Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
viduṣāṃvara tattvajña kathayasva mahāmate |
idānīṃ mama dānānāṃ māhātmyaṃ kramato mune || 1 ||
[Analyze grammar]

sūta uvāca |
kṣitidānaṃ muniśreṣṭha dānānāmuttamaṃ matam |
yena kṛtaṃ vai taddānaṃ sarvadānaphalaṃ matam || 2 ||
[Analyze grammar]

kṣitiṃ sasasyāṃ yo dadyādbrāhmaṇāya dvijottama |
viṣṇuloke sukhaṃ bhuṃkte yāvadiṃdrāścaturdaśa || 3 ||
[Analyze grammar]

pṛthivyāṃ janma cāsādya sārvabhaumastato nṛpaḥ |
mahīṃ sarvāṃ ciraṃ bhuktvā vrajedvai śrīharergṛham || 4 ||
[Analyze grammar]

gocarmamātrāṃ bhūmiṃ yaḥ prayacchati dvijātaye |
sa gacchati harergehaṃ sarvapāpavivarjitaḥ || 5 ||
[Analyze grammar]

śataṃ gāvo vṛṣaścaiko yatra tiṣṭhaṃtyayaṃtritāḥ |
gocarmamātrāṃ tāṃ bhūmiṃ pravadaṃti maharṣayaḥ || 6 ||
[Analyze grammar]

bhūminetā bhūmidātā dvau cāpi svargagāminau |
grāhyā bhūmirdvijaiḥ prājñaistyaktvā dānaśatānyapi || 7 ||
[Analyze grammar]

ajñānī bhūsuro yastu tyajedbhūmiṃ vimohitaḥ |
pratijanmanyasau vipro bhaveccātyaṃta duḥkhabhāk || 8 ||
[Analyze grammar]

anyato yaḥ samāsādya dadyādbhūmiṃ dvijātaye |
tasmai vipra jagannātho dadāti paramaṃ padam || 9 ||
[Analyze grammar]

svadattāṃ paradattāṃ ca medinīṃ yo hareddvija |
yuktaḥ koṭikulairyāti narakaṃ cātidāruṇam || 10 ||
[Analyze grammar]

haredyo vai mahīṃ vipra devabrāhmaṇayorapi |
na dṛṣṭā niṣkṛtistasya koṭikalpaśatairmune || 11 ||
[Analyze grammar]

bhūmiṃ yo paradattāṃ ca rakṣati kṣmāpatirdvija |
puṇyaṃ koṭiguṇaṃ syādvai tasya dānaṃ janādapi || 12 ||
[Analyze grammar]

saptadvīpāṃ mahīṃ dattvā yatpuṇyaṃ prāpyate dvija |
tatpuṇyaṃ prāpnuyānmartyo dhenuṃ yacchandvijātaye || 13 ||
[Analyze grammar]

dadāti vṛṣabhaṃ yastu daridrāya kuṭuṃbine |
sarvapāpavinirmukto śivalokaṃ sa gacchati || 14 ||
[Analyze grammar]

tilapramāṇaṃ svarṇaṃ yo brāhmaṇāya prayacchati |
harerniketanaṃ yāti yuktaḥ koṭikulairapi || 15 ||
[Analyze grammar]

yo dadyādrajataṃ vipra sādhave bhūsurāya vai |
prāpnoti caṃdralokaṃ ca pibettatrāmṛtaṃ sadā || 16 ||
[Analyze grammar]

pravālaṃ mauktikaṃ caiva hīrakaṃ ca maṇiṃ tathā |
yo dadāti dvijaśreṣṭha svargalokaṃ sa gacchati || 17 ||
[Analyze grammar]

tulāpuruṣadānena yatpuṇyaṃ labhate janaḥ |
śālagrāmaśilāṃ dattvā tasmātkoṭiguṇaṃ labhet || 18 ||
[Analyze grammar]

saptadvīpāṃ kṣitiṃ datvā saśailavanakānanām |
yatpuṇyaṃ labhate tadvai śālagrāmaśilāpradaḥ || 19 ||
[Analyze grammar]

śālagrāmaśilāṃ yo vai dadyādbhūmisurāya ca |
tena vipra pradattāni bhuvanāni caturdaśa || 20 ||
[Analyze grammar]

tulāpuruṣadānaṃ yaḥ karoti dvijapuṃgava |
jananyāścodare tasya punarjanma na vidyate || 21 ||
[Analyze grammar]

sālaṃkārāṃ dvijaśreṣṭha kanyāṃ yacchati yo naraḥ |
sa gacchedbrahmasadanaṃ punarjanma na vidyate || 22 ||
[Analyze grammar]

kanyāvikrayiṇo nāsti narakānniṣkṛtiḥ punaḥ |
kanyādānakṛto nāsti svargādāgamanaṃ punaḥ || 23 ||
[Analyze grammar]

upānahau vātapatraṃ yo dadāti dvijātaye |
pretya ceṃdrapuraṃ gatvā vasetkalpacatuṣṭayam || 24 ||
[Analyze grammar]

vastraṃ yacchati yo divyaṃ sādhave vai dvijāyate |
svarge divyāṃbaradharaściraṃ tiṣṭheddvijottama || 25 ||
[Analyze grammar]

dhenuṃ purātanīṃ yacchedvastraṃ ca jaritaṃ dvija |
nūtnāṃ rajovatīṃ kanyāṃ sa gacchennirayaṃ tathā || 26 ||
[Analyze grammar]

kanyāvikrayiṇo brahmanna paśyellapanaṃ budhaḥ |
dṛṣṭvā cājñānato vāpi kuryyānmārtaṃḍa darśanam || 27 ||
[Analyze grammar]

phaladātā naro gacchettridivaṃ ca dvijottama |
bhuṃkte kalpasahasrāṇi phalaṃ tatrāmṛtopamam || 28 ||
[Analyze grammar]

śākaṃ yacchati yo martyo śivasyabhavanaṃ dvija |
yāti kalpadvayaṃ bhuṃkte durllabhaṃ pāyasaṃ suraiḥ || 29 ||
[Analyze grammar]

ghṛtado dadhidaścaiva takrado dugdhadastathā |
viṣṇorniketanaṃ gatvā sudhāpānaṃ karoti saḥ || 30 ||
[Analyze grammar]

gaṃdhadaḥ puṣpadaścaiva martyo yāti surālayam |
tiṣṭhedyugasahasrāṇi gaṃdhapuṣpavibhūṣitaḥ || 31 ||
[Analyze grammar]

śayyādānaṃ dānasāraṃ brāhmaṇāya dadāti yaḥ |
sa yāti brahmasadanaṃ paryyaṃke śerate ciram || 32 ||
[Analyze grammar]

pīṭhadātā dīpadātā sarvaduṣkṛtavarjitaḥ |
svarge siṃhāsane tiṣṭhejjvaladdīpāvalīvṛtaḥ || 33 ||
[Analyze grammar]

tāṃbūlaṃ yo naro dadyādbhūmiṃ bhuṃkte'khilāṃ sukham |
svarge devāṃganākroḍe suptastāṃbūlamatti vai || 34 ||
[Analyze grammar]

vidyādānaṃ dānavaraṃ karoti yo narottamaḥ |
pretya sa sannidhiṃ viṣṇostiṣṭhedyugaśatatrayam || 35 ||
[Analyze grammar]

prāpya jñānaṃ tatastatra durllabhaṃ vai dvijarṣabha |
durllabhaṃ mokṣamāpnoti śrīhareḥ kṛpayā dvija || 36 ||
[Analyze grammar]

anāthaṃ duḥkhitaṃ vipraṃ pāṭhayedvai narottamaḥ |
śrīharerbhavanaṃ yāti punarjanmavivarjitaḥ || 37 ||
[Analyze grammar]

yo naraḥ pustakaṃ dadyādbhaktiśraddhāsamanvitaḥ |
prativarṇaṃ labhetpuṇyaṃ kapilākoṭidānajam || 38 ||
[Analyze grammar]

madhudo guḍadaścaiva martyo yātīkṣusāgaram |
lavaṇaprado naro yāti vāruṇaṃ lokameva ca || 39 ||
[Analyze grammar]

sarveṣāmeva dānānāmannaṃ vāri dvijottama |
tattvajñairmunibhiḥ sarvaiḥ pravaraṃ vai prakīrttitam || 40 ||
[Analyze grammar]

annaṃ vāri dvijaśreṣṭha yena dattaṃ mahītale |
tena dattāni dānāni sarvāṇi ca dvijarṣabha || 41 ||
[Analyze grammar]

annado yo naro vipra prāṇadaśca prakīrttitaḥ |
tasmātsamastadānānāmannado labhate phalam || 42 ||
[Analyze grammar]

yathācānnaṃ tathā vāri dve tulye ca prakīrttite |
vāriṇā ca vinā cānnaṃ siddhaṃ na syāddvijottama || 43 ||
[Analyze grammar]

kṣudhā tṛṣā dvija vyāghra dve ca tulye prakīrttite |
ataścānnaṃ ca toyaṃ ca śreṣṭhaṃ proktaṃ budhairapi || 44 ||
[Analyze grammar]

annadānaṃ kṣitau brahmanye kurvaṃti narottamāḥ |
sarvapāpavinirmuktā gacchaṃti harimaṃdiram || 45 ||
[Analyze grammar]

yāvaṃtyannāni bho vipra yacchati kṣitimaṃḍale |
brahmahatyāśca tāvaṃtyo naśyaṃtyeva tapodhana || 46 ||
[Analyze grammar]

yacchatāṃ cānnadānāni śarīrāṇi ca pātakam |
gātrāṇi gṛhṇatāṃ tyaktvā sahasā yāṃti śaunaka || 47 ||
[Analyze grammar]

ataḥ pāpiṣṭha cānnāni na gṛhṇaṃti manīṣiṇaḥ |
gṛhṇaṃti mohādye mūḍhā bhavaṃti pāpabhāginaḥ || 48 ||
[Analyze grammar]

kuryādbhūmiṣṭhamudakaṃ caikaṃ bho dvijasattama |
sarvapāpairvinirmukto vrajetsa harimaṃdiram || 49 ||
[Analyze grammar]

prayatnena dvijaśreṣṭha karttavyo dhanasaṃcayaḥ |
saṃcitaṃ ca dhanaṃ brahmandānakarmaṇi vikṣipet || 50 ||
[Analyze grammar]

raṇaṃti ye ca kārpaṇyāddhanaṃ te cātiduḥkhinaḥ |
aṃte sarvadhanaṃ tyakvā niḥsvā gacchaṃti bho mune || 51 ||
[Analyze grammar]

mānavā ye sadā dānaṃ dattvā dattvā daridrati |
daridrāstena vijñeyā naraloke maheśvarāḥ || 52 ||
[Analyze grammar]

paraloke dvijavyāghra sādhusaṃyamavarjite |
nirdaye baṃdhuhīne ca na dattaṃ nopatiṣṭhate || 53 ||
[Analyze grammar]

sthite dhane naro yo vai nāśnāti na dadāti saḥ |
daridra iva vijñeyaḥ pretya niśvāsamutsṛjet || 54 ||
[Analyze grammar]

tapaso'pi varaṃ dānaṃ proktaṃ ca tattvadarśibhiḥ |
ato yatnāddvijaśreṣṭha dānakarma samācaret || 55 ||
[Analyze grammar]

dātā dānaṃ na dadyādvai samutsṛjya dvijātaye |
sa yāti nirayaṃ ghoraṃ sarvajaṃtubhayāvaham || 56 ||
[Analyze grammar]

dānaṃ dātā pratigrāhī na smarecca na yācate |
niraye cobhayorvāso yāvaccaṃdra divākarau || 57 ||
[Analyze grammar]

brahmahatyādi pāpāni yāni vai dvijasattama |
tāni dānena hanyaṃte tasmāddānaṃ samācaret || 58 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde |
caturviṃśatitamo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 24

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: