Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
ityuktavaṃtaṃ svapatiṃ vīkṣya premṇā sunirbharam |
pratyuvāca hasaṃtīva kiṃcidgadgadabhāṣiṇī || 1 ||
[Analyze grammar]

nātha te vijayobhūyātsarvatra raṇamaṃḍale |
śatrughnājñā prakartavyā hayarakṣā yathā bhavet || 2 ||
[Analyze grammar]

smaraṇīyā hi sarvatra sevikā tvatpadānugā |
kadāpi mānasaṃ nātha tvatto nānyatra gacchati || 3 ||
[Analyze grammar]

paramāyodhane kāṃta smartavyāhaṃ na jātucit |
satyāṃ mayi tava svāṃte yuddhe vijayasaṃśayaḥ || 4 ||
[Analyze grammar]

padmanetra tathā kāryamūrmilādyā yathā mama |
hāsyaṃ naiva prakurvaṃti māṃ vīkṣya karatāḍanaiḥ || 5 ||
[Analyze grammar]

iyaṃ patnī mahābhīroḥ saṃgrāme prapalāyituḥ |
kātarā yarhi yuddhyaṃti śūrāṇāṃ samayaḥ kutaḥ || 6 ||
[Analyze grammar]

ityevaṃ na hasaṃtyuccairyathā me devarāṃganāḥ |
tathā kāryaṃ mahābāho rāmasya hayarakṣaṇe || 7 ||
[Analyze grammar]

yoddhā tvamādau sarvatra pare ye tava pṛṣṭhataḥ |
dhanuṣṭaṃkārabadhirāḥ kriyaṃtāṃ balinaḥ pare || 8 ||
[Analyze grammar]

tavaprodyatkarāṃbhoja karavālabhiyā balam |
pareṣāṃ bhavatātkṣipramanyonya bhayavyākulam || 9 ||
[Analyze grammar]

kulaṃ mahadalaṃ kāryaṃ parānvijayatā tvayā |
gaccha svāminmahābāho tava śreyo bhavatviha || 10 ||
[Analyze grammar]

idaṃ dhanurgṛhāṇāśu mahadguṇavibhūṣitam |
yasya garjitamākarṇya vairivṛṃdaṃ bhayāturam || 11 ||
[Analyze grammar]

imau te tviṣudhī vīra badhyetāṃ śaṃ yathā bhavet |
vairikoṭiviniṣpeṣa bāṇakoṭi supūritau || 12 ||
[Analyze grammar]

kavacaṃ tvidamādhehi śarīre kāmasuṃdare |
vajraprabhā mahādīpti hatasaṃtamasaṃdṛḍham || 13 ||
[Analyze grammar]

śirastrāṇaṃ nijottaṃse kuru kāṃta manoramam |
imeva taṃse viśade maṇiratnavibhūṣite || 14 ||
[Analyze grammar]

iti suvimalavācaṃ vīraputrīṃ prapaśyan |
nayanakamaladṛṣṭyā vīkṣamāṇastaṃdaṃgam |
adhigataparimodo bhāratiḥ śatrujetā |
raṇakaraṇasamarthastāṃ jagādātidhīraḥ || 15 ||
[Analyze grammar]

puṣkala uvāca |
kāṃte yattvaṃ vadasi māṃ tathā sarvaṃ carāmyaham |
vīrapatnī bhavetkīrtistava kāṃtimatīpsitā || 16 ||
[Analyze grammar]

iti kāṃtimatīdattaṃ kavacaṃ mukuṭaṃ varam |
dhanurmaheṣudhīkhaḍgaṃ sarvaṃ jagrāha vīryavān || 17 ||
[Analyze grammar]

paridhāya ca tatsarvaṃ bahuśo bhāsamanvitaḥ |
śuśubhe'tīva subhaṭaḥ sarvaśastrāstrakovidaḥ || 18 ||
[Analyze grammar]

tamastraśastraśobhāḍhyaṃ vīramālāvibhūṣitam |
kuṃkumāgurukastūrī caṃdanādikacarcitam || 19 ||
[Analyze grammar]

nānākusumamālābhirājānupariśobhitam |
nīrājayāmāsa muhustatra kāṃtimatī satī || 20 ||
[Analyze grammar]

nīrājayitvā bahuśaḥ kiraṃtī mauktikairmuhuḥ |
galadaśrucalannetrā parirebhe patiṃ nijam || 21 ||
[Analyze grammar]

dṛḍhaṃ saparirabhyaitāṃ ciramāśvāsayattadā |
vīrapatni kāṃtimati virahaṃ mā kṛthā mama || 22 ||
[Analyze grammar]

eṣa gacchāmi savidhe tava bhāme pativrate |
ityuktvā tāṃ nijāṃ patnīṃ rathamāruruhe varam || 23 ||
[Analyze grammar]

taṃ prayāṃtaṃ patiṃ śreṣṭhaṃ nayanairnimiṣojjhitaiḥ |
vilokayāmāsa tadā pativrataparāyaṇā || 24 ||
[Analyze grammar]

sa yayau janakaṃ draṣṭuṃ jananīṃ premavihvalām |
gatvā pitaramaṃbāṃ ca vavaṃde śirasā mudā || 25 ||
[Analyze grammar]

mātā putraṃ pariṣvajya svāṃkamāropayattadā |
muṃcaṃtī bāṣpanicayaṃ svastyastviti jagāda sā || 26 ||
[Analyze grammar]

pitaraṃ prāha bharataṃ rāmo yajñakaraḥ paraḥ |
pālanīyo lakṣmaṇena bhavadbhiśca mahātmabhiḥ || 27 ||
[Analyze grammar]

ājñapto'sau jananyā ca pitrā hṛṣitayā girā |
yayau śatrughnakaṭakaṃ mahāvīravibhūṣitam || 28 ||
[Analyze grammar]

rathibhiḥ pattibhirvīraiḥ sadaśvaiḥ sādibhirvṛtaḥ |
yayau mudā raghūttaṃsa mahāyajñahayāgraṇīḥ || 29 ||
[Analyze grammar]

gacchanpāṃcāladeśāṃśca kurūṃścaivottarānkurūn |
daśārṇāñchrīviśālāṃśca sarvaśobhāsamanvitaḥ || 30 ||
[Analyze grammar]

tatra tatropaśṛṇvāno raghuvīrayaśo'khilam |
rāvaṇāsuraghātena bhaktarakṣāvidhāyakam || 31 ||
[Analyze grammar]

punaśca hayamedhādi kāryamārabhya pāvanam |
yaśo vitanvanbhuvane lokānrāmo'vitā bhayāt || 32 ||
[Analyze grammar]

tebhyastuṣṭo dadau hārānratnāni vividhāni ca |
mahādhanāni vāsāṃsi śatrughnaḥ pravaro mahān || 33 ||
[Analyze grammar]

sumatirnāma tejasvī sarvavidyāviśāradaḥ |
raghunāthasya sacivaḥ śatrughnānucaro varaḥ || 34 ||
[Analyze grammar]

yayau tena mahāvīro grāmāñjanapadānbahūn |
raghunāthapratāpena na kopi hṛtavānhayam || 35 ||
[Analyze grammar]

deśādhipāye bahavo mahābalaparākramāḥ |
hastyaśvarathapādāta caturaṃgasamanvitāḥ || 36 ||
[Analyze grammar]

saṃpado bahuśo nītvā muktāmāṇikyasaṃyutāḥ |
śatrughnaṃ hayarakṣārthamāgataṃ praṇatā muhuḥ || 37 ||
[Analyze grammar]

idaṃ rājyaṃ dhanaṃ sarvaṃ saputrapaśubāṃdhavam |
rāmacaṃdrasya sarvaṃ hi na madīyaṃ raghūdvaha || 38 ||
[Analyze grammar]

evaṃ taduktamākarṇya śatrughnaḥ paravīrahā |
ājñāṃ svāṃ tatra saṃjñāpya yayau taiḥ sahitaḥ pathi || 39 ||
[Analyze grammar]

evaṃ krameṇa saṃprāptaḥ śatrughno hayasaṃyutaḥ |
ahicchatrāṃ purīṃ brahmannānājanasamākulām || 40 ||
[Analyze grammar]

brahmadvijasamākīrṇāṃ nānāratnavibhūṣitām |
sauvarṇaiḥ sphāṭikairharmyairgopuraiḥ samalaṃkṛtām || 41 ||
[Analyze grammar]

yatra raṃbhā tiraskārakāriṇyaḥ kamalānanāḥ |
dṛśyaṃte sarvaharmyeṣu lalanā līlayānvitāḥ || 42 ||
[Analyze grammar]

yatra svācāralalitāḥ sarvabhogaikabhoginaḥ |
dhanadānucarāyadvattathā līlāsamanvitāḥ || 43 ||
[Analyze grammar]

yatra vīrā dhanurhastāḥśarasaṃdhānakovidāḥ |
kurvaṃti tatra rājānaṃ suhṛṣṭaṃ sumadābhidham || 44 ||
[Analyze grammar]

evaṃvidhaṃ dadarśāsau nagaraṃ dūrataḥ prabhuḥ |
pārśve tasya puraśreṣṭhamudyānaṃ śobhayānvitam || 45 ||
[Analyze grammar]

punnāgairnāgacaṃpaiśca tilakairdevadārubhiḥ |
aśokaiḥ pāṭalaiścūtairmaṃdāraiḥkovidārakaiḥ || 46 ||
[Analyze grammar]

āmrajaṃbukadaṃbaiśca priyālapanasaistathā |
śālaistālaistamālaiśca mallikājātiyūthibhiḥ || 47 ||
[Analyze grammar]

nīpaiḥ kadaṃbairbakulaiścaṃpakairmadanādibhiḥ |
śobhitaṃ sadadarśāthaśatrughnaḥparavīrahā || 48 ||
[Analyze grammar]

hayogatastadvanamadhyadeśe |
tamālatālādi suśobhite vai |
yayau tataḥ pṛṣṭhata eva vīro |
dhanurdharaiḥ sevitapādapadmaḥ || 49 ||
[Analyze grammar]

dadarśa ta racitaṃ devāyatanamadbhutam |
iṃdranīlaiśca vaiḍūryaistathā mārakatairapi || 50 ||
[Analyze grammar]

śobhitaṃ surasevārhaṃ kailāsaprasthasannibham |
jātarūpamayaiḥ staṃbhaiḥśobhitaṃ sadmanāṃ varam || 51 ||
[Analyze grammar]

dṛṣṭvātadraghunāthasya bhrātā devālayaṃ varam |
papraccha sumatiṃ svīyaṃ maṃtriṇaṃ vadatāṃvaram || 52 ||
[Analyze grammar]

śatrughna uvāca |
vadāmātya varedaṃ kiṃ kasyadevasya ketanam |
kā devatā pūjyate'tra kasya hetoḥ sthitānagha || 53 ||
[Analyze grammar]

evamākarṇya yathāvadihasarvaśaḥ || 54 ||
[Analyze grammar]

kāmākṣāyāḥ paraṃ sthānaṃ viddhi viśvaikaśarmadam |
yasyā darśanamātreṇa sarvasiddhiḥ prajāpate || 55 ||
[Analyze grammar]

devāsurāstu yāṃ stutvā natvā prāptākhilāṃ śriyam |
dharmārthakāmamokṣāṇāṃ dātrī bhaktānukaṃpinī || 56 ||
[Analyze grammar]

yācitā sumadenātrāhicchatrā patinā purā |
sthitā karoti sakalaṃ bhaktānāṃ duḥkhahāriṇī || 57 ||
[Analyze grammar]

tāṃ namaskuru śatrughna sarvavīra śiromaṇe |
natvāśu siddhiṃ prāpnoṣi sasurāsuradurllabhām || 58 ||
[Analyze grammar]

iti śrutvātha tadvākyaṃ śatrughnaḥ śatrutāpanaḥ |
papraccha sakalāṃ vārtāṃ bhavānyāḥ puruṣarṣabhaḥ || 59 ||
[Analyze grammar]

śatrughna uvāca |
ko'hicchatrāpatī rājā sumadaḥ kiṃ tapaḥ kṛtam |
yeneyaṃ sarvalokānāṃ mātā tuṣṭātra saṃsthitā || 60 ||
[Analyze grammar]

vada sarvaṃ mahāmātya nānārthaparibṛṃhitam |
yathāvattvaṃ hi jānāsi tasmādvada mahāmate || 61 ||
[Analyze grammar]

sumatiruvāca |
hemakūṭo giriḥ pūtaḥ sarvadevopaśobhitaḥ |
tatrāsti tīrthaṃ vimalamṛṣivṛṃdasusevitam || 62 ||
[Analyze grammar]

sumado hi tapastepe hatamātṛpitṛprajaḥ |
aribhiḥ sarvasāmaṃtairjagāma tapase hi tam || 63 ||
[Analyze grammar]

varṣāṇi trīṇi sapadā tvekena manasā smaran |
jagatāṃ mātaraṃ dadhyau nāsāgrastimitekṣaṇaḥ || 64 ||
[Analyze grammar]

varṣāṇi trīṇi śuṣkāṇāṃ parṇānāṃ bhakṣaṇaṃ caran |
cakāra paramugraṃ sa tapaḥ paramaduścaram || 65 ||
[Analyze grammar]

abdāni trīṇi salile śītakāle mamajja saḥ |
grīṣme cacāra paṃcāgnīnprāvṛṭsu jaladonmukhaḥ || 66 ||
[Analyze grammar]

trīṇi varṣāṇi pavanaṃ saṃrudhya svāṃtagocaram |
bhavānīṃ saṃsmarandhīro na ca kiṃcana paśyati || 67 ||
[Analyze grammar]

varṣe tu dvādaśe'tīte dṛṣṭvaitatparamaṃ tapaḥ |
vibhāvya manasātīva śakraḥ paspardha taṃ bhayāt || 68 ||
[Analyze grammar]

ādideśa sakāmaṃ tu parivāraparīvṛtam |
apsarobhiḥ susaṃyuktaṃ brahmeṃdrādijayodyatam || 69 ||
[Analyze grammar]

gaccha kāmasakhe mahyaṃ priyamācara mohana |
sumadasya tapovighnaṃ samācara yathā bhavet || 70 ||
[Analyze grammar]

iti śrutvā mahadvākyaṃ turāsāhaḥ svayaṃprabhuḥ |
uvāca viśvavijaye prauḍhagarvo raghūdvaha || 71 ||
[Analyze grammar]

kāma uvāca |
svāminko'sau hi sumadaḥ kiṃ tapaḥ svalpakaṃ punaḥ |
brahmādīnāṃ tapobhaṃgaṃ karomyasya tu kā kathā || 72 ||
[Analyze grammar]

madbāṇabalanirbhinnaścaṃdrastārāṃ gataḥ purā |
tvamapyahalyāṃ gatavānviśvāmitrastu menikām || 73 ||
[Analyze grammar]

ciṃtāṃ mā kuru deveṃdra sevake mayi saṃsthite |
eṣa gacchāmi sumadaṃ devānpālaya māriṣa || 74 ||
[Analyze grammar]

evamuktvā kāmadevo hemakūṭaṃ giriṃ yayau |
vasaṃtena yutaḥ sakhyā tathaivāpsarasāṃgaṇaiḥ || 75 ||
[Analyze grammar]

vasaṃtastatra sakalānvṛkṣānpuṣpaphalairyutān |
kokilānṣaṭpadaśreṇyā ghuṣṭānāśu cakāra ha || 76 ||
[Analyze grammar]

vāyuḥ suśītalo vāti dakṣiṇāṃ diśamāśritaḥ |
kṛtamālāsarittīra lavaṃgakusumānvitaḥ || 77 ||
[Analyze grammar]

evaṃvidhe vane vṛtte raṃbhānāmāpsarovarā |
sakhībhiḥ saṃvṛtā tatra jagāma sumadāṃtikam || 78 ||
[Analyze grammar]

tatrārabhata gānaṃ sā kinnarasvaraśobhanā |
mṛdaṃgapaṇavānekavādyabhedaviśāradā || 79 ||
[Analyze grammar]

tadgānamākarṇya narādhipo'sau |
vasaṃtamālokya manoharaṃ ca |
tathānyapuṣṭāraṭitaṃ manoramaṃ |
cakāra cakṣuḥ parivartanaṃ budhaḥ || 80 ||
[Analyze grammar]

taṃ prabuddhaṃ nṛpaṃ vīkṣya kāmaḥ puṣpāyudhastvaran |
cakāra satvaraṃ sajyaṃ dhanustatpṛṣṭhato'nagha || 81 ||
[Analyze grammar]

ekāpsarāstatra nṛpasya pādayoḥ |
saṃvāhanaṃ nartitanetrapallavā |
cakāra cānyā tu kaṭākṣamokṣaṇaṃ |
cakāra kācidbhṛśamaṃgaceṣṭitam || 82 ||
[Analyze grammar]

apsarobhistathākīrṇaḥ kāmavihvalamānasaḥ |
ciṃtayāmāsa matimāñjiteṃdriyaśiromaṇiḥ || 83 ||
[Analyze grammar]

etā me tapaso vighnakāriṇyo'psarasāṃ varāḥ |
śakreṇa preṣitāḥ sarvāḥ kariṣyaṃti yathātatham || 84 ||
[Analyze grammar]

iti saṃciṃtya sutapāstā uvāca varāṃganāḥ |
kā yūyaṃ kutra saṃsthāḥ kiṃ bhavatīnāṃ cikīrṣitam || 85 ||
[Analyze grammar]

atyadbhutaṃ jātamaho yadbhavatyo'kṣigocarāḥ |
yāstapobhiḥ suduṣprāpyāstā me tapasa āgatāḥ || 86 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe kāmākṣo |
pākhyānaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 12

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: