Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
evaṃ yanmahimā loke lokanistārakāraṇam |
tasya viṣṇoḥ pareśasya nānāvigrahadhāriṇaḥ || 1 ||
[Analyze grammar]

ekaṃ purāṇaṃ rūpaṃ vai tatra pādmaṃ paraṃ mahat |
brāhmaṃ mūrdhā harereva hṛdayaṃ padmasaṃjñitam || 2 ||
[Analyze grammar]

vaiṣṇavaṃ dakṣiṇo bāhuḥ śaivaṃ vāmo maheśituḥ |
ūrū bhāgavataṃ proktaṃ nābhiḥ syānnāradīyakam || 3 ||
[Analyze grammar]

mārkaṃḍeyaṃ ca dakṣāṃghrirvāmo hyāgneyamucyate |
bhaviṣyaṃ dakṣiṇo jānurviṣṇoreva mahātmanaḥ || 4 ||
[Analyze grammar]

brahmavaivartasaṃjñaṃ tu vāmajānurudāhṛtaḥ |
laiṃgaṃ ha gulphakaṃ dakṣaṃ vārāhaṃ vāmagulphakam || 5 ||
[Analyze grammar]

skāṃdaṃ purāṇaṃ lomāni tvagasya vāmanaṃ smṛtam |
kaurmaṃ pṛṣṭhaṃ samākhyātaṃ mātsyaṃ medaḥ prakīrtitam || 6 ||
[Analyze grammar]

majjā tu gāruḍaṃ proktaṃ brahmāṃḍamasthi gīyate |
evamevābhavadviṣṇuḥ purāṇāvayavo hariḥ || 7 ||
[Analyze grammar]

hṛdayaṃ tatra vai pādmaṃ yacchrutvāmṛtamaśnute |
pādmametatpurāṇaṃ tu svayaṃ devobhavaddhariḥ || 8 ||
[Analyze grammar]

yasyaikādhyāyamadhyāpya sarvaiḥ pāpaiḥ pramucyate |
tatrādimaṃ svargamidaṃ sarvapādmaphalapradam || 9 ||
[Analyze grammar]

svargakhaṃḍaṃ samākarṇya mahāpātakinopi ye |
mucyaṃte tepi pāpebhyastvaco jīrṇādyathoragāḥ || 10 ||
[Analyze grammar]

api cetsudurācāraḥ sarvadharmmabahiṣkṛtaḥ |
ādisvargaṃ samākarṇya yatphalaṃ samavāpnuyāt || 11 ||
[Analyze grammar]

ādisvargamidaṃ śrutvā tatphalaṃ labhate naraḥ |
māghemāse prayāge tu snātvā pratidinaṃ naraḥ || 12 ||
[Analyze grammar]

yathā pāpātpramucyeta tathā hi śravaṇādbhavet |
dattā tena svarṇatulā dattā caiva dharākhilā || 13 ||
[Analyze grammar]

kṛtaṃ vitaraṇaṃ tena draridre yatkṛtamṛṇam |
harernāmasahasrāṇi paṭhitāni hyabhīkṣṇaśaḥ || 14 ||
[Analyze grammar]

sarveve dāstathādhītāstattatkarmakṛtaṃ tathā |
adhyāpakāśca bahavaḥ sthāpitā vṛttidānataḥ || 15 ||
[Analyze grammar]

abhayaṃ bhayalokebhyo dattaṃ tena tathā dvijāḥ |
guṇavaṃto jñānavaṃto dharmavaṃtonumānitāḥ || 16 ||
[Analyze grammar]

meṣakarkaṭayormadhye toyaṃ dattaṃ suśītalam |
brāhmaṇārthe gavārthe ca prāṇāstyaktāśca tena hi || 17 ||
[Analyze grammar]

anyāni ca sukarmāṇi kṛtāni tena dhīmatā |
yenādikhaṃḍaṃ sadasi śrutaṃ saṃśrāvitaṃ tathā || 18 ||
[Analyze grammar]

svargakhaṃḍaṃ samādhītya nānābhogānsamaśnute |
aṃtaḥpuraganārīṇāṃ sukhasuptaḥ prabudhyate || 19 ||
[Analyze grammar]

kiṃkiṇīravasannādaistathā madhurabhāṣaṇaiḥ |
iṃdrasyārdhāsanaṃ bhuṃkte iṃdraloke vasecciram || 20 ||
[Analyze grammar]

tataḥ sūryasya bhavanaṃ caṃdralokaṃ tato vrajet |
saptarṣibhavane bhogānbhuktvā yāti tato dhruvam || 21 ||
[Analyze grammar]

tataśca brahmaṇo lokaṃ prāpya tejomayaṃ vapuḥ |
tatraiva jñānamāsādya nirvāṇaṃ paramṛcchati || 22 ||
[Analyze grammar]

sadbhiḥ saha vaseddhīmānsattīrthe snānamācaret |
kuryādeva sadālāpaṃ sacchāstraṃ śṛṇuyānnaraḥ || 23 ||
[Analyze grammar]

tatra pādmaṃ mahāśāstraṃ sarvāmnāyaphalapradam |
svargakhaṃḍaṃ ca tanmadhye mahāpuṇyaphalapradam || 24 ||
[Analyze grammar]

bhajadhvaṃ goviṃdaṃ namata harimekaṃ suravaraṃ gamiṣyadhvaṃ lokānativimalabhogānatitarām |
śṛṇudhvaṃ he lokā vadata harināmaikamatulaṃ yadīcchāvīcīnāṃ sukhataraṇamiṣṭāni labhata || 25 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 62

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: