Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 61 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
evamuktā purā viprā vyāsenāmitatejasā |
etāvaduktvā bhagavānvyāsaḥ satyavatīsutaḥ || 1 ||
[Analyze grammar]

samāśvāsya munīnsarvānjagāma ca yathāgatam |
bhavadbhyastu mayā proktaṃ varṇāśramavidhānakam || 2 ||
[Analyze grammar]

evaṃ kṛtvā priyo viṣṇorbhavatyeva na cānyathā |
rahasyaṃ tatra vakṣyāmi śṛṇuta dvijasattamāḥ || 3 ||
[Analyze grammar]

ye cātra kathitā dharmā varṇāśramanibaṃdhanāḥ |
haribhaktikalāṃśāṃśa samānā na hi te dvijāḥ || 4 ||
[Analyze grammar]

puṃsāmekeha vai sādhyā haribhaktiḥ kalau yuge |
yugāṃtareṇa dharmā hi sevitavyā nareṇa hi || 5 ||
[Analyze grammar]

kalau nārāyaṇaṃ devaṃ yajate yaḥ sa dharmmabhāk |
dāmodaraṃ hṛṣīkeśaṃ puruhūtaṃ sanātanam || 6 ||
[Analyze grammar]

hṛdi kṛtvā paraṃ śāṃtaṃ jitameva jagattrayam |
kalikāloragādaṃśātkilbiṣātkālakūṭataḥ || 7 ||
[Analyze grammar]

haribhaktisudhāṃ pītvā ullaṃghyo bhavati dvijaḥ |
kiṃ japaiḥ śrīharernāma gṛhītaṃ yadi mānuṣaiḥ || 8 ||
[Analyze grammar]

kiṃ snānairviṣṇupādāṃbu mastake yena dhāryate |
kiṃ yajñena hareḥ pādapadmaṃ yena dhṛtaṃ hṛdi || 9 ||
[Analyze grammar]

kiṃ dānena hareḥ karma sabhāyāṃ vai prakāśitam |
harerguṇagaṇānśrutvā yaḥ prahṛṣyetpunaḥ punaḥ || 10 ||
[Analyze grammar]

samādhinā prahṛṣṭasya sā gatiḥ kṛṣṇacetasaḥ |
tatra vighnakarāḥ proktāḥ pākhaṃḍālāpapeśalāḥ || 11 ||
[Analyze grammar]

nāryastatsaṃginaścāpi haribhaktivighātakāḥ |
nārīṇāṃ nayanādeśaḥ surāṇāmapi durjayaḥ || 12 ||
[Analyze grammar]

sa yena vijito loke haribhaktaḥ sa ucyate |
mādyaṃti munayopyatra nārīcaritalolupāḥ || 13 ||
[Analyze grammar]

haribhaktiḥ kutaḥ puṃsāṃ nārībhaktijuṣāṃ dvijāḥ |
rākṣasyaḥ kāminīveṣāścaraṃti jagati dvijāḥ |
narāṇāṃ buddhikavalaṃ kurvaṃti satataṃ hitāḥ || 14 ||
[Analyze grammar]

tāvadvidyā prabhavati tāvajjñānaṃ pravartate |
tāvatsunirmalā medhā sarvaśāstravidhāriṇī || 15 ||
[Analyze grammar]

tāvajjapastapastāvattāvatīrthaniṣevaṇam |
tāvacca guruśuśrūṣā tāvaddhi taraṇe matiḥ || 16 ||
[Analyze grammar]

tāvatprabodho bhavati vivekastāvadeva hi |
tāvatsatāṃ saṃgarucistāvatpaurāṇalālasā || 17 ||
[Analyze grammar]

yāvatsīmaṃtinī lolanayanāṃdolanaṃ nahi |
janopari patedviprāḥ sarvadharmavilopanam || 18 ||
[Analyze grammar]

tatra ye haripādābjamadhuleśaprasāditāḥ |
teṣāṃ na nārīlolākṣikṣepaṇaṃ hi prabhurbhavet || 19 ||
[Analyze grammar]

janmajanma hṛṣīkeśa sevanaṃ yaiḥ kṛtaṃ dvijāḥ |
dvije dattaṃ hutaṃ vahnau viratistatra tatra hi || 20 ||
[Analyze grammar]

nārīṇāṃ kila kiṃ nāma sauṃdaryyaṃ paricakṣate |
bhūṣaṇānāṃ ca vastrāṇāṃ cākacakyaṃ taducyate || 21 ||
[Analyze grammar]

snehātmajñānarahitaṃ nārīrūpaṃ kutaḥ smṛtam |
pūyamūtrapurīṣāsṛktvaṅmedosthivasānvitam || 22 ||
[Analyze grammar]

kalevaraṃ hi tannāma kutaḥ sauṃdaryyamatra hi |
tadevaṃ pṛthagāciṃtya spṛṣṭvā snātvā śucirbhavet || 23 ||
[Analyze grammar]

taiḥ saṃhitaṃ śaṃrīraṃ hi dṛśyate suṃdaraṃ janaiḥ |
ahotidurdaśā nṝṇāṃ durdaiva ghaṭitā dvijāḥ || 24 ||
[Analyze grammar]

kucāvṛteṃge puruṣo nārī buddhvā pravarttate |
kā nārī vā pumānko vā vicāre sati kiṃcana || 25 ||
[Analyze grammar]

tasmātsarvātmanā sādhurnārīsaṃgaṃ vivarjayet |
ko nāma nārīmāsādya siddhiṃ prāpnoti bhūtale || 26 ||
[Analyze grammar]

kāminī kāminīsaṃgi saṃgamityapi saṃtyajet |
tatsaṃgādrauravamiti sākṣādeva pratīyate || 27 ||
[Analyze grammar]

ajñānāllolupā lokāstatra daivena vaṃcitāḥ |
sākṣānnarakakuṃḍesminnārīyonau pacennaraḥ || 28 ||
[Analyze grammar]

yata evāgataḥ pṛthvyāṃ tasminneva punā ramet |
yataḥ prasarate nityaṃ mūtraṃ reto malotthitam || 29 ||
[Analyze grammar]

tatraiva ramate lokaḥ kastasmādaśucirbhavet |
tatrātikaṣṭaṃ lokesminnaho daivaviḍaṃbanā || 30 ||
[Analyze grammar]

punaḥ punā ramettatra aho nistrapatā nṛṇām |
tasmādvicārayeddhīmānnārīdoṣagaṇānbahūn || 31 ||
[Analyze grammar]

maithunādbalahāniḥ syānnidrāti taruṇāyate |
nidrayāpahṛtajñānaḥ svalpāyurjāyate naraḥ || 32 ||
[Analyze grammar]

tasmātprayatnato dhīmānnārīṃ mṛtyumivātmanaḥ |
paśyedgoviṃdapādābje mano vai ramayedbudhaḥ || 33 ||
[Analyze grammar]

ihāmutra sukhaṃ taddhi goviṃdapadasevanam |
vihāya ko mahāmūḍho nārīpādaṃ hi sevate || 34 ||
[Analyze grammar]

janārddanāṃghrisevā hi hyapunarbhavadāyinī |
nārīṇāṃ yonisevā hi yonisaṃkaṭakāriṇī || 35 ||
[Analyze grammar]

punaḥpunaḥ patedyonau yaṃtraniṣpācito yathā |
punastāmevābhilaṣedvidyādasya viḍaṃbanam || 36 ||
[Analyze grammar]

ūrdhvabāhurahaṃ vacmi śṛṇu me paramaṃ vacaḥ |
goviṃde dhehi hṛdayaṃ na yonau yātanājuṣi || 37 ||
[Analyze grammar]

nārīsaṃgaṃ parityajya yaścāpi parivarttate |
padepadeśvamedhasya phalamāpnoti mānavaḥ || 38 ||
[Analyze grammar]

kulāṃganā daivayogādūḍhā yadi nṛṇāṃ satī |
putramutpādya yastatra tatsaṃgaṃ parivarjayet || 39 ||
[Analyze grammar]

tasya tuṣṭo jagannātho bhavatyeva na saṃśayaḥ |
nārīsaṃgo hi dharmajñairasatsaṃgaḥ prakīrtyate || 40 ||
[Analyze grammar]

tasminsati harau bhaktiḥ sudṛḍhā naiva jāyate |
sarvasaṃgaṃ parityajya harau bhaktiṃ samācaret || 41 ||
[Analyze grammar]

haribhaktiśca loketra durllabhā hi matā mama |
harau yasya bhavedbhaktiḥ sa kṛtārtho na saṃśayaḥ || 42 ||
[Analyze grammar]

tattadevācaretkarma hariḥ prīṇāti yena hi |
tasmiṃstuṣṭe jagattuṣṭaṃ prīṇite prīṇitaṃ jagat || 43 ||
[Analyze grammar]

harau bhaktiṃ vinā nṝṇāṃ vṛthā janma prakīrtitam |
brahmeśādi surā yasya yajaṃte prītihetave || 44 ||
[Analyze grammar]

nārāyaṇamanāvyaktaṃ na taṃ seveta ko janaḥ |
tasya mātā mahābhāgā pitā tasya mahākṛtī || 45 ||
[Analyze grammar]

janārddanapadadvaṃdvaṃ hṛdaye yena dhāryate |
janārdanajagadvaṃdya śaraṇāgatavatsala || 46 ||
[Analyze grammar]

itīrayaṃti ye martyā na teṣāṃ niraye gatiḥ |
brāhmaṇā hi viśeṣeṇa pratyakṣaṃ harirūpiṇaḥ || 47 ||
[Analyze grammar]

pūjayeyuryathāyogaṃ haristeṣāṃ prasīdati |
viṣṇurbrāhmaṇarūpeṇa vicaretpṛthivīmimām || 48 ||
[Analyze grammar]

brāhmaṇena vinā karmma siddhiṃ prāpnoti naiva hi |
dvijapādāṃbubhaktyā yaiḥ pītvā śirasi cārpitam || 49 ||
[Analyze grammar]

tarpitā pitarastena ātmāpi kila tāritaḥ |
brāhmaṇānāṃ mukhe yena dattaṃ madhuramarcitam || 50 ||
[Analyze grammar]

sākṣātkṛṣṇamukhe dattaṃ tadvai bhuṃkte hariḥ svayam |
ahotidurllabhā lokā pratyakṣe keśave dvije || 51 ||
[Analyze grammar]

pratimādiṣu sevaṃte tadabhāve hi tatkriyā |
brāhmaṇānāmadhiṣṭhānātpṛthvī dhanyeti gīyate || 52 ||
[Analyze grammar]

teṣāṃ pāṇau ca yaddattaṃ haripāṇau tadarpitam |
tebhyaḥ kṛtānnamaskārāttiraskāro hi pāpmatām || 53 ||
[Analyze grammar]

mucyate brahmahatyādi pāpebhyo vipravaṃdanāt |
tasmātsatāṃ samārādhyo brāhmaṇo viṣṇubuddhitaḥ || 54 ||
[Analyze grammar]

kṣudhitasya dvijasyāsye yatkiṃciddīyate yadi |
pretya pīpūṣadhārābhiḥ siṃcate kalpakoṭikam || 55 ||
[Analyze grammar]

dvijatuṃḍaṃ mahākṣetramanūṣaramakaṃṭakam |
tatra cedupyate kiṃcitkoṭikoṭiphalaṃ labhet || 56 ||
[Analyze grammar]

saghṛtaṃ bhojanaṃ cāsmai dattvā kalpaṃ sa modate |
nānāsumiṣṭamannaṃ yo dadāti dvijatuṣṭaye || 57 ||
[Analyze grammar]

tasya lokā mahābhogāḥ koṭikalpāṃtamuktidāḥ |
brāhmaṇaṃ ca puraskṛtya brāhmaṇenānukīrtitam || 58 ||
[Analyze grammar]

purāṇaṃ śṛṇuyānnityaṃ mahāpāpadavānalam |
purāṇaṃ sarvatīrtheṣu tīrthaṃ cādhikamucyate || 59 ||
[Analyze grammar]

yasyaikapādaśravaṇāddharireva prasīdati |
yathā sūryavapurbhūtvā prakāśāya careddhariḥ || 60 ||
[Analyze grammar]

sarveṣāṃ jagatāmeva harirālokahetave |
tathaivāṃtaḥprakāśāya purāṇāvayavo hariḥ || 61 ||
[Analyze grammar]

vicarediha bhūteṣu purāṇaṃ pāvanaṃ param |
tasmādyadi hareḥ prīterutpāde dhīyate matiḥ || 62 ||
[Analyze grammar]

śrotavyamaniśaṃ puṃbhiḥ purāṇaṃ kṛṣṇarūpiṇam |
viṣṇubhaktena śāṃtena śrotavyamapi durlabham || 63 ||
[Analyze grammar]

purāṇākhyānamamalamamalīkaraṇaṃ param |
yasminvedārthamāhṛtya hariṇā vyāsarūpiṇā || 64 ||
[Analyze grammar]

purāṇaṃ nirmitaṃ vipra tasmāttatparamo bhavet |
purāṇe niścito dharmo dharmaśca keśavaḥ svayam || 65 ||
[Analyze grammar]

tasmātkṛte purāṇe hi śrute viṣṇurbhavediti |
sākṣātsvayaṃ harirvipraḥ purāṇaṃ ca tathāvidham || 66 ||
[Analyze grammar]

etayoḥ saṃgamāsādya harireva bhevannaraḥ |
tathā gaṃgāṃbusekena nāśayetkilbiṣaṃ svakam || 67 ||
[Analyze grammar]

keśavo dravarūpeṇa pāpāttārayate mahīm |
vaiṣṇavo viṣṇubhajanasyākāṃkṣī yadi vartate || 68 ||
[Analyze grammar]

gaṃgāṃbusekamamalamamalīkaraṇaṃ caret |
viṣṇubhaktipradā devī gaṃgā bhuvi ca gīyate || 69 ||
[Analyze grammar]

viṣṇurūpā hi sā gaṃgā lokavistārakāriṇī || 70 ||
[Analyze grammar]

brāhmaṇeṣu purāṇeṣu gaṃgāyāṃ goṣu pippale |
nārāyaṇadhiyā puṃbhirbhaktiḥ kāryā hyahaitukī || 71 ||
[Analyze grammar]

pratyakṣaviṣṇurūpā hi tatvajñairniścitā amī |
tasmātsatatamabhyarcyā viṣṇubhaktyabhilāṣiṇā || 72 ||
[Analyze grammar]

viṣṇau bhaktiṃ vinā nṝṇāṃ niṣphalaṃ janma ucyate |
kalikālapayorāśiṃ pāpagrāhasamākulam || 73 ||
[Analyze grammar]

viṣayāmajjanāvartaṃ durbodhaphenilaṃ param |
mahāduṣṭajanavyāla mahābhīmaṃ bhayānakam || 74 ||
[Analyze grammar]

dustaraṃ ca taraṃtyeva haribhaktitari sthitāḥ |
tasmādyateta vai loko viṣṇubhaktiprasādhane || 75 ||
[Analyze grammar]

kiṃ sukhaṃ labhate jaṃturasadvārtāvadhāraṇe |
hareradbhutalīlasya līlākhyānena sajjate || 76 ||
[Analyze grammar]

tadvicitrakathāloke nānāviṣayamiśritāḥ |
śrotavyā yadi vai nṝṇāṃ viṣaye sajjate manaḥ || 77 ||
[Analyze grammar]

nirvāṇe yadi vā cittaṃ śrotavyā tadapi dvijāḥ |
helayā śravaṇāccāpi tasya tuṣṭo bhaveddhariḥ || 78 ||
[Analyze grammar]

niṣkriyopi hṛṣīkeśo nānākarma cakāra saḥ |
śuśrūṣūṇāṃ hitārthāya bhaktānāṃ bhaktavatsalaḥ || 79 ||
[Analyze grammar]

na labhyate karmaṇāpi vājapeyaśatādinā |
rājasūyāyutenāpi yathā bhaktyā sa labhyate || 80 ||
[Analyze grammar]

yatpadaṃ cetasā sevyaṃ sadbhirācaritaṃ muhuḥ |
bhavābdhitaraṇe sāramāśrayadhvaṃ hareḥ padam || 81 ||
[Analyze grammar]

re re viṣayasaṃlubdhāḥ pāmarā niṣṭhurā narāḥ |
raurave hi kimātmānamātmanā pātayiṣyatha || 82 ||
[Analyze grammar]

vinā goviṃdasaumyāṃghrisevanaṃ mā gamiṣyati |
anāyāsena duḥkhānāṃ taraṇaṃ yadi vāṃchatha || 83 ||
[Analyze grammar]

bhajadhvaṃ kṛṣṇacaraṇāvapunarbhavakāraṇe |
kuta evāgato martyaḥ kuta eva punarvrajet || 84 ||
[Analyze grammar]

etadvicārya matimānāśrayeddharmasaṃgraham |
nānānarakasaṃpātādutthito yadi pūruṣaḥ || 85 ||
[Analyze grammar]

sthāvarādi tanuṃ labdhvā yadi bhāgyavaśātpunaḥ |
mānuṣyaṃ labhate tatra garbhavāsotiduḥkhadaḥ || 86 ||
[Analyze grammar]

tataḥ karmavaśājjaṃturyadi vā jāyate bhuvi |
bālyādibahudoṣeṇa pīḍito bhavati dvijāḥ || 87 ||
[Analyze grammar]

punaryauvanamāsādya dāridryeṇa prapīḍyate |
rogeṇa guruṇā vāpi anāvṛṣṭyādinā tathā || 88 ||
[Analyze grammar]

vārddhakena labhetpīḍāmanirvācyāmitastataḥ |
manasaścalanādvyādhestato maraṇamāpnuyāt || 89 ||
[Analyze grammar]

na tasmādadhikaṃ duḥkhaṃ saṃsārepyanubhūyate |
tataḥ karmmavaśājjaṃturyamaloke prapīḍyate || 90 ||
[Analyze grammar]

tatrātiyātanāṃ bhuktvā punareva prajāyate |
jāyate mriyate jaṃtu mriyate jāyate punaḥ || 91 ||
[Analyze grammar]

anārādhita goviṃdacaraṇe tvīdṛśī daśā |
anāyāsena maraṇaṃ vināyāsena jīvanam || 92 ||
[Analyze grammar]

anārādhitagoviṃdacaraṇasya na jāyate |
dhanaṃ yadi bhavedgehe rakṣaṇāttasya kiṃ phalam || 93 ||
[Analyze grammar]

yadāsau kṛṣyate yāmyairdūtaiḥ kiṃ dhanamanviyāt |
tasmāddvijātisatkāryaṃ draviṇaṃ sarvasaukhyadam || 94 ||
[Analyze grammar]

dānaṃ svargasya sopānaṃ dānaṃ kilbiṣanāśanam |
goviṃdabhaktibhajanaṃ mahāpuṇyavivarddhanam || 95 ||
[Analyze grammar]

balaṃ yadi bhavenmartye na vṛthā tadvyayaṃ caret |
hareragre nṛtyagītaṃ kuryādevamataṃdritaḥ || 96 ||
[Analyze grammar]

yatkiṃcidvidyate puṃsāṃ tacca kṛṣṇe samarpayet |
kṛṣṇārpitaṃ kuśaladamanyārpitamasaukhyadam || 97 ||
[Analyze grammar]

cakṣurbhyāṃ śrīharereva pratimādinirūpaṇam |
śrotrābhyāṃ kalayetkṛṣṇa guṇanāmānyaharniśam || 98 ||
[Analyze grammar]

jihvayā haripādāṃbu svāditavyaṃ vicakṣaṇaiḥ |
ghrāṇenāghrāya goviṃdapādābjatulasīdalam || 99 ||
[Analyze grammar]

tvacā spṛṣṭvā harerbhaktaṃ manasādhyāya tatpadam |
kṛtārtho jāyate jaṃturnātra kāryā vicāraṇā || 100 ||
[Analyze grammar]

tanmanā hi bhavetprājñastathā syāttadgatāśayaḥ |
tamevāṃtebhyeti loko nātra kāryā vicāraṇā || 101 ||
[Analyze grammar]

cetasā cāpyanudhyātaḥ svapadaṃ yaḥ prayacchati |
nārāyaṇamanādyaṃtaṃ na taṃ seveta ko janaḥ || 102 ||
[Analyze grammar]

satata niyatacitto viṣṇupādāraviṃde vitaraṇamanuśakti prītaye tasya kuryāt |
natimatiratimasyāṃghridvaye saṃvidadhyātsa hi khalu naraloke pūjyatāmāpnuyācca || 103 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ekaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 61

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: