Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
na hiṃsyātsarvabhūtāni nānṛtaṃ vāvadetkvacit |
nāhitaṃ nāpriṃyaṃ vācyaṃ na stenaḥ syātkadācana || 1 ||
[Analyze grammar]

tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva ca |
parasyāpaharañjaṃturnarakaṃ pratipadyate || 2 ||
[Analyze grammar]

na rājñaḥ pratigṛhṇīyānna śūdrātpatitādapi |
na cānyasmādaśaktaścenniṃditānvarjayedbudhaḥ || 3 ||
[Analyze grammar]

nityaṃ yācanako na syātpunastaṃ naiva yācayet |
prāṇānapaharatyevaṃ yācakastasya durmateḥ || 4 ||
[Analyze grammar]

na devadravyahārī syādviśeṣeṇa dvijottamaḥ |
brahmasvaṃ vā nāpaharedāpatsvapi kadācana || 5 ||
[Analyze grammar]

na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate |
devasvaṃ cāpi yatnena sadā pariharettataḥ || 6 ||
[Analyze grammar]

puṣpaṃ śākodakaṃ kāṣṭhaṃ tathā mūlaṃ phalaṃ tṛṇam |
adattāni ca na steyaṃ manuḥ prāha prajāpatiḥ || 7 ||
[Analyze grammar]

gṛhītavyāni puṣpāṇi devārcanavidhau dvijaḥ |
naikasmādeva niyatamananujñāya kevalam || 8 ||
[Analyze grammar]

tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai haredbudhaḥ |
dharmārthaṃ kevalaṃ prāhuranyathā patito bhavet || 9 ||
[Analyze grammar]

tilamudgayavādīnāṃ muṣṭirgrāhyā pathisthitaiḥ |
kṣudhitairnānyathā viprā dharmādibhiriti sthitiḥ || 10 ||
[Analyze grammar]

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |
vratena pāpaṃ vyāguhya kurvanstrīśūdra daṃbhanam || 11 ||
[Analyze grammar]

pretyeha cedṛśo vipro garhyate brahmavādibhiḥ |
chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati || 12 ||
[Analyze grammar]

aliṃgī liṃgiveṣeṇa yo vṛttimupatiṣṭhati |
saligiṃno haredenastiryagyonau ca jāyate || 13 ||
[Analyze grammar]

yācanaṃ yonisaṃbaṃdhaṃ sahavāsaṃ ca bhāṣaṇam |
kurvāṇaḥ patate nityaṃ tasmādyatnena varjayet || 14 ||
[Analyze grammar]

devadrohaṃ na kurvīta gurudrohaṃ tathaiva ca |
devadrohādgurudrohaḥ koṭikoṭiguṇādhikaḥ || 15 ||
[Analyze grammar]

janāpavādo nāstikyaṃ tasmātkoṭiguṇādhikam |
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā || 16 ||
[Analyze grammar]

kulānyakulatāṃ yāṃti yāni hīnāni dharmmataḥ |
kuvicāraiḥ kriyālopairvedānadhyayanena ca || 17 ||
[Analyze grammar]

kulānyakulatāṃ yāṃti brāhmaṇā'tikrameṇa ca |
anṛtātpāradāryācca tathā'bhakṣyasya bhakṣaṇāt || 18 ||
[Analyze grammar]

agotradharmmācaraṇātkṣipraṃ naśyati vai kulam |
aśrotriyeṣu dānāccā vṛṣaleṣu tathaiva ca || 19 ||
[Analyze grammar]

vihitācārahīneṣu kṣipraṃ naśyati vai kulam |
adhārmikairvṛte grāme na vyādhibahule vaset || 20 ||
[Analyze grammar]

śūdrarājye ca na vasenna pākhaṃḍajanairvṛte |
himavadviṃdhyayormadhyaṃ pūrvapaścimayoḥ śubham || 21 ||
[Analyze grammar]

muktvā samudrayordeśaṃ nānyatra nivaseddvijaḥ |
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ || 22 ||
[Analyze grammar]

puṇyā vā viśrutā nadyastatra vā nivaseddvijaḥ |
arddhakośaṃ nadīkūlaṃ varjayitvā dvijottamaḥ || 23 ||
[Analyze grammar]

nānyatra nivasetpuṇyaṃ nāṃtyajagrāmasannidhau |
na saṃvasecca patitairna cāṃḍālairna pulkasaiḥ || 24 ||
[Analyze grammar]

na mūrkhairnāvaliptaiśca nānyairjāyāvasāyibhiḥ |
ekaśayyāsane paṃktirbhāṃḍe pakvānnamiśraṇam || 25 ||
[Analyze grammar]

yajanādhyāpane yonistathaiva sahabhojanam |
sahādhyāyastu daśamaḥ sahayājanameva ca || 26 ||
[Analyze grammar]

ekādaśa samuddiṣṭā doṣāḥ sāṃkaryasaṃsthitāḥ |
samīpe cāpyavasthānātpāpaṃ saṃkramate nṛṇām || 27 ||
[Analyze grammar]

tasmātsarvaprayatnena sāṃkaryyaṃ parivarjayet |
ekapaṃktyupaviṣṭā ye na spṛśaṃti parasparam || 28 ||
[Analyze grammar]

bhasmanā kṛtamaryyādā na teṣāṃ saṃkaro bhavet |
agninā bhasmanā caiva salilena vilekhataḥ || 29 ||
[Analyze grammar]

dvāreṇa staṃbhamārgeṇa ṣaḍbhiḥ paṃktirvibhidyate |
na kuryācchuṣkavairāṇi vivādaṃ na ca paiśunam || 30 ||
[Analyze grammar]

parakṣetre gāṃ caraṃtīṃ na cācakṣīta karhicit |
na saṃvasetsūcakena na kaṃ vai marmaṇi spṛśet || 31 ||
[Analyze grammar]

na sūryapariveṣaṃ vā neṃdracāpaṃ parāhnikam |
parasmai kathayedvidvānśaśinaṃ vātha kāṃcanam || 32 ||
[Analyze grammar]

na kuryādbahubhiḥ sārddhaṃ virodhaṃ baṃdhubhistathā |
ātmanaḥ pratikūlāni pareṣāṃ na samācaret || 33 ||
[Analyze grammar]

tithiṃ pakṣasya na brūyānnakṣatrāṇi na nirdiśet |
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ || 34 ||
[Analyze grammar]

na devaguruviprāṇāṃ dīyamānaṃ tu vārayet |
na cātmānaṃ praśaṃsedvā paraniṃdāṃ ca varjayet || 35 ||
[Analyze grammar]

vedaniṃdāṃ devaniṃdāṃ prayatnena vivarjayet |
yastu devānṛṣīṃścaiva vedānvā niṃdate dvijaḥ || 36 ||
[Analyze grammar]

na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ |
niṃdayedvā guruṃ devaṃ vedaṃ vāsopabṛṃhaṇam || 37 ||
[Analyze grammar]

kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ |
tūṣṇīmāsīta niṃdāyāṃ na brūyātkiṃciduttaram || 38 ||
[Analyze grammar]

karṇau pidhāya gaṃtavyaṃ na cainamavalokayet |
varjjayedvai rahasyāni pareṣāṃ garhaṇaṃ budhaḥ || 39 ||
[Analyze grammar]

vivādaṃ svajanaiḥ sārddhaṃ nakuryyādvai kadācana |
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamaḥ || 40 ||
[Analyze grammar]

satyena tulyo doṣaḥ syādasatyāddoṣavānbhavet |
nṛṇāṃ mithyābhiśastānāṃ pataṃtyaśrūṇi rodanāt || 41 ||
[Analyze grammar]

tāni putrānpaśūnghnaṃti teṣāṃ mithyābhiśaṃsinām |
brahmahatyā surāpāne steye gurvaṃganāgame || 42 ||
[Analyze grammar]

dṛṣṭaṃ vai śodhanaṃ vṛddhairnāsti mithyābhiśaṃsane |
nekṣetodyaṃtamādityaṃ śaśinaṃ vā'nimittataḥ || 43 ||
[Analyze grammar]

nāstaṃ yāṃtaṃ na vāristhaṃ nopaspṛṣṭaṃ na madhyagam |
tirohitaṃ samīkṣeta nādarśādyanugāminam || 44 ||
[Analyze grammar]

na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana |
na ca mūtraṃ purīṣaṃ vā na ca saṃsṛṣṭamaithunam || 45 ||
[Analyze grammar]

nāśuciḥ sūryasomādīngrahānālokayedbudhaḥ |
nābhibhāṣeta ca paramucchiṣṭo vāvaguṃṭhitaḥ || 46 ||
[Analyze grammar]

na paśyetpretasaṃsparśaṃ na kruddhasya gurormukham |
na tailodakayośchāyāṃ na paṃktiṃ bhojane sati || 47 ||
[Analyze grammar]

na muktabaṃdhanaṃ paśyennonmattaṃ gajameva vā |
nāśnīyādbhāryayā sārddhaṃ naināmīkṣeta cāśnatīm || 48 ||
[Analyze grammar]

kṣuvatīṃ jṛṃbhamāṇāṃ vā nāsanasthāṃ yathāsukham |
nodake cātmano rūpaṃ śubhaṃ vāśubhameva vā || 49 ||
[Analyze grammar]

na laṃghayecca matimānnādhitiṣṭhetkadācana |
na śūdrāya matiṃ dadyātkṛsaraṃ pāyasaṃ dadhi || 50 ||
[Analyze grammar]

nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ |
na caivāsmai vrataṃ brūyānna ca dharmaṃ vadedbudhaḥ || 51 ||
[Analyze grammar]

na ca krodhavaśaṃ gaccheddveṣaṃ rāgaṃ ca varjayet |
lobhaṃ daṃbhaṃ tathā śāṭhyaṃ hyasūyāṃ jñānakutsanam || 52 ||
[Analyze grammar]

īrṣyāṃ madaṃ tathāśokaṃ mohaṃ ca parivarjayet |
na kuryātkasyacitpīḍāṃ sutaṃ śiṣyaṃ tu tāḍayet || 53 ||
[Analyze grammar]

na hīnānupaseveta na ca tṛṣṇāmatiḥ kvacit |
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet || 54 ||
[Analyze grammar]

na viśiṣṭamasatkuryānnātmānaṃ vāsanādbudhaḥ |
na nakhena likhedbhūmiṃ gāṃ ca saṃveśayannahi || 55 ||
[Analyze grammar]

na nadīṣu nadīṃ brūyātparvateṣu ca parvatān |
āvāse bhojane vāpi na tyajetsahayāyinam || 56 ||
[Analyze grammar]

nāvagāhedapo nagno vahniṃ nātivrajettathā |
śirobhyaṃgāvaśiṣṭena tailenāṃgaṃ na lepayet || 57 ||
[Analyze grammar]

na sarpa śastraiḥ krīḍeta svāni khāni na saṃspṛśet |
romāṇi ca rahasyāni nāśiṣṭena saha vrajet || 58 ||
[Analyze grammar]

na pāṇi pāda vāṅnetra cāpalyaṃ samupāśrayet |
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit || 59 ||
[Analyze grammar]

na cāṃganakhavādyaṃ vai kuryānnāṃjalinā pibet |
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana || 60 ||
[Analyze grammar]

na śātayediṣṭikābhirmūlāni ca phalāni ca |
na mlecchabhāṣaṇaṃ śikṣennākarṣecca padāsanam || 61 ||
[Analyze grammar]

nakhabhedanamāsphoṭaṃ chedanaṃ vā vilekhanam |
kuryyādvimarddanaṃ dhīmānnākasmādeva niṣphalam || 62 ||
[Analyze grammar]

notsaṃge bhakṣayedbhakṣyaṃ vṛthā ceṣṭāṃ na cācaret |
na nṛtyedathavā gāyenna vāditrāṇi vādayet || 63 ||
[Analyze grammar]

na saṃhatābhyāṃ pāṇibhyāṃ kaṃḍūyedātmanaḥ śiraḥ |
na laukikaistavairdevāṃstoṣayedvākpaterapi || 64 ||
[Analyze grammar]

nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret |
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret || 65 ||
[Analyze grammar]

na gacchaṃstu paṭhedvāpi na caiva svaśiraḥ spṛśet |
na daṃtairnakharomāṇi cchiṃdyātsuptaṃ na bodhayet || 66 ||
[Analyze grammar]

nābālātapamāsevetpretadhūmaṃ vivarjayet |
naiva svapyācchūnyagehe svayaṃ nopānahau haret || 67 ||
[Analyze grammar]

nākāraṇādvā niṣṭhīvenna bāhubhyāṃ nadīṃ taret |
na pādakṣālanaṃ kuryātpādenaiva kadācana || 68 ||
[Analyze grammar]

nāgnau pratāpayetpādau na kāṃsye dhāvayedbudhaḥ |
nābhiprasārayeddevaṃ brāhmaṇāngāmathāpi vā || 69 ||
[Analyze grammar]

vāyvagninṛpaviprānvā sūryaṃ vā śaśinaṃ prati |
aśuddhaḥ śayanaṃ pānaṃ svādhyāyaṃ snāna bhojanam || 70 ||
[Analyze grammar]

bahirniṣkramaṇaṃ caiva na kurvīta kadācana |
svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim || 71 ||
[Analyze grammar]

ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet |
na spṛśetpāṇinocchiṣṭo vipro go brāhmaṇānalān || 72 ||
[Analyze grammar]

na cālanaṃ padā vāpi na devapratimāṃ spṛśet |
nāśuddhogniṃ paricarenna devānkīrtayedṛṣīn || 73 ||
[Analyze grammar]

nāvagāhedagādhāṃbu dhāvayennā'nimittataḥ |
na vāmahastenoddhṛtya pibedvaktreṇa vā jalam || 74 ||
[Analyze grammar]

nottaredanupaspṛśya nāpsu retaḥ samutsṛjet |
amedhyāliptamarhaṃ vā lohitaṃ vā viṣāṇi vā || 75 ||
[Analyze grammar]

vyatikrāmenna sravaṃtīṃ nāpsu maithunamācaret |
caityavṛkṣaṃ na vai chiṃdyānnāpsu ṣṭhīvanamācaret || 76 ||
[Analyze grammar]

nāsthibhasmakapālāni na keśānna ca kaṃṭakān |
tuṣāṃgārakarīṣaṃ vā nādhitiṣṭhetkadācana || 77 ||
[Analyze grammar]

na cāgniṃ laṃghayeddhīmānnopadadhyādadhaḥ kvacit |
na cainaṃ pādataḥ kuryyācchūrpeṇa na dhamedbudhaḥ || 78 ||
[Analyze grammar]

na vṛkṣamavaroheta nāvekṣetāśuciḥ kvacit |
agnau na ca kṣipedagniṃ nādbhiḥ praśamayettathā || 79 ||
[Analyze grammar]

suhṛnmaraṇamātraṃ vā svayaṃ na śrāvayetparān |
apaṇyaṃ kūṭapaṇyaṃ vā vikrayena prayojayet || 80 ||
[Analyze grammar]

na vahniṃ mukhaniḥśvāsairjvālayennāśucirbudhaḥ |
puṇyasthānodakasthāne sīmāṃtaṃ vāhayenna tu || 81 ||
[Analyze grammar]

na bhiṃdyātpūrvasamayamabhyupetaṃ kadācana |
parasparaṃ paśūnvyāghrānpakṣiṇo na ca yodhayet || 82 ||
[Analyze grammar]

parabādhāṃ na kurvīta jalavātātapādibhiḥ |
kārayitvā sukarmāṇi gurūnpaścānna vaṃcayet || 83 ||
[Analyze grammar]

sāyaṃprātargṛhadvārānrakṣārthaṃ parighaṭṭayet |
bahirmālyaṃ sugaṃdhiṃ vā bhāryayā saha bhojanam || 84 ||
[Analyze grammar]

vigṛhya vādaṃ kṛtvā vā praveśaṃ ca vivarjayet |
nakhādanbrāhmaṇastiṣṭhenna jalpedvā hasedbudhaḥ || 85 ||
[Analyze grammar]

svamagniṃ caiva hastena spṛśennāpsuciraṃ vaset |
na pakṣakeṇopadhamenna śūrpeṇa ca pāṇinā || 86 ||
[Analyze grammar]

mukhenāgniṃ samiṃdhīta mukhādagnirajāyata |
parastriyaṃ na bhāṣeta nāyājyaṃ yājayedbudhaḥ || 87 ||
[Analyze grammar]

naikaścaretsadā vipraḥ samudāyaṃ ca varjayet |
na devāyatanaṃ gacchetkadācidvā'pradakṣiṇam || 88 ||
[Analyze grammar]

na pīḍayedvā vastrāṇi na devāyatane svapet |
naikodhvānaṃ prapadyeta nādhārmikajanai saha || 89 ||
[Analyze grammar]

na vyādhidūṣitairvāpi na śūdraiḥ patitena vā |
nopānadvarjito vātha jalādirahitastathā || 90 ||
[Analyze grammar]

na vartmani citiṃ vāmamatikrāmetkvaciddvijaḥ |
na niṃdedyoginaḥ siddhānvratino vā yatīṃstathā || 91 ||
[Analyze grammar]

devatāyatanaṃ prājñā devānāṃ caiva satriṇām |
nākrāmetkāmataśchāyāṃ brāhmaṇānāṃ ca gorapi || 92 ||
[Analyze grammar]

svāṃ tu nākrāmayecchāyāṃ patitādyairna rogibhiḥ |
nāṃgārabhasmakeśādiṣvadhitiṣṭhetkadācana || 93 ||
[Analyze grammar]

varjayenmārjanī reṇuṃ snānavastra ghaṭodakam |
na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibeddvijaḥ || 94 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe paṃcapaṃcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 55

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: