Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kathayasva mune sūta māhātmyaṃ kaluṣakṣayam |
śeṣapaṃcadinasyāpi kārttikasyānukaṃpayā || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇu śaunaka yatpṛṣṭaṃ māhātmyaṃ pāpanāśanam |
vakṣyāmyahaṃ vai corjasya śeṣapaṃcadinasya ca || 2 ||
[Analyze grammar]

vratānāṃ muniśārdūla pravaraṃ viṣṇupaṃcakam |
tasminyaḥ pūjayedbhaktyā śrīhariṃ rādhayā saha || 3 ||
[Analyze grammar]

gaṃdhapuṣpairdhūpadīpairvastrairnānāvidhaiḥ phalaiḥ |
sa yāti viṣṇusadanaṃ sarvapāpavivarjitaḥ || 4 ||
[Analyze grammar]

brahmacārī gṛhastho vā vānaprastho'thavā yatiḥ |
na prāpnoti paraṃ sthānamakṛtvā viṣṇupaṃcakam || 5 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ vikhyātaṃ viṣṇupaṃcakam |
tatra snānaṃ tu yaḥ kuryātsarvatīrthaphalaṃ labhet || 6 ||
[Analyze grammar]

śrīhareḥ purato vipra tulasyāśca samīpataḥ |
pradīpaṃ sarpiṣā pūrṇaṃ dadyādyo bhaktibhāvataḥ || 7 ||
[Analyze grammar]

nabhasi śrīhareḥ prītyai yāti sa viṣṇumaṃdiram |
pāpī yāti harerdhāma satyametanmayoditam || 8 ||
[Analyze grammar]

snāpayeccācyutaṃ bhaktyā madhukṣīraghṛtādibhiḥ |
dadyātkiṃ no hariḥ prītastasmai sādhujanāya vai || 9 ||
[Analyze grammar]

naivedyaṃ devadeveśaṃ paramānnaṃ nivedayet |
tasya puṇyaṃ prasaṃkhyātuṃ na śakto vai caturmukhaḥ || 10 ||
[Analyze grammar]

arcayitvā hṛṣīkeśamekādaśyāṃ samāhitaḥ |
niṣprāpya gomayaṃ samyakmaṃtravatsamupāsate || 11 ||
[Analyze grammar]

gomūtraṃ maṃtravadbhūyo dvādaśyāṃ prāśayedvratī |
kṣīraṃ tathā trayodaśyāṃ caturdaśyāṃ tathā dadhi || 12 ||
[Analyze grammar]

saṃprāpya pāpaśuddhyarthaṃ laṃghayitvā caturdinam |
paṃcame tu dine snātvā vidhivatpūjya keśavam || 13 ||
[Analyze grammar]

bhojayedbrāhmaṇānbhaktyā tebhyo dadyācca dakṣiṇām |
tato naktaṃ samaśnīyātpaṃcagavyaṃ sumaṃtritam || 14 ||
[Analyze grammar]

evaṃ kartumaśakto yaḥ phalamūlaṃ ca bhojanam |
kuryāddhaviṣyaṃ vā vipra yathoktavidhinā ha vai || 15 ||
[Analyze grammar]

śrīhareḥ paṃcakaṃ vipra kuryādyastulasīdalaiḥ |
pūjayettaṃ sa vijñeyaḥ svayaṃ nārāyaṇaḥ prabhuḥ || 16 ||
[Analyze grammar]

purā tretāyuge śūdro dasyuvṛttiparāyaṇaḥ |
nāmnā daṃḍakaro nityaṃ dharmaniṃdāṃ karoti yaḥ || 17 ||
[Analyze grammar]

asatyabhāṣī mitraghno veśyāvibhrama lolupaḥ |
brahmasvahārī krūraśca parastrīgamane rataḥ || 18 ||
[Analyze grammar]

śaraṇāgatahaṃtā ca pākhaṃḍajanasaṃgabhāk |
gomāṃsāśī surāpaśca paraniṃdākaraḥ sadā || 19 ||
[Analyze grammar]

viśvāsaghātī jñātīnāṃ vṛtticchedī dvijottama |
duṣṭaṃ sarve samālokya tādṛśaṃ tadgṛhe dvijaḥ || 20 ||
[Analyze grammar]

āgatā jñātayaḥ kruddhāstasya pāpaparāyaṇam |
jñātaya ūcuḥ |
re re mūḍha durācāra vināśaṃ pratinīyate |
yā pratiṣṭhārjitā pūrvairasmākaṃ nirmale'nvaye || 21 ||
[Analyze grammar]

iti kruddhā dvijaśreṣṭha apakīrtibhayādapi |
pāpināṃ pravaraṃ sarve tatyajustaṃ kulādaram || 22 ||
[Analyze grammar]

tato gato mahāraṇyaṃ vinaṣṭākhila vaibhavaḥ |
kuryātsa dasyubhiḥ sārddhaṃ dasyukarma niraṃtaram || 23 ||
[Analyze grammar]

pathi pragacchatāṃ teṣāṃ bhayādvipra na khāditum |
prāptaṃ kiṃcitkṣudhārttāste gatāścānya sthalaṃ prati || 24 ||
[Analyze grammar]

tatra praviṣṭāste sarve dṛṣṭvā puṇyajanānbahūn |
dhātrīmūle sthitānbrahmanvaiṣṇavāndvijasattamān || 25 ||
[Analyze grammar]

sarve te dasyavo vipra gatā daṃḍakaro'pi saḥ |
teṣāṃ parisaraṃ gatvā praṇāmaṃ vai cakāra ha || 26 ||
[Analyze grammar]

daṃḍakara uvāca |
kṣudhārto'haṃ dvijaśreṣṭhāḥ prāṇā yāsyaṃti me dhruvam |
dadadhvaṃ khādituṃ kiṃcidyuṣmākaṃ śaraṇaṃ gataḥ || 27 ||
[Analyze grammar]

ākarṇya vacanaṃ tasya cocuste dharmatatparāḥ |
sarvapāpahare tvaṃ ca vikhyāte viṣṇupaṃcake || 28 ||
[Analyze grammar]

kathamannaṃ khādituṃ te vāṃchā tvadya harerdine |
viśeṣaṃ te brūhi saṃjñā kāte bhavati sāṃpratam || 29 ||
[Analyze grammar]

sa uvāca mudā viprā nāmnā daṃḍakaropyaham |
sarvapāpasamāyuktaścoddhāro me kathaṃ bhavet || 30 ||
[Analyze grammar]

ūcuste vai vrataṃ śreṣṭhaṃ kuruṣva viṣṇupaṃcakam |
viprāṇāmājñayā vipra cakāra viṣṇupaṃcakam || 31 ||
[Analyze grammar]

sa pretya ca hareḥ sthānamāruhya syaṃdane vare |
āsādya śrīharerūpaṃ tasthau janmavivarjitaḥ || 32 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā cākhyānaṃ pāpanāśanam |
koṭijanmārjitaṃ pāpaṃ tasya naśyati tatkṣaṇāt || 33 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe brahmakhaṇḍe sūtaśaunakasaṃvāde viṣṇupaṃcaka |
māhātmyaṃnāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 23

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: