Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
narmadā tu nadīśreṣṭhā puṇyā puṇyatamā triṣu |
munibhistu mahābhāgairvibhaktā dharmakāṃkṣibhiḥ || 1 ||
[Analyze grammar]

yajñopavītamātrāṇi pravibhaktāni pāṃḍava |
teṣu snātvā tu rājeṃdra sarvapāpaiḥ pramucyate || 2 ||
[Analyze grammar]

jaleśvaraṃ ca yattīrthaṃ triṣu lokeṣu viśrutam |
tasyotpattiṃ kathayataḥ śṛṇu pāṃḍavanaṃdana || 3 ||
[Analyze grammar]

purā munigaṇāḥ sarve sendrāścaiva marudgaṇāḥ |
stuvaṃti te mahātmānaṃ devadevaṃ maheśvaram || 4 ||
[Analyze grammar]

stuvamānāstu saṃprāptā yatra devo maheśvaraḥ |
vijñāpayaṃti deveśaṃ seṃdrāścaiva marudgaṇāḥ |
bhayodvignānvirūpākṣa paritrāyasva naḥ prabho || 5 ||
[Analyze grammar]

īśvara uvāca |
svāgataṃ tu muniśreṣṭhāḥ kimarthamiha cāgatāḥ |
kiṃ duḥkhaṃ ko'nusaṃtāpaḥ kuto vā bhayamāgatam || 6 ||
[Analyze grammar]

kathayadhvaṃ mahābhāgā etadicchāmi veditum |
evamuktāstu rudreṇākathayannamitavratāḥ || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
api ghoro mahāvīryo dānavo baladarpitaḥ |
bāṇo nāmeti vikhyāto yasya vai tripuraṃ puram || 8 ||
[Analyze grammar]

gagane tu vasaddivyaṃ bhramate tasya tejasā |
tasmādbhītā virūpākṣa tvāmeva śaraṇaṃ gatāḥ || 9 ||
[Analyze grammar]

trāyasva mahato duḥkhāddevatvaṃ hi parā gatiḥ |
evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi || 10 ||
[Analyze grammar]

yena devāḥ suprasannāḥ sukhamedhaṃti śaṃkara |
parāṃ nirvṛtimāyāṃti tatprabho kartumarhasi || 11 ||
[Analyze grammar]

deva uvāca |
etatsarvaṃ kariṣyāmi mā viṣādaṃ kariṣyatha |
acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham || 12 ||
[Analyze grammar]

āśvāsayitvā tānsarvānnarmadātaṭamāsthitaḥ |
ciṃtayāmāsa sarveśastadvadhaṃ prati pāṃḍava || 13 ||
[Analyze grammar]

kathaṃ kena prakāreṇa haṃtavyastripuro mayā |
evaṃ saṃciṃtya bhagavānnāradaṃ smarate tadā |
smaraṇādeva saṃprāpto nāradaḥ samupasthitaḥ || 14 ||
[Analyze grammar]

nārada uvāca |
ājñāpaya mahādeva kimarthaṃ saṃsmṛto hyaham |
kiṃ kāryaṃ tu mayā deva kartavyaṃ kathayasva me || 15 ||
[Analyze grammar]

īśvara uvāca |
gaccha nārada tatraiva yatra tattripuraṃ puram |
bāṇasya dānavendrasya śīghraṃ gacchātha tatkuru || 16 ||
[Analyze grammar]

bhartāro devatābhāśca striyaścāpsarasopamāḥ |
tāsāṃ vai tejasā vipra bhramate tripuraṃ divi || 17 ||
[Analyze grammar]

tatra gatvā tu vipreṃdra maṃtramanyaṃ pracodaya |
devasya vacanaṃ śrutvā munistvaritavikramaḥ || 18 ||
[Analyze grammar]

strīṇāṃ hṛdayanāśāya praviṣṭastaṃ puraṃ prati |
śobhate tatpuraṃ divyaṃ nānāratnopaśobhitam || 19 ||
[Analyze grammar]

śatayojanavistīrṇaṃ tato dviguṇamāyatam |
tataḥ paśyati tatraiva bāṇaṃ tu baladarpitam || 20 ||
[Analyze grammar]

mālākuṃḍalakeyūrairmukuṭena virājitam |
hāraratnaiśca saṃchannaṃ caṃdrakāṃtivibhūṣitam || 21 ||
[Analyze grammar]

lalanāstasya ratnāḍhyāḥ narāḥ kanakamaṃḍitāḥ |
utthito nāradaṃ dṛṣṭvā dānaveṃdro mahābalaḥ || 22 ||
[Analyze grammar]

bāṇa uvāca |
sa devarṣiḥ svayaṃ prāpto madgṛhaṃ prati saṃprati |
arghaṃ pādyaṃ yathānyāyaṃ kriyatāṃ dvijasattama || 23 ||
[Analyze grammar]

cirātsamāgato vipra sthīyatāmidamāsanam |
evaṃ saṃbhāvayitvā tu nāradaṃ samupasthitam || 24 ||
[Analyze grammar]

tasya bhāryā mahādevī anaupamyā tu nāmataḥ || 25 ||
[Analyze grammar]

anaupamyovāca |
bhagavanmānuṣe loke devāstuṣyaṃti kena vai |
vratena niyamenāpi dānena tapasāthavā || 26 ||
[Analyze grammar]

nārada uvāca |
tiladhenuṃ ca yo dadyādbrāhmaṇe vedapārage |
sasāgarā navadvīpā dattā bhavati medinī || 27 ||
[Analyze grammar]

sūryakoṭipratīkāśairvimānaiḥ sarvakāmikaiḥ |
modate cākṣayaṃ kālaṃ suciraṃ kṛtaśāsanaḥ || 28 ||
[Analyze grammar]

āmrātakakapitthāni kadalīvanameva ca |
kadaṃba caṃpakāśokā aneka vividhadrumāḥ || 29 ||
[Analyze grammar]

aṣṭamī ca caturthī ca dvādaśī ca tathā ubhe |
saṃkrāṃtirviṣuvaṃ caiva dinacchidramukhaṃ tathā || 30 ||
[Analyze grammar]

puṇyānyetāni sarvāṇi upavāsaṃti yāḥ striyaḥ |
tāsāṃ tu dharmmayuktānāṃ svarge vāso na saṃśayaḥ || 31 ||
[Analyze grammar]

kalikālāttu nirmuktāḥ sarvapāpavivarjitāḥ |
upavāsaratā nāryo nopasarpaṃti tāpasāḥ || 32 ||
[Analyze grammar]

evaṃ śrutvā tu suśroṇi yatheṣṭaṃ kartumarhasi |
nāradasya vacaḥ śrutvā rājñī vacanamabravīt || 33 ||
[Analyze grammar]

prasādaṃ kuru vipreṃdra dānaṃ gṛhṇa yathepsitam |
suvarṇamaṇiratnāni vastrāṇyābharaṇāni ca || 34 ||
[Analyze grammar]

tatte dāsyāmyahaṃ vipra yaccānyadapi durllabham |
pratigṛhṇa dvijaśreṣṭha prīyetāṃ hariśaṃkarau || 35 ||
[Analyze grammar]

nārada uvāca |
anyasmai dīyatāṃ bhadre kṣīṇavṛtiśca yo dvijaḥ |
vayaṃ tu śīlasaṃpannā bhaktistu kriyate mayā || 36 ||
[Analyze grammar]

evaṃ tāsāṃ mano hṛtvā sarvāsāmupadiśya vā |
jagāma bharataśreṣṭha svakīyaṃ sthānakaṃ punaḥ || 37 ||
[Analyze grammar]

atrākṛṣṭamanāstāstu anyatragatamānasāḥ |
puri chidraṃ samutpannaṃ bāṇasya tu mahātmanaḥ || 38 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 14

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: