Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
iti vākyaṃ samākarṇya sumadasya taponidheḥ |
jagaduḥ kāmasenāstaṃ raṃbhādyapsaraso mudā || 1 ||
[Analyze grammar]

tvattapobhirvayaṃ kāṃta prāptāḥ sarvavarāṃganāḥ |
tāsāṃ yauvanasarvasvaṃ bhuṃkṣva tyaja tapaḥphalam || 2 ||
[Analyze grammar]

iyaṃ ghṛtācī subhagā caṃpakābhaśarīrabhṛt |
karpūragaṃdhalalitaṃ bhunaktu tvanmukhāmṛtam || 3 ||
[Analyze grammar]

etāṃ mahābhāga suśobhivibhramāṃ |
manoharāṃgīṃ ghanapīnasatkucām |
kāṃtopabhuṃkṣvāśu nijograpuṇyataḥ |
prāptāṃ punastvaṃ tyaja duḥkhajātam || 4 ||
[Analyze grammar]

māmapyanarghyābharaṇopaśobhitāṃ |
maṃdāramālāpariśobhivakṣasam |
nānāratākhyānavicāracaṃcurāṃ |
dṛḍhaṃ yathā syātpariraṃbhaṇaṃ kuru || 5 ||
[Analyze grammar]

pibāmṛtaṃ māmakavaktranirgataṃ |
vimānamāruhya varaṃ mayā saha |
sumeruśṛṃgaṃ bahupuṇyasevitaṃ |
saṃprāpya bhogaṃ kuru sattapaḥ phalam || 6 ||
[Analyze grammar]

tilottamā yauvanarūpaśobhitā |
gṛhṇātu te mūrdhani tāpavāraṇam |
sucāmarau saṃtatadhārayāṃkitau |
gaṃgāpravāhāviva suṃdarottama || 7 ||
[Analyze grammar]

śṛṇuṣva bhoḥ kāmakathāṃ manoharāṃ |
pibāmṛtaṃ devagaṇādivāṃchitam |
udyānamāsādya ca naṃdanābhidhaṃ |
varāṃganābhirviharaṃ kuru prabho || 8 ||
[Analyze grammar]

ityuktamākarṇya mahāmatirnṛpo |
vicārayāmāsa kuto hyupasthitāḥ |
mayā susṛṣṭāstapasā surāṃganāḥ |
pratyūha evātra vidheyameṣa kim || 9 ||
[Analyze grammar]

iti ciṃtāturo rājā svāṃte saṃciṃtayansudhīḥ |
jagāda matimānvīraḥ sumado devatāṅganāḥ || 10 ||
[Analyze grammar]

yūyaṃ tu mamacittasthā jaganmātṛsvarūpakāḥ |
mayā saṃciṃtyate yā hi sāpi tvadrūpiṇī matā || 11 ||
[Analyze grammar]

idaṃ tucchaṃ svargasukhaṃ tvayoktaṃ savikalpakam |
matsvāminī mayā bhaktyā sevitā dāsyate varam || 12 ||
[Analyze grammar]

yatkṛpāto vidhiḥ satyalokaṃ prāpto mahānabhūt |
sā me dāsyati sarvaṃ hi bhaktaduḥkhāṃtakāriṇī || 13 ||
[Analyze grammar]

kiṃ naṃdanaṃ kiṃ tu giriḥ kanakena sumaṇḍitaḥ |
kiṃ sudhā svalpapuṇyena prāpyā dānavaduḥkhadā || 14 ||
[Analyze grammar]

iti vākyaṃ samākarṇya kāmastu vividhaiḥ śaraiḥ |
prāharannaradevasya kartuṃ kiṃcinna vai prabhuḥ || 15 ||
[Analyze grammar]

kaṭākṣairnūpurārāvaiḥ pariraṃbhairvilokanaiḥ |
na tasya cittaṃ vibhrāṃtaṃ kartuṃ śaktā varāṃganāḥ || 16 ||
[Analyze grammar]

gatvā yathāgataṃ śakraṃ jagadurdhīradhīrnṛpaḥ |
tacchrutvā maghavā bhītaḥ sevāmārabhatātmanaḥ || 17 ||
[Analyze grammar]

atha niścitamālokya pādapadme svakeṃ'bikā |
jiteṃdriyaṃ mahārājaṃ pratyakṣābhūtsutoṣitā || 18 ||
[Analyze grammar]

paṃcāsyapṛṣṭhalalitā pāśāṃkuśadharāvarā |
dhanurbāṇadharā mātā jagatpāvanapāvanī || 19 ||
[Analyze grammar]

tāṃ vīkṣya mātaraṃ dhīmānsūryakoṭisamaprabhām |
dhanurbāṇasṛṇīpāśāndadhānāṃ harṣamāptavān || 20 ||
[Analyze grammar]

śirasā bahuśo natvā mātaraṃ bhaktibhāvitām |
hasaṃtīṃ nijadeheṣu spṛśaṃtīṃ pāṇinā muhuḥ || 21 ||
[Analyze grammar]

tuṣṭāva bhaktyutkalitacittavṛttirmahāmatiḥ |
gadgadasvarasaṃyuktaḥ kaṃṭakāṃgopaśobhitaḥ || 22 ||
[Analyze grammar]

jaya devi mahādevi bhaktavṛṃdaikasevite |
brahmarudrādideveṃdra sevitāṃghriyuge'naghe || 23 ||
[Analyze grammar]

mātastava kalāviddhametadbhāti carācaram |
tvadṛte nāsti sarvaṃ tanmātarbhadre namostu te || 24 ||
[Analyze grammar]

mahī tvayā'dhāraśaktyā sthāpitā calatīha na |
saparvatavanodyāna diggajairupaśobhitā || 25 ||
[Analyze grammar]

sūryastapati khe tīkṣṇairaṃśubhiḥ pratapanmahīm |
tvacchaktyā vasudhāsaṃsthaṃ rasaṃ gṛhṇanvimuṃcati || 26 ||
[Analyze grammar]

aṃtarbahiḥ sthito vahnirlokānāṃ prakarotu śam |
tvatpratāpānmahādevi surāsuranamaskṛte || 27 ||
[Analyze grammar]

tvaṃ vidyā tvaṃ mahāmāyā viṣṇorlokaikapālinaḥ |
svaśaktyā sṛjasīdaṃ tvaṃ pālayasyapi mohini || 28 ||
[Analyze grammar]

tvattaḥ sarve surāḥ prāpya siddhiṃ sukhamayaṃti vai |
māṃ pālaya kṛpānāthe vaṃdite bhaktavallabhe || 29 ||
[Analyze grammar]

rakṣa māṃ sevakaṃ mātastvadīyacaraṇāraṇam |
kuru me vāṃchitāṃ siddhiṃ mahāpuruṣapūrvaje || 30 ||
[Analyze grammar]

sumatiruvāca |
evaṃ tuṣṭā jaganmātā vṛṇīṣva varamuttamam |
uvāca bhaktaṃ sumadaṃ tapasā kṛśadehinam || 31 ||
[Analyze grammar]

ityetadvākyamākarṇya prahṛṣṭaḥ sumado nṛpaḥ |
vavre nijaṃ hṛtaṃ rājyaṃ hatadurjanakaṃṭakam || 32 ||
[Analyze grammar]

maheśīcaraṇadvaṃdve bhaktimavyabhicāriṇīm |
prāṃte muktiṃ tu saṃsāravāridhestāriṇīṃ punaḥ || 33 ||
[Analyze grammar]

kāmākṣovāca |
rājyaṃ prāpnuhi sumada sarvatrahatakaṃṭakam |
mahilāratnasaṃjuṣṭapādapadmadvayo bhava || 34 ||
[Analyze grammar]

tatavairiparābhūtirmābhūyātsumadābhidha |
yadā tu rāvaṇaṃ hatvā raghunātho mahāyaśāḥ || 35 ||
[Analyze grammar]

kariṣyatyaśvamedhaṃ hi sarvasaṃbhāraśobhitam |
tasya bhrātā mahāvīraḥ śatrughnaḥ paravīrahā || 36 ||
[Analyze grammar]

pālayanhayamāyāsyatyatra vīrādibhirvṛtaḥ |
tasmai sarvaṃ samarpya tvaṃ rājyamṛddhaṃ dhanādikam || 37 ||
[Analyze grammar]

pālayiṣyasi yodhaiḥ svairdhanurdhāribhirudbhaṭaiḥ |
tataḥ pṛthivyāṃ sarvatra bhramiṣyasi mahāmate || 38 ||
[Analyze grammar]

tato rāmaṃ namaskṛtya brahmeṃdreśādisevitam |
muktiṃ prāpsyasi duṣprāpāṃ yogibhiryamasādhanaiḥ || 39 ||
[Analyze grammar]

tāvatkālamihasthāsye yāvadrāmahayāgamaḥ |
paścāttvāṃ tu samuddhṛtya gaṃtāsmi paramaṃ padam || 40 ||
[Analyze grammar]

ityuktvāṃtardadhe devī surāsuranamaskṛtā |
sumado'pyahicchatrāyāṃ śatrūnhatvā nṛpo'bhavat || 41 ||
[Analyze grammar]

eṣa rājā samartho'pi balavāhanasaṃyutaḥ |
na grahīṣyati te vāhaṃ mahāmāyāsuśikṣitaḥ || 42 ||
[Analyze grammar]

śrutvā prāptaṃ purī pārśve hayamedhahayottamam |
tvāṃ ca sarvairmahārājaiḥ sevitāṃghriṃ mahāmatim || 43 ||
[Analyze grammar]

sarvaṃ dāsyati sarvajña rājā sumadanāmadhṛk |
adhunātanmahārāja rāmacaṃdra pratāpataḥ || 44 ||
[Analyze grammar]

śeṣa uvāca |
iti vṛttaṃ samākarṇya sumadasya mahāyaśāḥ |
sādhusādhviti covāca jaharṣa matimānbalī || 45 ||
[Analyze grammar]

ahicchatrāpatiḥ sarvaiḥ svagaṇaiḥ parivāritaḥ |
sabhāyāṃ sukhamāste yo bahurājanyasevitaḥ || 46 ||
[Analyze grammar]

brāhmaṇā vedaviduṣo vaiśyā dhanasamṛddhayaḥ |
rājānaṃ paryupāsaṃte sumadaṃśo bhayānvitam || 47 ||
[Analyze grammar]

vedavidyāvinodena nyāyino brāhmaṇā varāḥ |
āśīrvadaṃti taṃ bhūpaṃ sarvalokaikarakṣakam || 48 ||
[Analyze grammar]

etasminsamaye kaścidāgatya nṛpatiṃ jagau |
svāminna jāne kasyāsti hayaḥ patradharoṃ'tike || 49 ||
[Analyze grammar]

tacchrutvā sevakaṃ śreṣṭhaṃ preṣayāmāsa satvaraḥ |
jānīhi kasya rājño'yamaśvo mama purāṃtike || 50 ||
[Analyze grammar]

gatvātha sevakastatra jñātvā vṛttāṃtamāditaḥ |
nivedayāmāsa nṛpaṃ mahārājanyasevitam || 51 ||
[Analyze grammar]

sa śrutvā raghunāthasya hayaṃ nityamanusmaran |
ājñāpayāmāsa janaṃ sarvaṃ rājāviśāradaḥ || 52 ||
[Analyze grammar]

lokā madīyāḥ sarve ye dhanadhānyasamākulāḥ |
toraṇādīni geheṣu maṃgalāni sṛjaṃtviha || 53 ||
[Analyze grammar]

kanyāḥ sahasraśo ramyāḥ sarvābharaṇabhūṣitāḥ |
gajoparisamārūḍhā yāṃtu śatrughnasaṃmukham || 54 ||
[Analyze grammar]

ityādisarvamājñāpya yayau rājā svayaṃ tataḥ |
putrapautramahiṣyādiparivārasamāvṛtaḥ || 55 ||
[Analyze grammar]

śatrughnaḥ sumahāmātyaiḥ subhaṭaiḥ puṣkalādibhiḥ |
saṃyuto bhūpatiṃ vīraṃ dadarśa sumadābhidham || 56 ||
[Analyze grammar]

hastibhiḥ sādisaṃyuktaiḥ pattibhiḥ paratāpanaiḥ |
vājibhirbhūṣitairvīraiḥ saṃyutaṃ vīraśobhitam || 57 ||
[Analyze grammar]

athāgatya mahārājaḥ śatrughnaṃ natavānmudā |
dhanyo'smi kṛtakṛtyo'smi satkṛtaṃ ca kṛtaṃ vapuḥ || 58 ||
[Analyze grammar]

idaṃ rājyaṃ gṛhāṇāśu mahārājopaśobhitam |
mahāmāṇikyamuktādi mahādhanasupūritam || 59 ||
[Analyze grammar]

svāmiṃściraṃ pratīkṣe'haṃ hayasyāgamanaṃ prati |
kāmākṣākathitaṃ pūrvaṃ jātaṃ saṃprati tattathā || 60 ||
[Analyze grammar]

vilokaya puraṃ mahyaṃ kṛtārthānkuru mānavān |
pāvayāsmatkulaṃ sarvaṃ rāmānuja mahīpate || 61 ||
[Analyze grammar]

ityuktvārohayāmāsa kuṃjaraṃ caṃdrasuprabham |
puṣkalaṃ ca mahāvīraṃ tathā svayamathāruhat || 62 ||
[Analyze grammar]

bherīpaṇavatūryāṇāṃ vīṇādīnāṃ svanastadā |
vyāpnoti sma mahārāja sumadena praṇoditaḥ || 63 ||
[Analyze grammar]

kanyāḥ samāgatya mahānareṃdraṃ |
śatrughnamiṃdrādikasevitāṃghrim |
karisthitā mauktikavṛṃdasaṃghai |
rvardhāpayāmāsurinaprayuktāḥ || 64 ||
[Analyze grammar]

śanaiḥśanaiḥ samāgatya purīmadhye janairmudā |
vardhāpito gṛhaṃ prāpa toraṇādikabhūṣitam || 65 ||
[Analyze grammar]

hayaratnena saṃyuktastathā vīraiḥ suśobhitaḥ |
rājñā puraskṛto rājā śatrughnaḥ prāpa maṃdiram || 66 ||
[Analyze grammar]

arghādibhiḥ pūjayitvā raghunāthānujaṃ tadā |
sarvaṃ samarpayāmāsa rāmacaṃdrāya dhīmate || 67 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
śatrughnāhicchatrāpurīpraveśonāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 13

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: