Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vasiṣṭha uvāca |
pradakṣiṇamupāvṛtto jaṃbūmārge samāviśet |
jaṃbūmārgaṃ samāviśya pitṛdevarṣipūjitam || 1 ||
[Analyze grammar]

aśvamedhamavāpnoti viṣṇulokaṃ ca gacchati |
tatroṣya rajanīḥ paṃca ṣaṣṭhakāleśnuvannaraḥ || 2 ||
[Analyze grammar]

na durgatimavāpnoti siddhiṃ cāpnotyanuttamām |
jaṃbumārgādupāvṛtto gacchettu dulikāśramam || 3 ||
[Analyze grammar]

na durgatimavāpnoti svargaloke ca pūjyate |
agastyāśramamāsādya pitṛdevārcane rataḥ || 4 ||
[Analyze grammar]

trirātropoṣito rājannagniṣṭomaphalaṃ labhet |
śākavṛttiḥ phalairvāpi kaumāraṃ viṃdate param || 5 ||
[Analyze grammar]

kanyāśramaṃ samāsādya śrīpuṣṭaṃ lokapūjitam |
dharmāraṇyaṃ hi tatpuṇyamādyaṃ ca pārthivarṣabha || 6 ||
[Analyze grammar]

yatra praviṣṭamātro vai pāpebhyo vipramucyate |
arcayitvā pitṝndevānprayato niyatāśanaḥ || 7 ||
[Analyze grammar]

sarvakāmasamṛddhasya yajñasya phalamaśnute |
prādakṣiṇyaṃ tataḥ kṛtvā yayātipatanaṃ vrajet || 8 ||
[Analyze grammar]

hayamedhasya yajñasya phalamāpnoti tatra vai |
mahākālamato gacchenniyato niyatāśanaḥ || 9 ||
[Analyze grammar]

koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet |
tato gaccheta dharmajña sthānaṃ tīrthamumāpateḥ || 10 ||
[Analyze grammar]

nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam |
tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet || 11 ||
[Analyze grammar]

mahādevaprasādācca gāṇapatyamavāpnuyāt |
samṛddhamasapatnaṃ tu śriyāyuktaṃ narottama || 12 ||
[Analyze grammar]

narmadāṃ tu samāsādya nadīṃ trailokyaviśrutām |
tarpayitvā pitṝndevānagniṣṭomaphalaṃ labhet || 13 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 12

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: