Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

skaṃdatīrthaṃ tato gacchetsarvapāpapraṇāśanam |
ājanmanaḥ kṛtaṃ pāpaṃ snānamātrādvyapohati || 51 ||
[Analyze grammar]

āṃgirasaṃ tato gacchetsnānaṃ tatra samācaret |
gosahasraphalaṃ tasya rudraloke mahīyate || 52 ||
[Analyze grammar]

lāṃgalatīrthaṃ tato gacchetsarvapāpapraṇāśanam |
tatra gatvā tu rājeṃdra snānaṃ tatra samācaret || 53 ||
[Analyze grammar]

saptajanmakṛtaiḥ pāpairmucyate nātra saṃśayaḥ |
vaṭeśvaraṃ tato gacchetsarvatīrthamanuttamam || 54 ||
[Analyze grammar]

tatra snātvā naro rājangosahasraphalaṃ labhet |
saṃgameśvaraṃ tato gacchetsarvapāpaharaṃ param || 55 ||
[Analyze grammar]

tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ |
bhadratīrthaṃ samāsādya dānaṃ dadyāttu yo naraḥ || 56 ||
[Analyze grammar]

tasya tīrthaprabhāveṇa sarvaṃ koṭiguṇaṃ bhavet |
atha nārī bhavetkāpi tatra snānaṃ samācaret || 57 ||
[Analyze grammar]

gaurītulyā bhavetsā tu iṃdraṃ yāti na saṃśayaḥ |
aṃgāreśvaraṃ tato gacchetsnānaṃ tatra samācaret || 58 ||
[Analyze grammar]

snātamātro narastatra rudraloke mahīyate |
aṃgārakyāṃ caturthyāṃ tu snānaṃ tatra samācaret || 59 ||
[Analyze grammar]

akṣayaṃ modate kālaṃ murārikṛtaśāsanaḥ |
ayonisaṃgame snātvā na paśyedyonimaṃdiram || 60 ||
[Analyze grammar]

pāṃḍaveśvarakaṃ gatvā snānaṃ tatra samācaret |
akṣayaṃ modate kālamavadhyastu surāsuraiḥ || 61 ||
[Analyze grammar]

viṣṇulokaṃ tato gatvā krīḍābhogasamanvitaḥ |
tatra bhuktvā mahābhogānmartye rājābhijāyate || 62 ||
[Analyze grammar]

kaṃbotikeśvaraṃ gacchetsnānaṃ tatra samācaret |
uttarāyaṇe tu saṃprāpte yadicchettasya tadbhavet || 63 ||
[Analyze grammar]

caṃdrabhāgāṃ tato gacchetsnānaṃ tatra samācaret |
snātamātro narastatra somaloke mahīyate || 64 ||
[Analyze grammar]

tato gaccheta rājeṃdra tīrthaṃ śakrasya viśrutam |
pūjitaṃ devarājena devairapi namaskṛtam || 65 ||
[Analyze grammar]

tatra snātvā naro rājandānaṃ datvā ca kāṃcanam |
athavā nīlavarṇābhaṃ vṛṣabhaṃ yaḥ samutsṛjet || 66 ||
[Analyze grammar]

vṛṣabhasya tu romāṇi tatprasūtikuleṣu ca |
tāvadvarṣasahasrāṇi naro harapure vaset || 67 ||
[Analyze grammar]

tataḥ svargātparibhraṣṭo rājā bhavati vīryavān |
aśvānāṃ śvetavarṇānāṃ sahasreṣu narādhipa || 68 ||
[Analyze grammar]

svāmī bhavati martyeṣu tasya tīrtha prabhāvataḥ |
tato gaccheta rājeṃdra brahmāvarttamanuttamam || 69 ||
[Analyze grammar]

tatra snātvā naro rājaṃstarpayetpitṛdevatāḥ |
upoṣya rajanīmekāṃ piṃḍaṃ datvā yathāvidhi || 70 ||
[Analyze grammar]

kanyāgate yathā'ditye akṣayaṃ saṃcitaṃ bhavet |
tato gaccheta rājeṃdra kapilātīrthamuttamam || 71 ||
[Analyze grammar]

tatra snātvā naro rājankapilāṃ yaḥ prayacchati |
saṃpūrṇāṃ pṛthivīṃ datvā yatphalaṃ tadavāpnuyāt || 72 ||
[Analyze grammar]

narmadeśvaraṃ paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
tatra snātvā naro rājannaśvamedhaphalaṃ labhet || 73 ||
[Analyze grammar]

tatra sarvagato rājā pṛthivyāmabhijāyate |
sarvalakṣaṇasaṃpūrṇaḥ sarvavyādhivivarjitaḥ || 74 ||
[Analyze grammar]

nārmadīyottarekūle tīrthaṃ paramaśobhanam |
ādityāyatanaṃ ramyamīśvareṇa tu bhāvitam || 75 ||
[Analyze grammar]

tatra snātvā tu rājeṃdra dānaṃ datvā ca śaktitaḥ |
tasya tīrthaprabhāveṇa dattaṃ bhavati cākṣayam || 76 ||
[Analyze grammar]

daridrā vyādhitā ye tu ye ca duṣkṛtakarmaṇaḥ |
mucyaṃte sarvapāpebhyaḥ sūryalokaṃ prayāṃti ca || 77 ||
[Analyze grammar]

māghamāse tu saṃprāpte śuklapakṣasya saptamīm |
vasedāyatane yastu nirātmā yo jiteṃdriyaḥ || 78 ||
[Analyze grammar]

na jāyate vyādhitaśca kāleṃdho badhirastathā |
subhago rūpasaṃpannaḥ strīṇāṃ bhavati vallabhaḥ || 79 ||
[Analyze grammar]

idaṃ tīrthaṃ mahāpuṇyaṃ mārkaṃḍeyena bhāṣitam |
ye prayāṃti na rājeṃdra vaṃcitāste na saṃśayaḥ || 80 ||
[Analyze grammar]

māseśvaraṃ tato gacchetsnānaṃ tatra samācaret |
snātamātro narastatra svargalokamavāpnuyāt || 81 ||
[Analyze grammar]

modate sarvalokastho yāvadiṃdrāścaturdaśa |
tataḥ samīpataḥ sthitvā nāgeśvaraṃ tapovanam || 82 ||
[Analyze grammar]

tatra snātvā tu rājeṃdra śucirbhūtvā samāhitaḥ |
bahubhirnāgakanyābhiḥ krīḍate kālamakṣayam || 83 ||
[Analyze grammar]

kuberabhavanaṃ gacchetkubero yatra saṃsthitaḥ |
kāleśvaraṃ paraṃ tīrthaṃ kubero yatra toṣitaḥ || 84 ||
[Analyze grammar]

yatra snātvā tu rājeṃdra sarvasaṃpadamāpnuyāt |
tataḥ paścimato gacchenmarutālayamuttamam || 85 ||
[Analyze grammar]

tatra snātvā tu rājeṃdra śucirbhūtvā samāhitaḥ |
kāṃcanaṃ tu tato dadyādannaśaktyā tu buddhimān || 86 ||
[Analyze grammar]

puṣpakeṇa vimānena vāyulokaṃ sa gacchati |
mama tīrthaṃ tato gacchenmāghamāse yudhiṣṭhira || 87 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ snānaṃ tatra samācaret |
naktaṃ bhojyaṃ tataḥ kuryānna gacchedyonisaṃkaṭam || 88 ||
[Analyze grammar]

ahalyātīrthaṃ tato gacchetsnānaṃ tatra samācaret |
snātamātro narastatra apsarobhiḥ pramodate || 89 ||
[Analyze grammar]

pārameśvare tapastaptvā ahalyā muktimāgamat |
caitramāse tu saṃprāpte śuklapakṣe trayodaśī || 90 ||
[Analyze grammar]

kāmadevadine tasminnahalyāṃ tu prapūjayet |
yatra tatra samutpanno narastatra priyo bhavet || 91 ||
[Analyze grammar]

strīvallabho bhavecchrīmānkāmadeva ivāparaḥ |
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam || 92 ||
[Analyze grammar]

snātamātro narastatra gosahasra phalaṃ labhet |
somatīrthaṃ tato gacchetsnānamātraṃ samācaret || 93 ||
[Analyze grammar]

snātamātro narastatra sarvapāpaiḥ pramucyate |
somagrahe tu rājeṃdra pāpakṣayakaraṃ bhavet || 94 ||
[Analyze grammar]

trailokyaviśrutaṃ rājansomatīrthaṃ mahāphalam |
yastu cāṃdrāyaṇaṃ kuryāttasmiṃstīrthe narādhipa || 95 ||
[Analyze grammar]

sarvapāpaviśuddhātmā somalokaṃ sa gacchati |
agnipraveśe tu jalepyathavāpi hyanāśane || 96 ||
[Analyze grammar]

somatīrthe mṛto yastu nāsau martyebhijāyate |
staṃbhatīrthaṃ tato gacchetsnānaṃ tatra samācaret || 97 ||
[Analyze grammar]

snātamātro narastatra somaloke mahīyate |
tato gaccheta rājeṃdra viṣṇutīrthamanuttamam || 98 ||
[Analyze grammar]

yodhanīpuravikhyātaṃ viṣṇutīrthamanuttamam |
asurā yodhitāstatra vāsudevena koṭiśaḥ || 99 ||
[Analyze grammar]

tatra tīrthaṃ samutpannaṃ viṣṇuḥ prīto bhavediha |
ahorātropavāsena brahmahatyāṃ vyapohati || 100 ||
[Analyze grammar]

tato gacchettu rājeṃdra tāpaseśvaramuttamam |
amohakamiti khyātaṃ pitṝnyastatra tarpayet || 101 ||
[Analyze grammar]

paurṇamāsyāmamāvāsyāṃ śrāddhaṃ kuryādyathāvidhi |
tatra snātvā naro rājanpitṛpiṃḍaṃ tu dāpayet || 102 ||
[Analyze grammar]

gajarūpāḥ śilāstatra toyamadhye pratiṣṭhitāḥ |
tasmiṃstu dāpayetpiṃḍaṃ vaiśākhe tu viśeṣataḥ || 103 ||
[Analyze grammar]

tṛpyaṃti pitarastāvadyāvattiṣṭhati medinī |
tato gaccheta rājeṃdra siddheśvaramanuttamam || 104 ||
[Analyze grammar]

tatra gatvā tu rājeṃdra gaṇapatyaṃtikaṃ vrajet |
tato gaccheta rājeṃdra liṃgo yatra janārdanaḥ || 105 ||
[Analyze grammar]

tatra snātvā tu rājeṃdra viṣṇuloke mahīyate |
narmadādakṣiṇekūle tīrthaṃ paramaśobhanam || 106 ||
[Analyze grammar]

kāmadevaḥ svayaṃ tatra tapastapyatyasau mahān |
divyaṃ varṣasahasraṃ tu śaṃkaraṃ paryupāsate || 107 ||
[Analyze grammar]

samādhiparvadagdhastu śaṃkareṇa mahātmanā |
śvetaparvopamaścaiva hutāśaḥ śuklaparvaṇi || 108 ||
[Analyze grammar]

ete dagdhāstu te sarve kusumeśvarasaṃsthitāḥ |
divyavarṣasahasreṇa tuṣṭasteṣāṃ maheśvaraḥ || 109 ||
[Analyze grammar]

umayā sahito rudrasteṣāṃ tuṣṭo varapradaḥ |
vimokṣayitvā tānsarvānnarmmadātaṭamāsthitān || 110 ||
[Analyze grammar]

tasya tīrthaprabhāveṇa punardevatvamāgataḥ |
tvatprasādānmahādeva tīrthaṃ ca bhavatūttamam || 111 ||
[Analyze grammar]

ardhayojanavistīrṇaṃ tīrthaṃ dikṣu samaṃtataḥ |
tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ || 112 ||
[Analyze grammar]

kusumāyudharūpeṇa rudraloke mahīyate |
vaiśvānare yamenaiva kāmadevena vāyave || 113 ||
[Analyze grammar]

tapastaptvā tu rājeṃdra tatraiva ca purāgataiḥ |
aṃdhonasya samīpe tu nātidūre tu tasya vai || 114 ||
[Analyze grammar]

snānaṃ dānaṃ ca tatraiva bhojanaṃ piṃḍapātanam |
agniveśe jale vāpi athavāpi anāśane || 115 ||
[Analyze grammar]

anivartikā gatistasya mṛtasyāpyarddhayojane |
traiyaṃbakeṇa toyena snāpayennarapuṃgavaḥ || 116 ||
[Analyze grammar]

aṃdhonamūle datvā tu piṃḍaṃ caiva yathāvidhi |
pitarastasya tṛpyaṃti yāvaccaṃdra divākarau || 117 ||
[Analyze grammar]

uttarāyaṇe tu saṃprāpte tatra snānaṃ karoti yaḥ |
puruṣo vāpi strī vāpi vasedāyatane śuciḥ || 118 ||
[Analyze grammar]

siddheśvarasya devasya prabhāte pūjanānnaraḥ |
sa tāṃ gatimavāpnoti na tāṃ sarvairmahāmakhaiḥ || 119 ||
[Analyze grammar]

yadā ca tīrthakālena rūpavānsubhago bhavet |
martye bhavati rājāsāvāsamudrāṃtagocare || 120 ||
[Analyze grammar]

kṣetrapālaṃ na paśyecca daṃḍapālaṃ mahābalam |
vṛthā tasya bhavedyātrā adṛṣṭvā karṇakuṃḍalam || 121 ||
[Analyze grammar]

etattīrthaphalaṃ jñātvā sarvedevāḥ samāgatāḥ |
muṃcaṃti puṣpavṛṣṭiṃ tu stuvaṃti kusumeśvaram || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 18

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: