Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
uttare narmadākūle tīrthaṃ yojanavistṛtam |
patreśvareti vikhyātaṃ sarvapāpaharaṃ param || 1 ||
[Analyze grammar]

tatra snātvā naro rājandaivataiḥ saha modate |
paṃcavarṣasahasrāṇi krīḍate kāmarūpadhṛk || 2 ||
[Analyze grammar]

garjanaṃ tu tato gacchedyatra megha upasthitaḥ |
iṃdrajinnāma saṃprāptaṃ tasya tīrthaprabhāvataḥ || 3 ||
[Analyze grammar]

megharāvaṃ tato gacchedyatra meghābhigarjitam |
meghanādo gaṇastatra varasaṃpannatāṃ gataḥ || 4 ||
[Analyze grammar]

tato gaccheta rājeṃdra brahmāvartamiti smṛtam |
tatra saṃnihito brahmā nityameva yudhiṣṭhira || 5 ||
[Analyze grammar]

tatra snātvā tu rājeṃdra brahmaloke mahīyate |
tatoṃ'gāreśvare tīrthe niyato niyamāśanaḥ || 6 ||
[Analyze grammar]

sarvapāpaviśuddhātmā rudralokaṃ sa gacchati |
tato gaccheta rājeṃdra kapilātīrthamuttamam || 7 ||
[Analyze grammar]

tatra snātvā naro rājangopradānaphalaṃ labhet |
kāṃcītīrthaṃ tato gaccheddevarṣigaṇasevitam || 8 ||
[Analyze grammar]

tatra snātvā naro rājangolokaṃ samavāpnuyāt |
tato gacchettu rājeṃdra kuṃḍaleśvaramuttamam || 9 ||
[Analyze grammar]

tatra saṃnihito rudrastiṣṭhate umayā saha |
tatra snātvā tu rājeṃdra avadhyastridaśairapi || 10 ||
[Analyze grammar]

pippaleśvaraṃ tato gacchetsarvapāpapraṇāśanam |
tatra gatvā tu rājeṃdra rudraloke mahīyate || 11 ||
[Analyze grammar]

tato gacchettu rājeṃdra vimalaṃ vimaleśvaram |
tatra devaśikhā ramyā īśvareṇa nipātitā || 12 ||
[Analyze grammar]

tatra prāṇānparityajya rudralokamavāpnuyām |
tataḥ puṣkariṇīṃ gacchettatra snānaṃ samācaret || 13 ||
[Analyze grammar]

snānamātre narastatra iṃdrasyārddhāsanaṃ labhet |
narmadā saritāṃ śreṣṭhā rudradehādviniḥsṛtā || 14 ||
[Analyze grammar]

tārayetsarvabhūtāni sthāvarāṇi carāṇi ca |
sarvadevātidevena īśvareṇa mahātmanā || 15 ||
[Analyze grammar]

kathitā ṛṣisaṃghebhyo hyasmākaṃ ca viśeṣataḥ |
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī || 16 ||
[Analyze grammar]

rudradehādviniṣkrāṃtā lokānāṃ hitakāmyayā |
sarvapāpaharā nityaṃ sarvaprāṇinamaskṛtā || 17 ||
[Analyze grammar]

saṃstutā devagaṃdharvairapsarobhistathaiva ca |
namaḥ puṇyajale ādye namaḥ sāgaragāmini || 18 ||
[Analyze grammar]

namostu te ṛṣigaṇaiḥ śaṃkaradehaniḥsṛte |
namostu te dharmavṛte varānane namostu te devagaṇaikavaṃdite || 19 ||
[Analyze grammar]

namostu te sarvapavitrapāvane namostu te sarvajagatsupūjite |
yaścedaṃ paṭhate stotraṃ nityaṃ śuddhena mānavaḥ || 20 ||
[Analyze grammar]

brāhmaṇo vedamāpnoti kṣattriyo vijayī bhavet |
vaiśyastu labhate lābhaṃ śūdraścaiva śubhāṃ gatim || 21 ||
[Analyze grammar]

annārthī labhate hyannaṃ smaraṇādeva nityaśaḥ |
narmadāṃ sevyate nityaṃ svayaṃ devo maheśvaraḥ |
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī || 22 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 17

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: