Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vasiṣṭha uvāca |
anena tava dharmajña praśrayeṇa damena ca |
satyena ca mahābhāga tuṣṭosmi tava sarvaśaḥ || 1 ||
[Analyze grammar]

yasyedṛśaste dharmoyaṃ pitarastāritāstvayā |
tena paśyasi māṃ putra yājyaścāsi mamānagha || 2 ||
[Analyze grammar]

prītirme varddhate te'dya brūhi kiṃ karavāṇi te |
yadvakṣyasi naraśreṣṭha tasya dātāsmi tenagha || 3 ||
[Analyze grammar]

dilīpa uvāca |
vedavedāṃgatattvajña sarvalokābhipūjita |
kṛtamityeva manye hi yadahaṃ dṛṣṭavānprabhum || 4 ||
[Analyze grammar]

yadi tvahamanugrāhyastava dharmmabhṛtāṃ vara |
prakṣyāmi hṛtsthaṃ saṃdehaṃ tanme tvaṃ vaktumarhasi || 5 ||
[Analyze grammar]

asti me bhagavankaścittīrthe yo dharmasaṃśayaḥ |
tadahaṃ śrotumicchāmi pṛthaksaṃkīrtanaṃ tvayā || 6 ||
[Analyze grammar]

pradakṣiṇāṃ yaḥ pṛthivīṃ karoti dvijasattama |
kiṃ phalaṃ tasya viprarṣe tanme brūhi tapodhana || 7 ||
[Analyze grammar]

vasiṣṭha uvāca |
kathayiṣyāmi tadahamṛṣīṇāṃ matparāyaṇam |
tadekāgramanāstāta śṛṇu tīrtheṣu yatphalam || 8 ||
[Analyze grammar]

yasya hastau ca pādau ca manaścaiva susaṃyatam |
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute || 9 ||
[Analyze grammar]

pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ |
ahaṃkāranivṛttaśca sa tīrthaphalamaśnute || 10 ||
[Analyze grammar]

akalkiko nirāhāro'labdhāhāro jiteṃdriyaḥ |
vimuktaḥ sarvadoṣairyaḥ sa tīrthaphalamaśnute || 11 ||
[Analyze grammar]

akrodhanaśca rājeṃdra satyaśīlo dṛḍhavrataḥ |
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute || 12 ||
[Analyze grammar]

ṛṣibhiḥ kratavaḥ proktā deveṣvapi yathākramam |
phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ || 13 ||
[Analyze grammar]

na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate |
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ || 14 ||
[Analyze grammar]

prāpyaṃte pārthivairete samṛddhairvā naraiḥ kvacit |
na nirdhanairnaragaṇairekātmabhirasādhanaiḥ || 15 ||
[Analyze grammar]

yo daridrairapi vidhiḥ śakyaḥ prāptuṃ janeśvara |
tulyo yajñaphalaiḥ puṇyaistaṃ nibodha mahīpate || 16 ||
[Analyze grammar]

ṛṣīṇāṃ paramaṃ guhyamidaṃ dharmmabhṛtāṃ vara |
tīrthābhigamanaṃ puṇyaṃ yajñairapi viśiṣyate || 17 ||
[Analyze grammar]

anupoṣya trirātrāṇi tīrthābhigamanena ca |
adatvā kāṃcanaṃ gāśca daridro nāma jāyate || 18 ||
[Analyze grammar]

agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ |
na tatphalamavāpnoti tīrthābhigamanena yat || 19 ||
[Analyze grammar]

nṛloke devalokasya tīrthaṃ trailokyaviśrutam |
puṣkaraṃ tīrthamāsādya devadevasamo bhavet || 20 ||
[Analyze grammar]

daśakoṭisahasrāṇi tīrthānāṃ vai mahīpate |
sānnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ sūryavaṃśaja || 21 ||
[Analyze grammar]

ādityā vasavo rudrā sādhyāśca samarudgaṇāḥ |
gaṃdharvāpsarasaścaiva tatra sannihitāḥ prabho || 22 ||
[Analyze grammar]

yatra devāstapastaptvā daityā brahmarṣayastathā |
divyayogā mahārāja puṇyena mahatā dvijāḥ || 23 ||
[Analyze grammar]

manasāpyabhikāmasya puṣkarāṇi manīṣiṇaḥ |
pūyaṃte sarvapāpāni nākapṛṣṭhe ca pūjyate || 24 ||
[Analyze grammar]

asmiṃstīrthe mahābhāga nityameva pitāmahaḥ |
uvāsa paramaprīto devadānavasaṃmataḥ || 25 ||
[Analyze grammar]

puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ |
siddhiṃ paramikāṃ prāptāḥ puṇyena mahatānvitāḥ || 26 ||
[Analyze grammar]

tatrābhiṣekaṃ yaḥ kuryātpitṛdevārcane rataḥ |
aśvamedhāddaśaguṇaṃ pravadaṃti manīṣiṇaḥ || 27 ||
[Analyze grammar]

apyekaṃ bhojayedvipraṃ puṣkarāraṇyamāśritaḥ |
tenaiti pūjitāṃllokānbrahmaṇaḥ sadane sthitān || 28 ||
[Analyze grammar]

sāyaṃprātaḥ smaredyastu puṣkarāṇi kṛtāṃjali |
upaspṛṣṭaṃ bhavettena sarvatīrtheṣu pārthiva || 29 ||
[Analyze grammar]

janmaprabhṛti yatpāpaṃ striyo vā puruṣasya vā |
puṣkare gatamātrasya sarvameva praṇaśyati || 30 ||
[Analyze grammar]

yathā surāṇāṃ sarveṣāmādistu madhusūdanaḥ |
tathaiva puṣkaro rājantīrthānāmādirucyate || 31 ||
[Analyze grammar]

uṣṭvā dvādaśavarṣāṇi puṣkare niyataḥ śuciḥ |
kratūnsarvānavāpnoti brahmalokaṃ ca gacchati || 32 ||
[Analyze grammar]

yastu varṣaśataṃ pūrṇamagnihotramupāśnute |
kārtikīṃ vā vasedekāṃ puṣkare samameva tat || 33 ||
[Analyze grammar]

duṣkaraṃ puṣkare gaṃtuṃ duṣkaraṃ puṣkare tapaḥ |
duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram || 34 ||
[Analyze grammar]

trīṇi śṛṃgāṇi śubhrāṇi trīṇi prasravaṇāni ca |
puṣkarāṇyādi tīrthāni na vidmastatra kāraṇam || 35 ||
[Analyze grammar]

uṣṭvā dvādaśavarṣāṇi niyato niyatāśanaḥ |
sa muktaḥ sarvapāpebhyo sarvakratuphalaṃ labhet || 36 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe puṣkaratīrthamāhātmya |
varṇanaṃnāma ekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 11

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: