbhāryābhirvṛta utprabhaḥ |
virocate tathā tadvadrāmo rājagaṇairvṛtaḥ || 11 ||
[Analyze grammar]

tadutsavaṃ samājñāya yayurlokāstvarāyutāḥ |
sītāpatimukhālokaniścalībhūtalocanāḥ || 12 ||
[Analyze grammar]

rājeṃdraṃ sītayā sākaṃ gacchaṃtaṃ saritaṃ prati |
vilokya muditā lokāściraṃ darśanalālasāḥ || 13 ||
[Analyze grammar]

aneka naṭagaṃdharvā gāyaṃto yaśa ujjvalam |
anujagmurmahīśānaṃ sarvalokanamaskṛtam || 14 ||
[Analyze grammar]

nartakyastatra nṛtyaṃtyaḥ kṣobhayaṃtyaḥ patermanaḥ |
jalayaṃtraiśca siṃcaṃtyo yayuḥ śrīrāmasevanam || 15 ||
[Analyze grammar]

mahārājaṃ vilipaṃtyo haridrā kuṃkumādibhiḥ |
parasparaṃ pralipaṃtyo mudaṃ prāpurmahattarām || 16 ||
[Analyze grammar]

kucayugmoparinyastamuktāhārasuśobhitāḥ |
śravaṇadvaṃdvasaṃmṛṣṭasvarṇakuṃḍalalakṣitāḥ || 17 ||
[Analyze grammar]

anekanaranārībhiḥ saṃkīrṇaṃ mārgamācaran |
yathāvatsaritaṃ prāpa śivapuṇyajalāplutām || 18 ||
[Analyze grammar]

tatra gatvā sa vaidehyā rāmaḥ kamalalocanaḥ |
praviveśa jalaṃ puṇyaṃ vasiṣṭhādibhiranvitaḥ || 19 ||
[Analyze grammar]

anupraviviśuḥ sarve rājāno janatāstathā |
tatpādarajasā pūtajalaṃ lokaikavaṃditam || 20 ||
[Analyze grammar]

parasparaṃ prasiṃcaṃto jalayaṃtrairmanoramaiḥ |
suśoṇanayanāḥ sarve harṣaṃ prāpurmanodhikam || 21 ||
[Analyze grammar]

sa rāmaḥ sītayā sārdhaṃ ciraṃ puṇyajalaplave |
krīḍitvā jalakallolairniragāddharmasaṃyutaḥ || 22 ||
[Analyze grammar]

dukūlavāsāḥ sakirīṭakuṃḍalaḥ keyūraśobhāvarakaṃkaṇānvitaḥ |
kaṃdarpakoṭiśriyamudvahannṛpo rājāgryavaryairupasaṃstuto babhau || 23 ||
[Analyze grammar]

sayāgayūpaṃ varavarṇaśobhitaṃ kṛtvā sarittīravare mahāmanāḥ |
trailokyalokaśriyamāpa hyadbhutāmanyairdurāpāṃ nṛpatirbhujairnijaiḥ || 24 ||
[Analyze grammar]

evaṃ janakaputryāsau hayamedhatrayaṃ caran |
trailokye kīrtimatulāṃ prāpa devaiḥ sudurlabhām || 25 ||
[Analyze grammar]

evaṃ te varṇitaṃ tāta yatpṛṣṭo rāmasatkathām |
vistṛtaḥ kathito medho bhūyaḥ kiṃ pṛcchase dvija || 26 ||
[Analyze grammar]

yaḥ śṛṇoti harerbhaktyā rāmacaṃdrasya sanmakham |
brahmahatyāṃ kṣaṇāttīrtvā brahmaśāśvatamāpnuyāt || 27 ||
[Analyze grammar]

aputro labhate putrānnirdhano dhanamāpnuyāt |
rogārto mucyate rogādbaddho mucyeta baṃdhanāt || 28 ||
[Analyze grammar]

yatkathāśravaṇādduṣṭaḥ śvapaco'pi paraṃ padam |
prāpnoti kimu viprāgryo rāmabhaktiparāyaṇaḥ || 29 ||
[Analyze grammar]

rāmaṃ smṛtvā mahābhāgaṃ pāpinaḥ paramaṃ padam |
prāpnuyuḥ paramaṃ svargaṃ śakradevādidurlabham || 30 ||
[Analyze grammar]

te dhanyā mānavā loke ye smaraṃti raghūttamam |
te kṣaṇātsaṃsṛtiṃ tīrtvā gacchaṃti sukhamavyayam || 31 ||
[Analyze grammar]

pratyekamakṣaraṃ brahmahatyāvaṃśadavānalaḥ |
taṃ yaḥ śrāvayate dhīmāṃstaṃ guruṃ saṃprapūjayet || 32 ||
[Analyze grammar]

śrutvā kathāṃ vācakāya gavāṃ dvaṃdvaṃ pradāpayet |
sapatnīkāya saṃpūjya vastrālaṃkārabhojanaiḥ || 33 ||
[Analyze grammar]

kuṃḍalābhyāṃ virājaṃtyau mudrikābhiralaṃkṛte |
rāmasīte svarṇamayyau pratime śobhane vare || 34 ||
[Analyze grammar]

kṛtvā tu vācakāyaiva dīyate bho dvijottama |
tasya devāśca pitaro vaikuṃṭhaṃ prāpnuyustadā || 35 ||
[Analyze grammar]

tvayā pṛṣṭā rāmakathā mayā te kathitā purā |
kimanyatkathyatāṃ brahmanpuratastava dhīmataḥ || 36 ||
[Analyze grammar]

śṛṇvaṃti ye kathāmetāṃ brahmahatyaughanāśinīm |
te yāṃti paramaṃ sthānaṃ yacca devaiḥ sudurlabham || 37 ||
[Analyze grammar]

goghnaścāpi sutaghnaśca surāpo gurutalpagaḥ |
kṣaṇātpūto bhavatyeva nātra saṃśayituṃ kṣamam || 38 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
śravaṇapaṭhanapuṇyavarṇanaṃ nāmāṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 68

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: