Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 90 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūtauvāca |
evamākarṇya tatsarvaṃ samujjvalasya bhāṣitam |
kuṃjalaḥ sa hi dharmātmā pratyuvāca sutaṃ prati || 1 ||
[Analyze grammar]

kuṃjala uvāca |
saṃpravakṣyāmyahaṃ tāta śrūyatāṃ sthiramānasaḥ |
sarvasaṃdehavidhvaṃsaṃ caritraṃ pāpanāśanam || 2 ||
[Analyze grammar]

iṃdraloke pravavṛte saṃvādo deva kautukaḥ |
sabhāyāṃ tasya devasya iṃdrasyāpi mahātmanaḥ || 3 ||
[Analyze grammar]

devaṃ draṣṭuṃ sahasrākṣaṃ nāradastvaritaṃ yayau |
samāgataṃ sahasrākṣaḥ sūryatejaḥsamaprabham || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā harṣamāyātaḥ samutthāya mahāmatiḥ |
dadāvarghaṃ ca pādyaṃ ca bhaktyā praṇatamānasaḥ || 5 ||
[Analyze grammar]

baddhāṃjalipuṭobhūtvā praṇāmamakarottadā |
āsane komale puṇye viniveśya dvijottamam || 6 ||
[Analyze grammar]

papraccha praṇato bhūtvā śraddhayā parayā yutaḥ |
kasmāccāgamanaṃ te'dya kāraṇaṃ vada sāṃpratam || 7 ||
[Analyze grammar]

ityukto devarājena pratyuvāca mahāmuniḥ |
bhavaṃtaṃ draṣṭumāyātaḥ pṛthivyāstu puraṃdaraḥ || 8 ||
[Analyze grammar]

snātvā puṇyapradeśeṣu tīrtheṣu ca suśraddhayā |
devānpitṝnsamabhyarcya dṛṣṭvā tīrthānyanekaśaḥ || 9 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yattvayā pṛcchitaṃ purā |
deveṃdra uvāca |
dṛṣṭāni puṇyatīrthāni sukṣetrāṇi tvayā mune || 10 ||
[Analyze grammar]

kiṃ tīrthaṃ prāpya mucyeta brahmaghno brahmahatyayā |
surāpomucyatepāpādgoghnohemāpahārakaḥ || 11 ||
[Analyze grammar]

svāmidrohānmahābhāga nārīhaṃtā kathaṃ sukhī |
nārada uvāca |
yāni kāni ca tīrthāni gayādīni sureśvara || 12 ||
[Analyze grammar]

teṣāṃ naiva prajānāmi viśeṣaṃ pāpanāśanam |
supuṇyāni sudivyāni pāpaghnāni samāni ca || 13 ||
[Analyze grammar]

sarvāṇyeva sutīrthāni jānāmyahaṃ puraṃdara |
aviśeṣaṃ viśeṣaṃ vai naiva jānāmi sāṃpratam || 14 ||
[Analyze grammar]

pratyayaṃ kriyatāṃ deva tīrthānāṃ gatidāyakam |
evamākarṇya tadvākyaṃ nāradasya mahātmanaḥ || 15 ||
[Analyze grammar]

samāhūtāni ceṃdreṇa tīrthāni bhūgatāni ca |
mūrtivartīni divyāni samāyātāni śāsanāt || 16 ||
[Analyze grammar]

baddhāṃjalīni divyāni bhūṣitāni subhūṣaṇaiḥ |
divyāṃbarāṇi snigdhāni tejovaṃti ca suvrata || 17 ||
[Analyze grammar]

strīpuṃsośca svarūpāṇi kṛtāni ca viśeṣataḥ |
hemacaṃdanakāśāni divyarūpadharāṇi ca || 18 ||
[Analyze grammar]

muktāphalasyavarṇena prabhāsaṃti nareśvara |
taptakāṃcanavarṇāni sāruṇyāni ca tatra vai || 19 ||
[Analyze grammar]

kati śukla supītāni prabhāvaṃti sabhāṃtare |
kāni padmanibhānyeva mūrtivartīni tāni tu || 20 ||
[Analyze grammar]

sūryatejaḥ prakāśāni taḍittejaḥ samāni ca |
pāvakābhāni cānyāni prabhāsaṃti sabhāṃtare || 21 ||
[Analyze grammar]

sarvābharaṇaśobhāḍhyaiḥ praśobhaṃte nareśvara |
hārakaṃkaṇakeyūramālābhistu sucaṃdanaiḥ || 22 ||
[Analyze grammar]

divyacaṃdanadigdhāni surabhīṇi gurūṇi ca |
kamaṃḍalukarāṇyeva āyātāni sabhāṃtare || 23 ||
[Analyze grammar]

gaṃgā ca narmadā puṇyā caṃdrabhāgā sarasvatī |
devikā biṃbikā kubjā kuṃjalā maṃjulā śrutā || 24 ||
[Analyze grammar]

raṃbhā bhānumatī puṇyā pārā caiva sughargharā |
śoṇā ca siṃdhusauvīrā kāverī kapilā tathā || 25 ||
[Analyze grammar]

kumudā vedanadī puṇyā supuṇyā ca maheśvarī |
carmaṇvatī tathā khyātā lopā cānyā sukauśikī || 26 ||
[Analyze grammar]

suhaṃsī haṃsapādā ca haṃsavegā manorathā |
suruthāsvāruṇā veṇā bhadra veṇā supadminī || 27 ||
[Analyze grammar]

nāhalīsumarī cānyā puṇyā cānyā puliṃdikā |
hemā manorathā divyā caṃdrikā vedasaṃkramā || 28 ||
[Analyze grammar]

jvālāhutāśanī svāhā kālā caiva kapiṃjalā |
svadhā ca sukalā liṃgā gaṃbhīrā bhīmavāhinī || 29 ||
[Analyze grammar]

devadrīcī vīravāhā lakṣahomā aghāpahā |
pārāśarī hemagarbhā subhadrā vasuputrikā || 30 ||
[Analyze grammar]

etā nadyo mahāpuṇyā mūrtimatyo nareśvara |
sarvābharaṇaśobhāḍhyāḥ kuṃbhahastāḥ supūjitāḥ || 31 ||
[Analyze grammar]

prayāgaḥ puṣkaraścaiva arghadīrgho manorathā |
vārāṇasī mahāpuṇyā brahmahatyā vyapohinī || 32 ||
[Analyze grammar]

dvārāvatī prabhāsaśca avaṃtī naimiṣastathā |
caṃḍakaśca mahāratno maheśvarakaleśvarau || 33 ||
[Analyze grammar]

kaliṃjaro brahmakṣetraṃ māthuro mānavāhakaḥ |
māyākāṃtī tathānyāni divyāni vividhāni ca || 34 ||
[Analyze grammar]

aṣṭaṣaṣṭiḥ sutīrthāni nadīnāṃ śatakoṭayaḥ |
godāvarīmukhāḥ sarvā samāyātāstadājñayā || 35 ||
[Analyze grammar]

dvīpānāṃ tu samastāni sutīrthāni mahāṃti ca |
mūrtiliṃgadharāṇyeva sahasrākṣaṃ sureśvaram || 36 ||
[Analyze grammar]

samājagmuḥ samastāni tadādeśakarāṇi ca |
praṇemurdevadeveśaṃ nataśīrṣāṇi sarvaśaḥ || 37 ||
[Analyze grammar]

sūta uvāca |
taiḥ proktaṃ tu mahātīrthairdevarājaṃ yaśasvinam |
kasmāttvayā samāhūtā devadeva vadasva naḥ || 38 ||
[Analyze grammar]

brūhi naḥ kāraṇaṃ sarvaṃ namastubhyaṃ surādhipa |
evamākarṇya tadvākyaṃ devarājobhyabhāṣata || 39 ||
[Analyze grammar]

kaḥ samartho mahātīrtho brahmahatyāṃ vyapohitum |
govadhākhyaṃ mahāpāpaṃ strīvadhākhyamanuttamam || 40 ||
[Analyze grammar]

svāmidrohācca saṃbhūtaṃ surāpānācca dāruṇam |
hemasteyāttathā jātaṃ guruniṃdā samudbhavam || 41 ||
[Analyze grammar]

bhrūṇahatyāṃ mahāghorāṃ nāśayetkaḥ samarthavān |
rājadrohānmahāpāpaṃ bahupīḍāpradāyakam || 42 ||
[Analyze grammar]

mitradrohāttathā cānyadanyadviśvāsaghātakam |
devabhedaṃ tathā cānyaṃ liṃgabhedamataḥ param || 43 ||
[Analyze grammar]

vṛtticchedaṃ ca viprāṇāṃ gopracārapraṇāśanam |
āgāradahanaṃ cānyadgṛhadīpanakaṃ tathā || 44 ||
[Analyze grammar]

ṣoḍaśaite mahāpāpā agamyāgamanaṃ tathā |
svāmityāgātsamudbhūtaṃ raṇasthānātpalāyanāt || 45 ||
[Analyze grammar]

etāni nāśayetko vai samarthastīrthauttamaḥ |
samartho bhavatāṃ madhye prāyaścittaṃ vinā dhruvam || 46 ||
[Analyze grammar]

paśyatāṃ devatānāṃ ca nāradasya ca paśyataḥ |
bruvaṃtu sarve saṃciṃtya vicāryaivaṃ suniścitam || 47 ||
[Analyze grammar]

evamukte śubhe vākye devarājñāmahātmanā |
saṃmaṃtrya tīrtharājena procuḥ śakraṃ sabhāgatam || 48 ||
[Analyze grammar]

tīrthānyūcuḥ |
śrūyatāmabhidhāsyāmo devarāja namostu te |
saṃti vai sarvatīrthāni sarvapāpaharāṇi ca || 49 ||
[Analyze grammar]

brahmahatyādikānyāṃśca tvayā proktānsureśvara |
mahāghorānsudīptāṃśca nāśituṃ naiva śaknumaḥ || 50 ||
[Analyze grammar]

prayāgaḥ puṣkaraścaiva arghatīrthamanuttamam |
vārāṇasī mahābhāga samarthā pāpanāśinī || 51 ||
[Analyze grammar]

mahāpātakanāśārthe catvāromitavikramāḥ |
upapātakanāśārthaṃ catvāromitavikramāḥ || 52 ||
[Analyze grammar]

sṛṣṭā dhātrā ca deveṃdra puṣkarādyā mahābalāḥ |
evamākarṇya tadvākyaṃ tīrthānāṃ surarāṭ tataḥ || 53 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭasteṣāṃ stotraṃ cakāra saḥ || 54 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye |
cyavanacaritre navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 90

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: