Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
kuṃjalastu sutaṃ vākyaṃ samujjvalamathābravīt |
bhavānkathaya bhoḥ putra kimapūrvaṃ tu dṛṣṭavān || 1 ||
[Analyze grammar]

tanme kathaya suprītaḥ śrotukāmo'smi sāṃpratam |
evamādiśya taṃ putraṃ virarāma sa kuṃjalaḥ || 2 ||
[Analyze grammar]

pitaraṃ pratyuvācātha vinayāvanatassutaḥ |
samujjvala uvāca |
himavaṃtaṃ nagaśreṣṭhaṃ devavṛṃdasamanvitam || 3 ||
[Analyze grammar]

āhārārthaṃ pragacchāmi bhavataścātmanaḥ pitaḥ |
paśyāmi kautukaṃ tatra na dṛṣṭaṃ na śrutaṃ purā || 4 ||
[Analyze grammar]

pradeśamṛṣigaṇākīrṇamapsarobhiḥ praśobhitam |
bahukautukaśobhāḍhyaṃ maṃgalyaṃ maṃgalairyutam || 5 ||
[Analyze grammar]

bahupuṇyaphalopetairvanairnānāvidhaistataḥ |
anekakautukabharairmanasaḥ parimohanam || 6 ||
[Analyze grammar]

tatra dṛṣṭaṃ mayā tāta apūrvaṃ mānasāṃtike |
bahuhaṃsaiḥ samākīrṇo haṃsa ekaḥ samāgataḥ || 7 ||
[Analyze grammar]

evaṃ kṛṣṇā mahābhāga anye tatra samāgatāḥ |
sitetaraiścaṃcupādairanyataḥ śuklavigrahāḥ || 8 ||
[Analyze grammar]

tādṛśāste ca nīlā vai anye śubhrā mahāmate |
catasrastatra vai nāryo raudrākārā vibhīṣaṇāḥ || 9 ||
[Analyze grammar]

daṃṣṭrākarālasaṃkrūrā ūrdhvakeśyo bhayānakāḥ |
paścāttāstu samāyātāstasminsarasi mānase || 10 ||
[Analyze grammar]

kṛṣṇā haṃsāstu saṃsnātā mānase tāta matpuraḥ |
vibhrāṃtāḥ paritaścānye na snātāstatra mānase || 11 ||
[Analyze grammar]

jahasustāḥ striyastāta hāsyairaṭṭāṭṭadāruṇaiḥ |
tasmātsarādviniṣkrāṃto haṃsa eko mahātanuḥ || 12 ||
[Analyze grammar]

paścāttrayo viniṣkrāṃtāstaiścāhaṃ samupekṣitaḥ |
yātā ākāśamārgeṇa vivadaṃtaḥ parasparam || 13 ||
[Analyze grammar]

tāstu striyo mahābhīmāḥ samaṃtātparibabhramuḥ |
viṃdhyasya śikhare puṇye vṛkṣacchāyāsupakṣiṇaḥ || 14 ||
[Analyze grammar]

niṣaṇṇāstatra te sarve dagdhā duḥkhaiḥ sudāruṇaiḥ |
teṣāṃ suvīkṣamāṇānāṃ bhilla ekaḥ samāgataḥ || 15 ||
[Analyze grammar]

mṛgānsa pīḍayitvā tu bāṇapāṇirdhanurddharaḥ |
śilātalaṃ samāśritya niṣasāda sukhena vai || 16 ||
[Analyze grammar]

paścādbhillī samāyātā annamādāya sodakam |
svaṃ priyaṃ vīkṣate rājñā muditairlakṣaṇairyutam || 17 ||
[Analyze grammar]

anyādṛśaṃ samāvīkṣya svakāṃtaṃ tejasāvṛtam |
divyatejaḥ samākrāṃtaṃ yathā sūryaṃ divisthitam || 18 ||
[Analyze grammar]

naramanyaṃ parijñāya taṃ parityajya sā yayau |
vyādha uvāca |
ehyehi tvaṃ priye cātra kasmānmāṃ tvaṃ na paśyasi || 19 ||
[Analyze grammar]

kṣudhayā pīḍyamānohaṃ tvāmahaṃ cāvalokaye |
tasya vākyaṃ samākarṇya śīghraṃ vyādhī samāgatā || 20 ||
[Analyze grammar]

bhartuḥ pārśvaṃ samāsādya vismitā sābhavattadā |
koyaṃ tejaḥ samācāro devoyaṃ māṃ samāhvayet || 21 ||
[Analyze grammar]

tamuvāca tato vyādhī bhartāraṃ dīptatejasam |
atra kiṃ te kṛtaṃ vīra bhavānko divyalakṣaṇaḥ || 22 ||
[Analyze grammar]

sūta uvāca |
evamābhāṣito vyādhyā vyādhaḥ priyāmabhāṣata |
ahaṃ te vallabhaḥ kāṃte bhavatī ca mama priyā || 23 ||
[Analyze grammar]

kasmāttvaṃ māṃ na jānāsi kathaṃ śaṃkā pravartate |
kṣudhayā pīḍyamānena payaścānnaṃ pratīkṣyate || 24 ||
[Analyze grammar]

vyādhyuvāca |
barbaraḥ kṛṣṇavarṇaśca raktākṣaḥ kṛṣṇakaṃcukaḥ |
īdṛśaścāsti me bhartā sarvasatvabhayaṃkaraḥ || 25 ||
[Analyze grammar]

bhavānko divyadehastu priyetyuktvā samāhvayet |
eṣa me saṃśayo jāto vada satyaṃ mamāgrataḥ || 26 ||
[Analyze grammar]

kulaṃ nāma svakaṃ grāmaṃ krīḍāṃ ligaṃ sutaṃ sutām |
samācaṣṭa priyāgre tu tasyāḥ pratyaya hetave || 27 ||
[Analyze grammar]

pratyuvāca svabhartāraṃ sā vyādhī hṛṣṭamānasā |
kasmātte īdṛśaḥ kāyaḥ śvetakaṃcukadhārakaḥ || 28 ||
[Analyze grammar]

kathaṃ jātaḥ samācakṣva mamāścaryaṃ pravartate |
evaṃ saṃpṛcchamānastu bhāryayā mṛgaghātakaḥ || 29 ||
[Analyze grammar]

sūta uvāca |
pratyuvāca tataḥ śrutvā tāṃ priyāṃ praśrayānvitām |
narmadā uttare kūle saṃgamaścāsti suvrate || 30 ||
[Analyze grammar]

ātapenākulo jīvo mama jātoti supriye |
asminvai saṃgame kāṃte śramaśrāṃto hi satvaraḥ || 31 ||
[Analyze grammar]

gataḥ snātvā jalaṃ pītvā paścāccāhaṃ samāgataḥ |
tadāprabhṛti me kāya īdṛśastejasāvṛtaḥ || 32 ||
[Analyze grammar]

saṃjāto vastrasaṃyuktaḥ kaṃcukaḥ śubhratāṃ gataḥ |
pūrvoktaliṃgasaṃsthānaiḥ kulaiḥ sthānena vai tathā || 33 ||
[Analyze grammar]

svapriyaṃ lakṣayitvā tu jñātvā puṇyasya saṃbhavam |
pratyuvācātha bhartāraṃ saṃgamaṃ mama darśaya || 34 ||
[Analyze grammar]

tava paścātpradāsyāmi bhojanaṃ pānasaṃyutam |
ityuktaḥ priyayā vyādhaḥ satvareṇa jagāma ha || 35 ||
[Analyze grammar]

saṃgamo darśitastena tatogre pāpanāśanaḥ |
samuḍḍīnā mahābhāga pakṣiṇo laghuvikramāḥ || 36 ||
[Analyze grammar]

tayā sārddhaṃ yayuḥ sarve revāsaṃgamamuttamam |
teṣāṃ tu vīkṣamāṇānāṃ pakṣiṇāṃ mama paśyataḥ || 37 ||
[Analyze grammar]

tayā hi snāpito bhartā punaḥ snātā hi sā svayam |
divyadehadharau cobhau divyakāṃtisamanvitau || 38 ||
[Analyze grammar]

saṃjātau pakṣiṇāṃ śreṣṭha divyavastrānulepanau |
divyamālāṃbaradharau divyagaṃdhānulepanau || 39 ||
[Analyze grammar]

vaiṣṇavaṃ yānamāsādya munigaṃdharvapūjitau |
gatau tau vaiṣṇavaṃ lokaṃ vaiṣṇavaiḥ paripūjitau || 40 ||
[Analyze grammar]

stūyamānau mahātmānau daṃpatī dṛṣṭavānaham |
vrajaṃtau svargamārgeṇa kūjaṃte pakṣiṇastathā || 41 ||
[Analyze grammar]

tīrtharājaṃ paraṃ dṛṣṭvā harṣavyaktākṣaraistadā |
catvāraḥ kṛṣṇahaṃsāste saṃgame pāpanāśane || 42 ||
[Analyze grammar]

snātvā vai bhāvaśuddhāste prāptā ujjvalatāṃ punaḥ |
snātvā pītvā jalaṃ te tu punarbahirvinirgatāḥ || 43 ||
[Analyze grammar]

tāvatyastāḥ striyaḥ kṛṣṇā mṛtāstatsnānamātrataḥ |
kraṃdamānā viceṣṭaṃtyo hāhākāra vikaṃpitāḥ || 44 ||
[Analyze grammar]

yamalokaṃ gatāstāstu tāta dṛṣṭā mayā tadā |
uḍḍīnāstu tato haṃsāḥ svasthānaṃ pratijagmire || 45 ||
[Analyze grammar]

evaṃ tāta mayā dṛṣṭaṃ pratyakṣaṃ kathitaṃ tava |
kṛṣṇapakṣā mahākāyā dhārtarāṣṭrāstu tāḥ striyaḥ || 46 ||
[Analyze grammar]

kathayasva prasādena ke bhaviṣyaṃti vai pitaḥ |
nirgatānmānasānmadhyāddhārtarāṣṭrānvadasva me || 47 ||
[Analyze grammar]

ke bhaviṣyaṃti te tāta kathaya tvaṃ tu sāṃpratam |
kasmātsukṛṣṇatāṃ prāptā haṃsāḥ śuddhāśca te punaḥ || 48 ||
[Analyze grammar]

saṃjātāstatkṣaṇāttāta kasmānmṛtāstu tāḥ striyaḥ |
evaṃ me saṃśayastāta saṃjāto dāruṇo hṛdi || 49 ||
[Analyze grammar]

chettumarhasi adyaiva bhavāñjñānavicakṣaṇaḥ |
prasādasumukho bhūtvā praṇatasya sadaiva me || 50 ||
[Analyze grammar]

evaṃ saṃbhāṣya pitaraṃ virarāma samujjvalaḥ |
tataḥ pravaktumārebhe sa śukaḥ kuṃjalābhidhaḥ || 51 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthavarṇane cyavanacaritre ekonanavatitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 89

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: