Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
yanmāṃ pṛcchasi kauṃteya tannibodha ca tacchṛṇu |
etasminnaṃtare rudro narmadātaṭamāsthitaḥ || 1 ||
[Analyze grammar]

nāmnā hareśvaraṃ sthānaṃ triṣu lokeṣu viśrutam |
tasminsthāne mahādevaściṃtayaṃstraipuraṃ vadham || 2 ||
[Analyze grammar]

gāṃḍīvaṃ maṃdaraṃ kṛtvā guṇaṃ kṛtvā tu vāsukim |
sthānaṃ kṛtvā tu vaiśākhaṃ viṣṇuṃ kṛtvā śarottamam || 3 ||
[Analyze grammar]

agre cāgniṃ pratiṣṭhāpya mukhe vāyuḥ samarpitaḥ |
hayāśca caturo vedāḥ sarvadevamayaṃ ratham || 4 ||
[Analyze grammar]

cakragau cāśvinau devāvakṣaṃ cakradharaḥ svayam |
svayamiṃdraśca cāpāṃte bāṇe vaiśravaṇaḥ sthitaḥ || 5 ||
[Analyze grammar]

yamastu dakṣiṇe haste vāme kālastu dāruṇaḥ |
cakrāṇāmārake nyastā gaṃdharvā lokaviśrutāḥ || 6 ||
[Analyze grammar]

prajāpatī rathaśreṣṭhe brahmā caiva tu sārathiḥ |
evaṃ kṛtvā tu deveśaḥ sarvadevamayaṃ ratham || 7 ||
[Analyze grammar]

sotiṣṭhatsthāṇubhūto hi sahasraṃ parivatsarān |
yadā trīṇi sametāni aṃtarikṣacarāṇi ca || 8 ||
[Analyze grammar]

tripurāṇi triśalyena tadā tāni bibheda saḥ |
śaraḥ pracoditastatra rudreṇa tripuraṃ prati || 9 ||
[Analyze grammar]

bhraṣṭatejā striyo jātā balaṃ teṣāṃ vyaśīryata |
utpātāśca pure tasminprādurbhūtā sahasraśaḥ || 10 ||
[Analyze grammar]

tripurasya vināśāya kālarūpobhavattadā |
aṭṭahāsaṃ pramuṃcaṃti rūpāḥ kāṣṭhamayāstathā || 11 ||
[Analyze grammar]

nimeṣonmeṣaṇaṃ caiva kurvaṃti citrakarmaṇā |
svapne paśyaṃti cātmānaṃ raktāṃbaravibhūṣitam || 12 ||
[Analyze grammar]

svapne paśyaṃti te caivaṃ viparītāni yāni tu |
etānpaśyati utpātāṃstatra sthāne tu ye janāḥ || 13 ||
[Analyze grammar]

teṣāṃ balaṃ ca buddhiśca harakrodhena nāśitam |
saṃvartako nāma vāyuryugāṃtapratimo mahān || 14 ||
[Analyze grammar]

samīritonalaśreṣṭha uttamāṃgeṣu bādhate |
jvalaṃti pādapāstatra pataṃti śikharāṇi ca || 15 ||
[Analyze grammar]

sarvaṃ tadvyākulībhūtaṃ hāhākāramacetanam |
bhagnodyānāni sarvāṇi kṣipraṃ tu prajvalaṃti ca || 16 ||
[Analyze grammar]

tenaiva dīpitaṃ sarvaṃ jvalate viśikhaiḥ śikhaiḥ |
drumā ārāmagaṃḍāni gṛhāṇi vividhāni ca || 17 ||
[Analyze grammar]

daśadikṣu pravṛttoyaṃ samiddho havyavāhanaḥ |
tataḥ śilāḥ pramuṃcaṃti diśo daśa vibhāgaśaḥ || 18 ||
[Analyze grammar]

śikhāsahasrairatyugraiḥ prajvalaṃti hutāśanaiḥ |
sarvaṃ kiṃśukasaṃprakhyaṃ jvalitaṃdṛśyate puram || 19 ||
[Analyze grammar]

gṛhādgṛhāṃtare naiva gaṃtuṃ dhūmaiśca śakyate |
harakopānalādagdhaṃ kraṃdamānaṃ suduḥkhitam || 20 ||
[Analyze grammar]

pradīptaṃ sarvato dikṣu dahyate tripuraṃ puram |
prāsādaśikharāgrāṇi viśīryaṃti sahasraśaḥ || 21 ||
[Analyze grammar]

nānāratnavicitrāṇi vimānānyapyanekadhā |
gṛhāṇi caiva ramyāṇi dahyaṃte dīptivahninā || 22 ||
[Analyze grammar]

bādhaṃte drumakhaṃḍeṣu janasthāne tathaiva ca |
devāgāreṣu sarveṣu prajvalaṃte jvalaṃtyapi || 23 ||
[Analyze grammar]

sīdaṃti cānalaspṛṣṭāḥ kraṃdaṃti vividhai svaraiḥ |
girikūṭanibhāstatra dṛśyaṃteṃ'gārarāśayaḥ || 24 ||
[Analyze grammar]

stuvaṃti devadeveśaṃ paritrāyasva māṃ prabho |
anyonyaṃ ca pariṣvajya hutāśanaprapīḍitāḥ || 25 ||
[Analyze grammar]

dahyaṃte dānavāstatra śataśotha sahasraśaḥ |
haṃsakāraṃḍavākīrṇā nalinī saha paṃkajā || 26 ||
[Analyze grammar]

dahyaṃtenaladagdhāni purodyānāni dīrghikāḥ |
amlānaiḥ paṃkajaiśchannā vistīrṇā yojanaiḥ śataiḥ || 27 ||
[Analyze grammar]

girikūṭanibhāstatra prāsādāratnabhūṣitāḥ |
pataṃtyanalanirdagdhā nistoyā jaladā iva || 28 ||
[Analyze grammar]

saha strībālavṛddheṣu goṣu pakṣiṣu vājiṣu |
nirdayo dahate vahnirharakopena preritaḥ || 29 ||
[Analyze grammar]

sapatnīkāścaiva suptāḥ saṃsuptā bahavo janāḥ |
putramāliṃgyate gāḍhaṃ dahyaṃte tripurāriṇā || 30 ||
[Analyze grammar]

atha tasminpure dīpte striyaścāpsarasopamāḥ |
agnijvālāhatāstatra pataṃti dharaṇītale || 31 ||
[Analyze grammar]

kācidbālā viśālākṣī muktāvali vibhūṣitā |
dhūmenākulitā sā tu pratibuddhā śikhārdditā || 32 ||
[Analyze grammar]

sutaṃ saṃciṃtyamānā sā patitā dharaṇītale |
kācitsuvarṇavarṇābhā nīlaratnairvibhūṣitā || 33 ||
[Analyze grammar]

dhūmenākulitā sā tu patitā dharaṇītale |
anyā gṛhītahastā tu sakhī dahati bālakaiḥ || 34 ||
[Analyze grammar]

anena divyarūpānyādṛṣṭā madavimohitā |
śirasā prāṃjaliṃ kṛtvā vijñāpayati pāvakam || 35 ||
[Analyze grammar]

yadi tvamicchase vairaṃ puruṣeṣvapakāriṣu |
striyaḥ kimaparādhyaṃte gṛhapaṃjarakokilāḥ || 36 ||
[Analyze grammar]

pāpanirdaya nirllajja kaste kopaḥ striyopari |
na dākṣiṇyaṃ na te lajjā na satyaṃ śaucavarjitaḥ || 37 ||
[Analyze grammar]

anekarūpavarṇāḍhyā upalabhyā vadasva ha |
kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvayoṣitaḥ || 38 ||
[Analyze grammar]

kiṃ tu tubhyaṃ guṇā hyete dahanastryardanaṃ prati |
na kāruṇyaṃ dayā vāpi dākṣiṇyaṃ vā striyopari || 39 ||
[Analyze grammar]

dayāṃ kurvaṃti mlecchāpi dahanaṃ prekṣya yoṣitaḥ |
mlecchānāmapi kaṣṭosi durnivāryo hyacetanaḥ || 40 ||
[Analyze grammar]

ete caiva guṇāstubhyaṃ dahanotsādanaṃ prati |
āsāmapi durācāra strīṇāṃ kiṃ vinipātase || 41 ||
[Analyze grammar]

duṣṭa nirghṛṇa nirlajja hutāśa maṃdabhāgyaka |
nirāśastvaṃ durācāra bālāndahasi nirdaya || 42 ||
[Analyze grammar]

evaṃ pralapamānāstā jalpamānā bahusvaram |
anyāḥ krośaṃti saṃkruddhā bālaśokena mohitāḥ || 43 ||
[Analyze grammar]

dahate nirdayo vahniḥ saṃkruddhaḥ sarvaśatruvat |
puṣkariṇyāṃ jale jvālā kūpeṣvapi tathaiva ca || 44 ||
[Analyze grammar]

asmānsaṃdahya mleccha tvaṃ kāṃ gatiṃ prāpayiṣyasi |
evaṃ pralapatāṃ tāsāṃ vahnirvacanamabravīt || 45 ||
[Analyze grammar]

vaiśvānara uvāca |
svavaśo naiva yuṣmākaṃ vināśaṃ tu karomyaham |
ahamādeśakartā vai nāhaṃ karttāsmyanugraham || 46 ||
[Analyze grammar]

atra krodhasamāviṣṭo vicarāmi yadṛcchayā |
tato bāṇo mahātejāstripuraṃ vīkṣya dīpitam || 47 ||
[Analyze grammar]

āsanastho'bravīdevamahaṃ devairvināśitaḥ |
alpasārairdurācārairīśvarasya niveditaḥ || 48 ||
[Analyze grammar]

aparīkṣya hyahaṃ dagdhaḥ śaṃkareṇa mahātmanā |
nānyaḥ śatrustu māṃ haṃtuṃ varjjayitvā maheśvaram || 49 ||
[Analyze grammar]

utthitaḥ śirasā kṛtvā ligaṃ tribhuvaneśvaram |
nirgataḥ sa puradvārātparityajya suhṛtsvayam || 50 ||
[Analyze grammar]

ratnāni suvicitrāṇi striyo nānāvidhāstathā |
gṛhītvā śirasā liṃgaṃ nyastaṃ nagaramaṃḍale || 51 ||
[Analyze grammar]

stuvate devadeveśaṃ trailokyādhipatiṃ śivam |
hara tvayāhaṃ nirdagdho yadi vadhyosi śaṃkara || 52 ||
[Analyze grammar]

tvatprasādānmahādeva mā me liṃgaṃ vinaśyatu |
arcitaṃ hi mahādeva bhaktyā paramayā sadā || 53 ||
[Analyze grammar]

tvayā yadyapi vadhyohaṃ mā me liṃgaṃ vinaśyatu |
prāpyametanmahādeva tvatpādagrahaṇaṃ mama || 54 ||
[Analyze grammar]

janmajanma mahādeva tvatpādanirato hyaham |
toṭakacchaṃdasā devaṃ stutvā tu parameśvaram || 55 ||
[Analyze grammar]

oṃśivaśaṃkarasarvakarāya namo bhavabhīmamaheśaśivāya namaḥ |
kusumāyudha dehavināśakara tripurāṃtakarāṃdhaka cūrṇakara || 56 ||
[Analyze grammar]

pramadāpriyakāmavibhakta namo hi namaḥ surasiddhagaṇairnamitaḥ |
hayavānarasiṃhagajeṃdramukhairati hrasvasudīrghamukhaiśca gaṇaiḥ || 57 ||
[Analyze grammar]

upalabdhumaśakyatarairasurairvyathito na śarīraśatairbahubhiḥ |
praṇato bhagavanbahubhaktimatā calacaṃdra kalādhara deva namaḥ || 58 ||
[Analyze grammar]

sahaputrakalatrakalāpadhanaiḥ satataṃ jaya dehi anusmaraṇam |
vyathitosmi śarīraśatairbahubhirgamitādya mahānarakasya gatiḥ || 59 ||
[Analyze grammar]

na nivartati yanmamapāpagatiḥ śucikarmmaviśuddhamapi tyajati |
anukaṃpati digbhramati bhramati bhrama eṣa kubuddhi nivārayati || 60 ||
[Analyze grammar]

yaḥ paṭhettoṭakaṃ divyaṃ prayataḥ śucimānasaḥ |
bāṇasyaiva yathārudrastasyaiva varado bhavet || 61 ||
[Analyze grammar]

imaṃ stavaṃ mahādivyaṃ śrutvā devo maheśvaraḥ |
prasannastu tadā tasya svayaṃ devo maheśvaraḥ || 62 ||
[Analyze grammar]

īśvara uvāca |
na bhetavyaṃ tvayā vatsa sauvarṇe tiṣṭha dānava |
putrapautrasapatnīnāṃ bhāryābhṛtyajanaiḥ saha || 63 ||
[Analyze grammar]

adyaprabhṛti bāṇa tvamavadhyastridaśairapi |
bhūyastasya varo datto devadevena pāṃḍava || 64 ||
[Analyze grammar]

akṣayaścāvyayo loke vicacāra ha nirbhayaḥ |
tato nivārayāmāsa rudra saptaśikhaṃ tathā || 65 ||
[Analyze grammar]

tṛtīyaṃ rakṣitaṃ tasya śaṃkareṇa mahātmanā |
bhramate gagane nityaṃ rudratejaḥ prabhāvataḥ || 66 ||
[Analyze grammar]

evaṃ tu tripuraṃ dagdhaṃ śaṃkareṇa mahātmanā |
jvālāmālāpradīptaṃ tu patitaṃ dharaṇītale || 67 ||
[Analyze grammar]

ekaṃ nipātitaṃ tasya śrīśaile tripurāṃtake |
dvitīyaṃ pātitaṃ tatra parvate'marakaṃṭake || 68 ||
[Analyze grammar]

dagdhe tu tripure rājanrudrakoṭiḥ pratiṣṭhitā |
jvalaṃtaṃ pātitaṃ tatra tena jvāleśvaraḥ smṛtaḥ || 69 ||
[Analyze grammar]

ūrdhvena prasthitā tasya divyā jvālā divaṃ gatā |
hāhākārastadā jāto sadevāsurakiṃnarān || 70 ||
[Analyze grammar]

taṃ śaraṃ staṃbhayedrudro māheśvarapurottame |
evaṃ vrajeta yastasminparvate'marakaṃṭake || 71 ||
[Analyze grammar]

caturddaśabhuvanāni subhuktvā pāṃḍunaṃdana |
varṣakoṭisahasraṃ tu triṃśatkoṭyastathā parāḥ || 72 ||
[Analyze grammar]

tato mahītalaṃ prāpya rājā bhavati dhārmikaḥ |
pṛthivyāmekacchatreṇa bhuṃkte nāstyatra saṃśayaḥ || 73 ||
[Analyze grammar]

eṣa puṇyo mahārāja sarvato'marakaṃṭakaḥ |
caṃdra sūryoparāgeṣu gacchedyo'marakaṃṭakam || 74 ||
[Analyze grammar]

aśvamedhāddaśaguṇaṃ pravadaṃti manīṣiṇaḥ |
svargalokamavāpnoti dṛṣṭvā tatra maheśvaram || 75 ||
[Analyze grammar]

saṃnihatyā gamiṣyaṃti rāhugraste divākare |
tadeva nikhilaṃ puṇyaṃ parvate'marakaṃṭake || 76 ||
[Analyze grammar]

puṃḍarīkasya yajñasya phalaṃ prāpnoti mānavaḥ |
tatra jvāleśvaro nāma parvate'marakaṃṭake || 77 ||
[Analyze grammar]

tatra snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ |
jvāleśvare mahārāja yastu prāṇānparityajet || 78 ||
[Analyze grammar]

caṃdra sūryoparāge tu bhaktyāpi śṛṇu tatphalam |
amarā nāma devāste parvate'marakaṃṭake || 79 ||
[Analyze grammar]

rudralokamavāpnoti yāvadābhūtasaṃplavam |
amareśvarasya devasya parvatasya taṭe jale || 80 ||
[Analyze grammar]

koṭiśa ṛṣimukhyāste tapastapyaṃti suvratāḥ |
samaṃtādyojanaṃ rājankṣetraṃ cāmarakaṃṭakam || 81 ||
[Analyze grammar]

akāmo vā sakāmo vā narmadāyāṃ śubhe jale |
snātvā mucyeta pāpebhyo rudralokaṃ sa gacchati || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 15

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: