Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
pṛthivyā hi parīmāṇaṃ saṃsthānaṃ saritastathā |
tvattaḥ śrutvā mahābhāga amṛtaṃ pītameva ca || 1 ||
[Analyze grammar]

tatra bhūmau ca tīrthāni pāvanānīti naḥ śrutam |
ācakṣva tāni sarvāṇi yathāphalakarāṇi ca |
saviśeṣaṃ mahāprājña śrotumicchāmahe tava || 2 ||
[Analyze grammar]

sūta uvāca |
dhanyaṃ puṇyaṃ mahākhyānaṃ pṛṣṭameva tapodhanāḥ |
yathāmati pravakṣyāmi yathāyogaṃ yathāśrutam || 3 ||
[Analyze grammar]

purātanaṃ pravakṣyāmi devarṣernāradasya hi |
yudhiṣṭhireṇa saṃvādaṃ śṛṇu taddvijasattamāḥ || 4 ||
[Analyze grammar]

hṛtarājyāḥ pāṃḍuputrā vane tasminmahārathāḥ |
nyavasaṃti mahābhāgā draupadyā saha pāṃḍavāḥ || 5 ||
[Analyze grammar]

athāpaśyanmahātmānaṃ devarṣiṃ tatra nāradam |
dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam || 6 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ śrīmānbhrātṛbhiḥ kurunaṃdanaḥ |
divi bhāti hi dīptaujā devairiva śatakratuḥ || 7 ||
[Analyze grammar]

yathā ca devānsāvitrī yājñasenī tathā patīn |
na jahau dharmataḥ pārthānmerumarkaprabhā yathā || 8 ||
[Analyze grammar]

pratigṛhya tataḥ pūjāṃ nārado bhagavānṛṣiḥ |
āśvāsayaddharmmaputraṃ yuktarūpapriyeṇa ca || 9 ||
[Analyze grammar]

uvāca ca mahātmānaṃ dharmmarājaṃ yudhiṣṭhiram |
brūhi dharmmabhṛtāṃ śreṣṭha kiṃ prārthyaṃ hi dadāmi te || 10 ||
[Analyze grammar]

atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha |
uvāca prāṃjalirvākyaṃ nāradaṃ devasaṃmitam || 11 ||
[Analyze grammar]

tvayi tuṣṭe mahābhāga sarvalokābhipūjite |
kṛtamityeva manye hi prasādāttava suvrata || 12 ||
[Analyze grammar]

yadi tvahamanugrāhyo bhrātṛbhiḥ sahito'nagha |
saṃdehaṃ me muniśreṣṭha hṛtsthaṃ tvaṃ chettumarhasi || 13 ||
[Analyze grammar]

pradakṣiṇāṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ |
kiṃ phalaṃ tasya kārtsnyena tadbrahmanvaktumarhasi || 14 ||
[Analyze grammar]

nārada uvāca |
śṛṇu rājannavahito dilīpena yathā purā |
vasiṣṭhasya sakāśādvai sarvametadupaśrutam || 15 ||
[Analyze grammar]

purā bhāgīrathītīre dilīpo rājasattamaḥ |
dharmyaṃ vrataṃ samāsthāya nyavasanmunivattadā || 16 ||
[Analyze grammar]

śubhedeśe mahārājapuṇye devarṣipūjite |
gaṃgādvāre mahātejā devagaṃdharvasevite || 17 ||
[Analyze grammar]

sa pitṝṃstarpayāmāsa devāṃśca paramadyutiḥ |
ṛṣīṃśca tarpayāmāsa vidhidṛṣṭena karmaṇā || 18 ||
[Analyze grammar]

kasyacittvatha kālasya japanneva mahāmanāḥ |
dadarśa bhūtasaṃkāśaṃ vasiṣṭhamṛṣimuttamam || 19 ||
[Analyze grammar]

purohitaṃ sa taṃ dṛṣṭvā dīpyamānamiva śriyā |
praharṣamatulaṃ lebhe vismayaṃ paramaṃ yayau || 20 ||
[Analyze grammar]

upasthitaṃ mahārāja pūjayāmāsa bhārata |
sa hi dharmmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā || 21 ||
[Analyze grammar]

śirasā cārghyamādāya śuciḥ prayatamānasaḥ |
nāmasaṃkīrttayāmāsa tasminbrahmarṣisattame || 22 ||
[Analyze grammar]

dilīpo'haṃ tu bhadraṃ te dāsosmi tava suvrata |
tava saṃdarśanādeva muktohaṃ sarvakilbiṣaiḥ || 23 ||
[Analyze grammar]

evamuktvā mahārāja dilīpo dvipadāṃ varaḥ |
vāgyataḥ prāṃjalirbhūtvā tūṣṇīmāsīdyudhiṣṭhira || 24 ||
[Analyze grammar]

taṃ dṛṣṭvā niyamenātha svādhyāyena ca karṣitam |
dilīpaṃ nṛpatiśreṣṭhaṃ muniḥ prītamanābhavat || 25 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 10

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: