Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunakauvāca |
māhātmyaṃ brūhi sarvajña śṛṇvatāṃ pāpanāśanam |
sarvaprāṇihitārthāya tulasyā anukaṃpayā || 1 ||
[Analyze grammar]

sūta uvāca |
tulasyāḥ parisare yasya kānanaṃ tiṣṭhati dvija |
gṛhasya tīrtharūpatvānnāyāṃti yamakiṃkarāḥ || 2 ||
[Analyze grammar]

tulasyāḥ kānanaṃ vipra sarvapāpaharaṃ śubham |
ropayaṃti narāḥ śreṣṭhāste na paśyaṃti bhāskarim || 3 ||
[Analyze grammar]

ropaṇaṃ pālanaṃ sevāṃ darśanaṃ sparśanaṃ tu yaḥ |
kuryyāttasya praṇaṣṭaṃ syātsarvapāpaṃ dvijottama || 4 ||
[Analyze grammar]

komalaistulasīpatrairarcayaṃti hariṃ tu ye |
kālasya sadanaṃ vipra te na yāṃti mahāśayāḥ || 5 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ śreṣṭhā viṣṇu brahma maheśvarāḥ |
devaistīrthaiḥ puṣkarādyaistiṣṭhaṃti tulasīdale || 6 ||
[Analyze grammar]

yo yuktastulasīpatraiḥ pāpī prāṇānvimuñcati |
viṣṇorniketanaṃ yāti satyametanmayoditam || 7 ||
[Analyze grammar]

tulasīmṛttikālipto yuktaḥ pāpaśatairapi |
vimuṃcati naraḥ prāṇānsa yāti harimandiram || 8 ||
[Analyze grammar]

yo naro dhārayedvipra tulasīkāṣṭhacaṃdanam |
tasyāṅgaṃ na spṛśetpāpaṃ sa yāti paramaṃ padam || 9 ||
[Analyze grammar]

tulasīkāṣṭhamālāṃ tu kaṇṭhasthāṃ vahate tu yaḥ |
apyaśaucopyanācāro bhaktyā yāti harergṛham || 10 ||
[Analyze grammar]

dhātrīphalakṛtāmālā tulasīkāṣṭhasaṃbhavā |
dṛśyate yasya dehe tu sa vai bhāgavato naraḥ || 11 ||
[Analyze grammar]

tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ |
viṣṇūcchiṣṭāṃ viśeṣeṇa sa namasyo divaukasām || 12 ||
[Analyze grammar]

yaḥ punastulasīmālāṃ kaṇṭhe kṛtvā janārdanam |
pūjayetpuṇyamāpnoti pratipuṣpaṃ gavāyutam || 13 ||
[Analyze grammar]

dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ |
narakānna nivartaṃte dagdhāḥ kopāgninā hareḥ || 14 ||
[Analyze grammar]

na jahyāttulasīmālāṃ dhātrīmālāṃ viśeṣataḥ |
mahāpātakasaṃhartrīṃ dharmakāmārthadāyinīm || 15 ||
[Analyze grammar]

spṛśecca yāni lomāni dhātrīmālā kalau nṛṇām |
tāvadvarṣasahasrāṇi vasate keśavālaye || 16 ||
[Analyze grammar]

nivedya keśave mālāṃ tulasīkāṣṭhasaṃbhavām |
vahate yo naro bhaktyā tasya vai nāsti pātakam || 17 ||
[Analyze grammar]

tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ |
dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam || 18 ||
[Analyze grammar]

tulasyā vipine dhātryāśchāyāsu yo narottamaḥ |
piṇḍaṃ dadāti pitaro muktiṃ yānti dvijottama || 19 ||
[Analyze grammar]

pāṇau mūrdhni gale caiva karṇayośca mukhe dvija |
dhātrīphalaṃ yastu dhatte sa vijñeyo hariḥ svayam || 20 ||
[Analyze grammar]

dhātrīpatraiḥ phalairvipra śrīhariṃ cārcayeddvija |
koṭijanmārjitaṃ pāpaṃ pūjayā naśyati sakṛt || 21 ||
[Analyze grammar]

yajñādevāśca munayastīrthāni kārtike dvija |
dhātrīvṛkṣaṃ samāśritya tiṣṭhanti kārtike sadā || 22 ||
[Analyze grammar]

dhātrīpatraṃ kārtike ca dvādaśyāṃ tulasīdalam |
cinoti yo naro gacchennirayaṃ yātanāmayam || 23 ||
[Analyze grammar]

dhātrīchāyāsu yo vipra cānnaṃ bhunakti kārtike |
annasaṃsargajaṃ pāpamāvarṣaṃ tasya naśyati || 24 ||
[Analyze grammar]

tulasīvanamadhye ca dhātrīmūle ca kārtike |
kuryāddharyarcanaṃ vipra vaikuṇṭhaṃ yāti sa dhruvam || 25 ||
[Analyze grammar]

tulasīmūladeśe'pi sthitaṃ vāri dvijottama |
gṛhṇāti mastake bhaktyā pāpī yāti harergṛham || 26 ||
[Analyze grammar]

tulasīpatragalitaṃ yastoyaṃ śirasāvahet |
sarvatīrtheṣu sa snātaścāṃte yāti harergṛham || 27 ||
[Analyze grammar]

purā kaściddvijaśreṣṭho dvāpare'bhūnmahāmune |
snātvaikadā tulasyai sa vanaṃ datvā gṛhaṃ gataḥ || 28 ||
[Analyze grammar]

ādityo varcasā nāmnā mārttaṃḍa iva puṇyataḥ |
tṛṣārto bhakṣakaḥ kaścidāgato bahukalmaṣaḥ || 29 ||
[Analyze grammar]

tulasyāmūlatastoyaṃ pītvā cāsau hatāṃhasaḥ |
tvarayāpyāgato vyādho nāmnā yaścāsimarddanaḥ || 30 ||
[Analyze grammar]

uvāca bhuktaṃ cānnaṃ ca bhuktvā bhagnaṃ gataḥ kimu |
kṛtvā me pākabhāṃḍasthaṃ cāgato hiṃsakasya te || 31 ||
[Analyze grammar]

vivyādha taṃ gataprāṇaṃ netuṃ vai śamanājñayā |
āgatāḥ kiṃkarāḥ kruddhāḥ pāśamudgarapāṇayaḥ || 32 ||
[Analyze grammar]

baddhvā netuṃ manaścakrurāgatā viṣṇukiṃkarāḥ |
tadā chittvā carmapāśaṃ syaṃdane taṃ manohare || 33 ||
[Analyze grammar]

tūrṇamārohayāmāsuḥ papracchurvinayānvitāḥ |
te'pi puṇyena bhoḥ saṃtaḥ kena vai nīyate'pyasau || 34 ||
[Analyze grammar]

ūcuste'sau purā rājā puṇyaṃ bahutaraṃ kṛtam |
akaroddharaṇaṃ kāṃcitsuṃdarīṃ cāṃganāmayam || 35 ||
[Analyze grammar]

anena cāṃhasā rājā gato vai śamanakṣayam |
tatrakleśaṃ tu yuṣmābhirdattaṃ vai śamanājñayā || 36 ||
[Analyze grammar]

tāmramayyāstriyāsārddhaṃ krīḍāṃ suptvā cakāra saḥ |
taptāyāṃ lohaśayyāyāṃ vaiklavyaṃ karmaṇā nṛpa || 37 ||
[Analyze grammar]

taptāyobhīṣaṇaṃ taptaṃ lohastaṃbhaṃ yamājñayā |
tataḥ sthitaḥ samāliṃgya bhuktvā duḥkhaṃ ciraṃ nṛpaḥ || 38 ||
[Analyze grammar]

siktaḥ kṣārāṃbudhārābhiranyairvai śamanālaye |
tato narakaśeṣe ca pāpayonau muhurmuhuḥ || 39 ||
[Analyze grammar]

janmāsādya ciraṃ duḥkhamanubhūtaṃ svakarmaṇā |
tulasīmūlakaṃ vāri pītvā yāti harergṛham || 40 ||
[Analyze grammar]

idānīṃ tadvacaḥ śrutvā gatādūtā yathāgatāḥ |
tena sārddhaṃ viṣṇudūtā gatā vaikuṃṭhamaṃdiram || 41 ||
[Analyze grammar]

māhātmyaṃ kathitaṃ brahmantulasyāḥ pāpanāśanam |
kurvaṃti sevāṃ ye bhaktyā na jāne kiṃ bhavenmune || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: