Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
evaṃ tvāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām |
bhaikṣyeṇa vartanaṃ proktaṃ phalamūlairathāpi vā || 1 ||
[Analyze grammar]

ekakālaṃ caredbhaikṣyaṃ na prasajyeta vistaram |
bhaikṣye prasakto hi yatirviṣayeṣvapi sajjati || 2 ||
[Analyze grammar]

saptāgāraṃ caredbhaikṣyamalābhe na punaścaret |
godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ || 3 ||
[Analyze grammar]

bhikṣetyuktvā sakṛttūṣṇīmādadyādvāgyataḥ śuciḥ |
prakṣyālya pāṇī pādau ca samācamya yathāvidhi || 4 ||
[Analyze grammar]

ādityaṃ darśayitvānnaṃ bhuṃjīta prāṅmukho naraḥ |
hutvā prāṇāhutīḥ paṃca grāsānaṣṭau samāhitaḥ || 5 ||
[Analyze grammar]

ācamya devaṃ brahmāṇaṃ dhyāyeta parameśvaram |
ālābudārupātre ca mṛṇmayaṃ vaiṇavaṃ tathā || 6 ||
[Analyze grammar]

catvāri yatipātrāṇi manurāha prajāpatiḥ |
prāgrātre madhyarātre ca pararātre tathaiva ca || 7 ||
[Analyze grammar]

saṃdhyāsūktiviśeṣeṇa ciṃtayennityamīśvaram |
kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam || 8 ||
[Analyze grammar]

ātmānaṃ sarvabhūtānāṃ parastāttamasaḥ sthitam |
sarvasyādhāramavyaktamānaṃdaṃ jyotiravyayam || 9 ||
[Analyze grammar]

pradhānapuruṣātītamākāśaṃ dahanaṃ śivam |
tadaṃtaṃ sarvabhāvānāmīśvaraṃ brahmarūpiṇam || 10 ||
[Analyze grammar]

oṃkārāṃtethavātmānaṃ samāpya paramātmani |
ākāśe devamīśānaṃ dhyāyītākāśamadhyagam || 11 ||
[Analyze grammar]

kāraṇaṃ sarvabhāvānāmānaṃdaikasamāśrayam |
purāṇapuruṣaṃ viṣṇuṃ dhyāyanmucyeta baṃdhanāt || 12 ||
[Analyze grammar]

yadvā guhādau prakṛtau jagatsaṃmohanālaye |
viciṃtya paramaṃ vyoma sarvabhūtaikakāraṇam || 13 ||
[Analyze grammar]

jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate |
ānaṃdaṃ brahmaṇaḥ sūkṣmaṃ yatpaśyaṃti mumukṣavaḥ || 14 ||
[Analyze grammar]

tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam |
anaṃtaṃ satyamīśānaṃ viciṃtyāsīta vāgyataḥ || 15 ||
[Analyze grammar]

guhyādguhyatamaṃ jñānaṃ yatīnāmetadīritam |
yovatiṣṭhetsadānena sośnute yogamaiśvaram || 16 ||
[Analyze grammar]

tasmājjñānarato nityamātmavidyāparāyaṇaḥ |
jñānaṃ samabhyasedbrahma yena mucyeta baṃdhanāt || 17 ||
[Analyze grammar]

matvā pṛthaktvamātmānaṃ sarvasmādeva kevalam |
ānaṃdamakṣaraṃ jñānaṃ dhyāyeta ca tataḥ param || 18 ||
[Analyze grammar]

yasmādbhavaṃti bhūtāni yajjñātvā neha jāyate |
sa tasmādīśvaro devaḥ parastādyodhitiṣṭhati || 19 ||
[Analyze grammar]

yadaṃtare tadgamanaṃ śāśvataṃ śivamavyayam |
ya idaṃ svaparokṣastu sa devaḥ syānmaheśvaraḥ || 20 ||
[Analyze grammar]

vratāni yāni bhikṣūṇāṃ tathaivāyaṃ vratāni ca |
ekaikātikrameṇaiva prāyaścittaṃ vidhīyate || 21 ||
[Analyze grammar]

upetya ca striyaṃ kāmātprāyaścittaṃ samāhitaḥ |
prāṇāyāmasamāyuktaṃ kuryyātsāṃtapanaṃ śuciḥ || 22 ||
[Analyze grammar]

tataścareta niyamātkṛcchraṃ saṃyatamānasaḥ |
punarāśramamāgamya caredbhikṣurataṃdritaḥ || 23 ||
[Analyze grammar]

na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ |
tathāpi ca na kartavyaḥ prasaṃgo hyeṣa dāruṇaḥ || 24 ||
[Analyze grammar]

ekarātropavāsaśca prāṇāyāmaśataṃ tathā |
uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā || 25 ||
[Analyze grammar]

paramāpadgatenāpi na kāryaṃ steyamanyataḥ |
steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ || 26 ||
[Analyze grammar]

hiṃsā caivāparā tṛṣṇā yācñātmajñānanāśikā |
yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ || 27 ||
[Analyze grammar]

sa tasya harate prāṇānyo yasya harate dhanam |
evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratacyutaḥ || 28 ||
[Analyze grammar]

bhūyo nirvedamāpannaścaredbhikṣurataṃdritaḥ |
akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret || 29 ||
[Analyze grammar]

kuryātkṛcchrātikṛcchraṃ tu cāṃdrāyaṇamathāpi vā |
skaṃdeteṃdriyadaurbalyātstriyaṃ dṛṣṭvā yatiryadi || 30 ||
[Analyze grammar]

tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa |
divāskaṃde trirātraṃ syātprāṇāyāmaśataṃ budhāḥ || 31 ||
[Analyze grammar]

ekānne madhumāṃse ca navaśrāddhe tathaiva ca |
pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam || 32 ||
[Analyze grammar]

dhyānaniṣṭhasya satataṃ naśyate sarvapātakam |
tasmānnārāyaṇaṃ dhyātvā tasya dhyānaparo bhavet || 33 ||
[Analyze grammar]

yadbrahmaṇaḥ paraṃ jyotiḥ praviṣṭākṣaramavyayam |
yoṃtarātmā paraṃ brahma sa vijñeyo maheśvaraḥ || 34 ||
[Analyze grammar]

eṣa devo mahādevaḥ kevalaḥ paramaṃ śivaḥ |
tadevākṣaramadvaitaṃ tadā nityaṃ paraṃ padam || 35 ||
[Analyze grammar]

tasmānmahīyate deve svadhāmni jñānasaṃjñite |
ātmayogātpare tatve mahādevastataḥ smṛtaḥ || 36 ||
[Analyze grammar]

nānyaṃ devaṃ mahādevādvyatiriktaṃ prapaśyati |
tamevātmānamanveti yaḥ sa yāti paraṃ padam || 37 ||
[Analyze grammar]

manyaṃte ye svamātmānaṃ vibhinnaṃ parameśvarāt |
na te paśyaṃti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ || 38 ||
[Analyze grammar]

ekameva paraṃ brahma vijñeyaṃ tattvamavyayam |
sa devastu mahādevo naitadvijñāya badhyate || 39 ||
[Analyze grammar]

tasmādyateta niyataṃ yatiḥ saṃyatamānasaḥ |
jñānayogarataḥ śāṃto mahādevaparāyaṇaḥ || 40 ||
[Analyze grammar]

eṣa vaḥ kathito viprā yatīnāmāśramaḥ śubhaḥ |
pitāmahena muninā vibhunā pūrvamīritaḥ || 41 ||
[Analyze grammar]

nāputraśiṣyayogibhyo dadyādevamanuttamam |
jñānaṃ svayaṃbhuvā proktaṃ yatidharmmāśrayaṃ śivam || 42 ||
[Analyze grammar]

iti yatiniyamānāmetaduktaṃ vidhānaṃ suravaraparitoṣe yadbhavedekahetuḥ |
na bhavati punareṣāmudbhavo vā vināśaḥ pratihitamanaso ye nityamevācaraṃti || 43 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 60

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: