Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
ninadatsumṛdaṃgeṣu vīṇānādeṣu sarvataḥ |
mukto vāhastato deva puraṃ devavinirmitam || 1 ||
[Analyze grammar]

yatra sphāṭika kuḍyānāṃ racanābhirgṛhā nṛṇām |
hasaṃti viṃdhyaṃ vimalaṃ parvataṃ nāgasevitam || 2 ||
[Analyze grammar]

rājatāni gṛhāṇyatra dṛśyaṃte prakṛterapi |
vicitramaṇisannaddhā nānāmāṇikyagopurāḥ || 3 ||
[Analyze grammar]

padminyo yatra lokānāṃ gehe gehe manoharāḥ |
haraṃti cittāni nṛṇāṃ mukhapadmakalekṣitāḥ || 4 ||
[Analyze grammar]

padmarāgamaṇiryatra gehe gehe subhūmiṣu |
baddhaḥ saṃlakṣyate vipra tadoṣṭhaspardhayā nu kim || 5 ||
[Analyze grammar]

krīḍāśailāḥ pratyagāraṃ nīlaratnavinirmitāḥ |
kurvaṃti śaṃkāṃ meghasya mayūrāṇāṃ kalāpinām || 6 ||
[Analyze grammar]

haṃsā yatra nṛṇāṃ gehe sphāṭikeṣu niyaṃtritāḥ |
kurvaṃti meghānno bhītiṃ mānasaṃ na smaraṃti ca || 7 ||
[Analyze grammar]

niraṃtaraṃ śivasthāne dhvastaṃ caṃdrikayā tamaḥ |
śuklakṛṣṇavibhedo na pakṣayostatra vai nṛṇām || 8 ||
[Analyze grammar]

tatra vīramaṇī rājā dhārmikeṣvagraṇīrmahān |
rājyaṃ karoti vipulaṃ sarvabhogasamanvitam || 9 ||
[Analyze grammar]

tasya putro mahāśūro nāmnā rukmāṃgado balī |
vanitābhirgato ramyadehābhiḥ krīḍituṃ vanam || 10 ||
[Analyze grammar]

tāsāṃ maṃjīrasaṃrāvaḥ kaṃkaṇānāṃ ravastathā |
mano harati kāmasya kimanyasya kathātra bhoḥ || 11 ||
[Analyze grammar]

vanaṃ jagāma sumahatsupuṣpanagasaṃyutam |
sadāśivakṛtasthānamṛtuṣaṭkairvirājitam || 12 ||
[Analyze grammar]

caṃpakā yatra bahuśaḥ phullakorakaśobhitāḥ |
kurvaṃti kāmināṃ tatra hṛcchayārtiṃ vilokitāḥ || 13 ||
[Analyze grammar]

cūtāḥ phalādibhirnamrā maṃjarīkoṭisaṃyutāḥ |
nāgāḥ punnāgavṛkṣāśca śālāstālāstamālakāḥ || 14 ||
[Analyze grammar]

kokilānāṃ samārāvā yatra ca śrutigocarāḥ |
sadā madhupajhaṃkāra gatanidrāḥ sumallikāḥ || 15 ||
[Analyze grammar]

dāḍimānāṃ samūhāśca karṇikāraiḥ samanvitāḥ |
ketakīkānakīvanyavṛkṣarājivirājitāḥ || 16 ||
[Analyze grammar]

tasminvane pramadasaṃyutacittavṛttirgāyankalaṃ madhuravāgvicikīrṣayoccaiḥ |
udyatkucābhirabhito vanitābhirāgācchobhānidhāna vapurudgatabhīrviveśa || 17 ||
[Analyze grammar]

kāścittaṃ nṛtyavidyābhistoṣayaṃti sma śobhanam |
kāścidgānakalābhiśca kāścidvākcaturocitaiḥ || 18 ||
[Analyze grammar]

bhrūsaṃjñayā parāḥ kāścittoṣayāmāsurunmadāḥ |
pariraṃbhaṇacāturyaistaṃ hṛṣṭaṃ vidadhuḥ striyaḥ || 19 ||
[Analyze grammar]

tābhiḥ puṣpoccayaṃ kṛtvā bhūṣayāmāsa tāḥ striyaḥ |
vāṇyā komalayā śaṃsanreme kāmavapurdharaḥ || 20 ||
[Analyze grammar]

evaṃ pravṛtte samaye rājarājasya dhīmataḥ |
prāyāttadvanadeśaṃ sa hayaḥ paramaśobhanaḥ || 21 ||
[Analyze grammar]

taṃ svarṇapatraracitaikalalāṭadeśaṃ |
gaṃgāsamaṃ ghusṛṇakuṃkuma piṃjarāṃgam |
gatyāsamaṃ pavanavegatiraskariṇyā |
dṛṣṭvā striyaḥ paramakautukadhāmadeham || 22 ||
[Analyze grammar]

ūcuḥ patiṃ kamalamadhyapiśaṃgavarṇā |
stāmrādharapratibhayāhatavidrumābhāḥ |
daṃtavrajapramitahāsyasuśobhivaktrāḥ |
kāmasya bāṇanayanādivimohanābhāḥ || 23 ||
[Analyze grammar]

striya ūcuḥ |
kāṃtakoyaṃ mahānarvāsvarṇapatraikaśobhitaḥ |
kasya vā bhāti śobhāḍhyo gṛhāṇa svabalādimam || 24 ||
[Analyze grammar]

śeṣa uvāca |
taduktaṃ vaca ākarṇya līlālalitalocanaḥ |
jagrāha hayamekena karapadmena līlayā || 25 ||
[Analyze grammar]

vācayitvā svarṇapatraṃ spaṣṭavarṇasamanvitam |
jahāsa mahilāmadhye jagāda vacanaṃ punaḥ || 26 ||
[Analyze grammar]

rukmāṃgada uvāca |
pṛthivyāṃ nāsti me pitrā samaḥ śauryeṇa ca śriyā |
tasminkathaṃ vidhatte sa utsekaṃ rāmabhūmipaḥ || 27 ||
[Analyze grammar]

yasya rakṣāṃ prakurute sadā rudraḥ pinākadhṛk |
yaṃ devā dānavā yakṣā namaṃti maṇimaulibhiḥ || 28 ||
[Analyze grammar]

kurutādvājimedhaṃ vai janako me mahābalaḥ |
yā tveṣa vājiśālāyāṃ badhnaṃtu mama vai bhaṭāḥ || 29 ||
[Analyze grammar]

iti vākyaṃ samākarṇya mahilāstā manoharāḥ |
praharṣavadanā jātāḥ kāṃtaṃ tu parirebhire || 30 ||
[Analyze grammar]

gṛhītvā ca hayaṃ putro rājño vīramaṇermahān |
puraṃ patnīsamāyukto mahotsāhamavīviśat || 31 ||
[Analyze grammar]

mṛdaṃgadhvaniṣu proccairāhateṣu samaṃtataḥ |
baṃdibhiḥ saṃstutaḥ prāgātsvapiturmaṃdiraṃ mahat || 32 ||
[Analyze grammar]

tasmai sa kathayāmāsa hayaṃ nītaṃ raghoḥ pateḥ |
vājimedhāya nirmuktaṃ svacchaṃdagatimadbhutam || 33 ||
[Analyze grammar]

rakṣitaṃ śatrusūdena mahābalasametinā |
tacchrutvā vacanaṃ tasya nṛpo vīramaṇirmahān || 34 ||
[Analyze grammar]

nātipraśaṃsayāmāsa tatkarma sumahāmatiḥ |
nītvā punaḥ samāyāṃtaṃ caurasyeva viceṣṭitam || 35 ||
[Analyze grammar]

kathayāmāsa jāmātre śivāyādbhutakarmaṇe |
ardhāṃganādharāyāṃgabhūṣāya caṃdradhāriṇe || 36 ||
[Analyze grammar]

tena saṃmaṃtrayāmāsa nṛpo vīramaṇirmahān |
putrasṛṣṭaṃ mahatkarma viniṃdyaṃ mahatāṃ mataḥ || 37 ||
[Analyze grammar]

śiva uvāca |
rājanputreṇa bhavataḥ kṛtaṃ karma mahādbhutam |
yo jahāra mahāvāhaṃrāmacaṃdrasya dhīmataḥ || 38 ||
[Analyze grammar]

adya yuddhaṃ mahadbhāti surāsuravimohanam |
śatrughnena mahārājñā vīrakoṭyekarakṣiṇā || 39 ||
[Analyze grammar]

mayā yo dhriyate svāṃte jihvayā procyate hi yaḥ |
tasya rāmasyayajñāṃgaṃ jahāra tava putrakaḥ || 40 ||
[Analyze grammar]

paramatra mahāṃllābho bhaviṣyatitarāṃ raṇe |
yadrāmacaraṇāṃbhojaṃ drakṣyāmaḥ svīyasevitam || 41 ||
[Analyze grammar]

atra yatno mahānkāryo hayasya parirakṣaṇe |
nayiṣyaṃti balādvāhaṃ mayā rakṣitamapyamum || 42 ||
[Analyze grammar]

tasmādimaṃ mahārāja rājyena saha sannataḥ |
vājinaṃ bhojanaṃ datvā prekṣasvāṃghriyugaṃ tataḥ || 43 ||
[Analyze grammar]

iti vākyaṃ samākarṇya śivasya sa nṛpottamaḥ |
uvāca taṃ sureṃdrādivaṃdyapādāṃbujadvayam || 44 ||
[Analyze grammar]

vīramaṇiruvāca |
kṣatriyāṇāmayaṃ dharmo yatpratāpasya rakṣaṇam |
tadasau krāṃtumudyuktaḥ kratunā hayasaṃjñinā || 45 ||
[Analyze grammar]

tasmādrakṣyaḥ svapratāpo yenakenāpi māninā |
yāvacchakyaṃ karma kṛtvā śarīravyayakāriṇā || 46 ||
[Analyze grammar]

sarvaṃ kṛtaṃ sutenedaṃ gṛhīto'śva punaryataḥ |
kopitaṃ rāmabhūpālaṃ samayārhaṃ kuru prabho || 47 ||
[Analyze grammar]

kṣattriyāṇāmidaṃ karma kartavyārhaṃ bhavennahi |
yadakasmādripoḥ pādau praṇamedbhayavihvalaḥ || 48 ||
[Analyze grammar]

ripavo vihasaṃtyenaṃ kātaro'yaṃ nṛpādhamaḥ |
kṣudraḥ prākṛtavannīco natavānbhayavihvalaḥ || 49 ||
[Analyze grammar]

tasmādbhavānyathāyogyaṃ yoddhavye samupasthite |
yadvidheyaṃ vicāryaiva kartavyaṃ bhaktarakṣaṇam || 50 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya caṃdracūḍovadadvacaḥ |
prahasanmeghagaṃbhīravāṇyā saṃmohayanmanaḥ || 51 ||
[Analyze grammar]

yadi devāstrayastriṃśatkoṭayaḥ samupasthitāḥ |
tathāpi tvattaḥ kenāśvo gṛhyate mama rakṣituḥ || 52 ||
[Analyze grammar]

yadi rāmaḥ samāgatya svātmānaṃ darśayiṣyati |
tadāhaṃ caraṇau tasya praṇamāmi sukomalau || 53 ||
[Analyze grammar]

svāminā na hi yoddhavyaṃ mahāna naya ucyate |
anye vīrāstṛṇaprāyāḥ kiṃcitkartuṃ na vai kṣamāḥ || 54 ||
[Analyze grammar]

tasmādyuddhyasva rājeṃdra rakṣake mayi susthite |
ko gṛhṇāti balādvāhaṃ trilokī yadi saṃgatā || 55 ||
[Analyze grammar]

śeṣa uvāca |
etadvacaḥ paraṃ śrutvā caṃdracūḍasya bhūmipaḥ |
jaharṣa mānase'tyaṃtaṃ yuddhakarmaṇi kautukī || 56 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe vīra |
maṇiputreṇa hayagrahaṇaṃnāma ekonacatvāriṃśattamo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 39

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: