Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcu |
karmayogaḥ kathaṃ sūta yena cārādhito hariḥ |
prasīdati mahābhāga vada no vadatāṃ vara || 1 ||
[Analyze grammar]

yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ |
tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham || 2 ||
[Analyze grammar]

taṃ karmayogaṃ vada naḥ sūta mūrtimayastu yaḥ |
iti śuśrūṣavo viprā bhavadagre vyavasthitāḥ || 3 ||
[Analyze grammar]

sūta uvāca |
evameva purā pṛṣṭo vyāsaḥ satyavatīsutaḥ |
ṛṣibhiragnisaṃkāśairvyāsastānāha tacchṛṇu || 4 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇudhvaṃmṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam |
karmayogaṃ brāhmaṇānāmātyaṃtikaphalapradam || 5 ||
[Analyze grammar]

āmnāyasiddhamakhilaṃ brāhmaṇārthaṃ pradarśitam |
ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ || 6 ||
[Analyze grammar]

sarvavyādhiharaṃ puṇyamṛṣisaṃghairniṣevitam |
samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama || 7 ||
[Analyze grammar]

kṛtopanayano vedānadhīyīta dvijottamaḥ |
garbhāṣṭame'ṣṭamevābde svasūtroktavidhānataḥ || 8 ||
[Analyze grammar]

daṃḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ |
bhikṣāhāro guruhito vīkṣyamāṇo gurormukham || 9 ||
[Analyze grammar]

kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā |
brāhmaṇānāṃ trivṛtsūtraṃ kauśaṃ vā vastrameva vā || 10 ||
[Analyze grammar]

sadopavītī caiva syātsadābaddha śikho dvijaḥ |
anyathā yatkṛtaṃ karmma tadbhavatyayathākṛtam || 11 ||
[Analyze grammar]

vasedavikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam |
tadeva paridhānīyaṃ śuklaṃ tāṃtavamuttamam || 12 ||
[Analyze grammar]

uttaraṃ tu samāmnātaṃ vāsaḥ kṛṣṇājinaṃ śubham |
abhāve gāvayamapi rauravaṃ vā vidhīyate || 13 ||
[Analyze grammar]

uddhṛtya dakṣiṇaṃ bāhuṃ savyabāhau samarpitam |
upavītaṃ bhavennityaṃ nivītaṃ kaṃṭhasajjane || 14 ||
[Analyze grammar]

savyabāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ |
prācīnāvītamityuktaṃ pitryekarmaṇi yojayet || 15 ||
[Analyze grammar]

agnyāgāre gavāṃ goṣṭhe home tapye tathaiva ca |
svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau || 16 ||
[Analyze grammar]

upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame |
upavītī bhavennityaṃ vidhireṣa sanātanaḥ || 17 ||
[Analyze grammar]

mauṃjī trivṛtsamāṃ śliṣṭāṃ kuryādviprasya mekhalām |
muṃjābhāve kuśenāhurgraṃthinaikena vā tribhiḥ || 18 ||
[Analyze grammar]

dhārayedvaiṇavapālāśau daṃḍau keśāṃtikau dvijaḥ |
yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca || 19 ||
[Analyze grammar]

sāyaṃprātardvijaḥ saṃdhyāmupāsīta samāhitaḥ |
kāmāllobhādbhayānmohāttyaktvaināṃ patito bhavet || 20 ||
[Analyze grammar]

agnikāryaṃ tataḥ kuryātsāyaṃprātaḥ prasannadhīḥ |
snātvā saṃtarpayeddevānṛṣīnpitṛgaṇāṃstathā || 21 ||
[Analyze grammar]

devatābhyarcanaṃ kuryātpuṣpaiḥ patrairyavāṃbubhiḥ |
abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ || 22 ||
[Analyze grammar]

asāvahaṃ bho nāmeti samyakpraṇatipūrvakam |
āyurārogyasiddhyarthaṃ taṃdrādiparivarjitaḥ || 23 ||
[Analyze grammar]

āyuṣmānbhava saumyeti vaco vipro'bhivādane |
ākāraścāsya nāmnoṃ'te vācyaḥ pūrvākṣaraplutaḥ || 24 ||
[Analyze grammar]

yo na vettyabhivādasya vipraḥ pratyabhivādanam |
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ || 25 ||
[Analyze grammar]

vyatyastapāṇinā kāryaṃ pādasaṃgrahaṇaṃ guroḥ |
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ || 26 ||
[Analyze grammar]

laukikaṃ vaidikaṃ vāpi tathādhyātmikameva vā |
avāpya prayato jñānaṃ taṃ pūrvamabhivādayet || 27 ||
[Analyze grammar]

nodakaṃ dhārayedbhaikṣyaṃ puṣpāṇi samidhastathā |
evaṃvidhāni cānyāni na devārtheṣu karmmasu || 28 ||
[Analyze grammar]

brāhmaṇaṃ kuśalaṃ pṛcchetkṣatrabaṃdhumanāmayam |
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca || 29 ||
[Analyze grammar]

upādhyāyaḥ pitā jyeṣṭho bhrātā trātā ca bhītitaḥ |
mātulaḥ śvaśuraścaiva mātāmaha pitāmahau || 30 ||
[Analyze grammar]

varṇaśreṣṭhaḥ pitṛvyaśca puṃso'tra guravaḥ smṛtāḥ |
mātā mātāmahī gurvī piturmātuśca sodarāḥ || 31 ||
[Analyze grammar]

śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ striyaḥ |
jñeyastu guruvargo'yaṃ mātṛtaḥ pitṛto dvijāḥ || 32 ||
[Analyze grammar]

anuvartanameteṣāṃ manovākkāyakarmabhiḥ |
gurūndṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjali || 33 ||
[Analyze grammar]

naitairupaviśetsārddhaṃ vivadennātmakāraṇāt |
jīvitārthamapi dveṣādgurubhirnaiva bhāṣaṇam || 34 ||
[Analyze grammar]

udrikto'pi guṇairanyairgurudveṣī patatyadhaḥ |
gurūṇāmapi sarveṣāṃ paṃca pūjyā viśeṣataḥ || 35 ||
[Analyze grammar]

teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā |
yo bhāvayati yā sūte yena vidyopadiśyate || 36 ||
[Analyze grammar]

jyeṣṭho bhrātā ca bhartā ca paṃcaite guravaḥ smṛtāḥ |
ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ || 37 ||
[Analyze grammar]

pūjanīyā viśeṣeṇa paṃcaite bhūtimicchatā |
yāvatpitā ca mātā ca dvāvetau nirvikāriṇau || 38 ||
[Analyze grammar]

tāvatsarvaṃ parityajya putraḥ syāttatparāyaṇaḥ |
pitā mātā ca suprītau syātāṃ putraguṇairyadi || 39 ||
[Analyze grammar]

sa putraḥ sakalaṃ dharmaṃ prāpnuyāttena karmaṇā |
nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ || 40 ||
[Analyze grammar]

tayoḥ pratyupakāro'pi na kathaṃcana vidyate |
tayornityaṃ priyaṃ kuryātkarmaṇā manasā girā || 41 ||
[Analyze grammar]

na tābhyāmananujñāto dharmamanyaṃ samācaret |
varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā || 42 ||
[Analyze grammar]

dharmasāraḥ samuddiṣṭaḥ pretyānaṃtaphalapradaḥ |
samyagārādhya vaktāraṃ visṛṣṭastadanujñayā || 43 ||
[Analyze grammar]

śiṣyo vidyāphalaṃ bhuṃkte pretya cāpadyate divi |
yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūḍho'vamanyate || 44 ||
[Analyze grammar]

tena doṣeṇa saṃpretya nirayaṃ ghoramṛcchati |
puṃsāṃ vartmani sṛṣṭena pūjyo bhartā tu sarvadā || 45 ||
[Analyze grammar]

api mātari loke'sminnupakārāddhi gauravam |
mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn || 46 ||
[Analyze grammar]

asāvahamiti brūyātpratyutthāyābhivādayet |
avācyo dīkṣito nāmnā yavīyānapi yo bhavet || 47 ||
[Analyze grammar]

bho bhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit |
abhivādyaśca pūjyaśca śirasānamya eva ca || 48 ||
[Analyze grammar]

brāhmaṇakṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā |
nābhivādyāśca vipreṇa kṣatriyādyāḥ kathaṃcana || 49 ||
[Analyze grammar]

jñānakarmaguṇopetā yadyapyete bahuśrutāḥ |
brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi śrutiḥ || 50 ||
[Analyze grammar]

savarṇena savarṇānāṃ kāryamevābhivādanam |
gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ || 51 ||
[Analyze grammar]

patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ |
vidyākarmavayobaṃdhurvittaṃ bhavati paṃcamam || 52 ||
[Analyze grammar]

mānyasthānāni paṃcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt |
paṃcānāṃ triṣu varṇeṣu bhūyāṃsi balavaṃti ca || 53 ||
[Analyze grammar]

yatra syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ |
paṃthā deyo brāhmaṇāya striyai rājñe vicakṣuṣe || 54 ||
[Analyze grammar]

vṛddhāya bhārabhagnāya rogiṇe durbalāya ca |
bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato'nvaham || 55 ||
[Analyze grammar]

nivedya guruve'śnīyādvāgyatastadanujñayā |
bhavatpūrvaṃ caredbhaikṣyamupavītī dvijottamaḥ || 56 ||
[Analyze grammar]

bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram |
mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām || 57 ||
[Analyze grammar]

bhikṣeta bhikṣāṃprathamaṃ yācainaṃ na vimānayet |
sajātīyagṛheṣveva sārvavarṇikameva vā || 58 ||
[Analyze grammar]

bhaikṣyasyācaraṇaṃ proktaṃ patitā divi varjitam |
vedayajñairahīnānāṃ praśastānāṃ svakarmmasu || 59 ||
[Analyze grammar]

brahmacāryyāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham |
guroḥ kule na bhikṣeta na jñātikulabaṃdhuṣu || 60 ||
[Analyze grammar]

alābhetvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet |
sarvaṃ vā vicaredgrāmaṃ pūrvoktānāmasaṃbhave || 61 ||
[Analyze grammar]

niyamya prayato vācaṃ diśastvanavalokayan |
samāhṛtya tu bhaikṣyānnaṃ yāvadarthamamāyayā || 62 ||
[Analyze grammar]

bhuṃjīta prayato nityaṃ vāgyato'nanyamānasaḥ |
bhaikṣyeṇa vartayennityaṃ naivekānno bhavedvratī || 63 ||
[Analyze grammar]

bhaikṣyaiṇa varttino vṛttirupavāsasamā smṛtā |
pūjayedaśanaṃ nityamadyāccainamakutsayan || 64 ||
[Analyze grammar]

dṛṣṭvā hṛṣyetprasīdecca pratinaṃdecca sarvaśaḥ |
anārogyamanāyuṣyamasvargyaṃ cātibhojanam || 65 ||
[Analyze grammar]

apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet |
prāṅmukho'nnāni bhuṃjīta sūryābhimukhameva vā || 66 ||
[Analyze grammar]

nādyādudaṅmukho nityaṃ vidhireṣa sanātanaḥ |
prakṣālya pāṇipādau ca bhuṃjāno dvirupaspṛśet || 67 ||
[Analyze grammar]

śuddhe deśe samāsīno bhuktvā ca dvirupaspṛśet || 68 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe karmayogakathanaṃ |
nāma ekapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 51

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: