Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 77 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukarmovāca |
kāmasya gītalāsyena hāsyena lalitena ca |
mohito rājarājeṃdro naṭarūpeṇa pippala || 1 ||
[Analyze grammar]

kṛtvā mūtraṃ purīṣaṃ ca sa rājā nahuṣātmajaḥ |
akṛtvā pādayoḥ śaucamāsane upaviṣṭavān || 2 ||
[Analyze grammar]

tadaṃtaraṃ tu saṃprāpya saṃcacāra jarā nṛpam |
kāmenāpi nṛpaśreṣṭha iṃdrakāryaṃ kṛtaṃ hitam || 3 ||
[Analyze grammar]

nivṛtte nāṭake tasmingateṣu teṣu bhūpatiḥ |
jarābhibhūto dharmātmā kāmasaṃsaktamānasaḥ || 4 ||
[Analyze grammar]

mohitaḥ kāmamohena vihvalo vikaleṃdriyaḥ |
atīva mugdho dharmātmā viṣayaiścāpavāhitaḥ || 5 ||
[Analyze grammar]

ekadā tu gato rājā mṛgayā vyasanāturaḥ |
vane ca krīḍate sopi moharāgavaśaṃ gataḥ || 6 ||
[Analyze grammar]

sarasaṃ krīḍamānasya nṛpateśca mahātmanaḥ |
mṛgaścaikaḥ samāyātaścatuḥśṛṃgo hyanaupamaḥ || 7 ||
[Analyze grammar]

sarvāṃgasuṃdaro rājanhemarūpatanūruhaḥ |
ratnajyotiḥ sucitrāṃgo darśanīyo manoharaḥ || 8 ||
[Analyze grammar]

abhyadhāvatsa vegena bāṇapāṇirdhanurddharaḥ |
ityamanyata medhāvī kopi daityaḥ samāgataḥ || 9 ||
[Analyze grammar]

mṛgeṇa ca sa tenāpi dūramākarṣito nṛpaḥ |
gataḥ sarathavegena śrameṇa parikheditaḥ || 10 ||
[Analyze grammar]

vīkṣamāṇasya tasyāpi mṛgaścāṃtaradhīyata |
sa paśyati vanaṃ tatra naṃdaṃnopamamadbhutam || 11 ||
[Analyze grammar]

cāruvṛkṣasamākīrṇaṃ bhūtapaṃcakaśobhitam |
gurubhiścaṃdanaiḥ puṇyaiḥ kadalīkhaṃḍamaṃḍitaiḥ || 12 ||
[Analyze grammar]

bakulāśokapuṃnāgairnālikeraiśca tiṃdukaiḥ |
pūgīphalaiśca kharjūraiḥ kumudaiḥ saptaparṇakaiḥ || 13 ||
[Analyze grammar]

puṣpitaiḥ karṇikāraiśca nānāvṛkṣaiḥ sadāphalaiḥ |
puṣpitāmodasaṃyuktaiḥ ketakaiḥ pāṭalaistataḥ || 14 ||
[Analyze grammar]

vīkṣamāṇo mahārāja dadarśa sara uttamam |
puṇyodakena saṃpūrṇaṃ vistīrṇaṃ paṃcayojanam || 15 ||
[Analyze grammar]

haṃsakāraṃḍavākīrṇaṃ jalapakṣivināditam |
kamalaiścāpi muditaṃ śvetotpalavirājitam || 16 ||
[Analyze grammar]

raktotpalaiḥ śobhamānaṃ hāṭakotpalamaṃḍitam |
nīlotpalaiḥ prakāśitaṃ kalhārairatiśobhitam || 17 ||
[Analyze grammar]

mattairmadhukaraiścapi sarvatra parināditam |
evaṃ sarvaguṇopetaṃ dadarśa sara uttamam || 18 ||
[Analyze grammar]

paṃcayojanavistīrṇaṃ daśayojanadīrghakam |
taḍāgaṃ sarvatobhadraṃ divyabhāvairalaṃkṛtam || 19 ||
[Analyze grammar]

rathavegena saṃkhinnaḥ kiṃcicchramanipīḍitaḥ |
niṣasāda taṭe tasya cūtacchāyāṃ suśītalām || 20 ||
[Analyze grammar]

snātvā pītvā jalaṃ śītaṃ padmasaugaṃdhyavāsitam |
sarvaśramopaśamanamamṛtopamameva tat || 21 ||
[Analyze grammar]

vṛkṣacchāye tatastasminnupaviṣṭena bhūbhṛtā |
gītadhvaniḥ samākarṇi gīyamāno yathā tathā || 22 ||
[Analyze grammar]

yathā strī gāyate divyā tathāyaṃ śrūyate dhvaniḥ |
gītapriyo mahārāja eva ciṃtāṃ parāṃ gataḥ || 23 ||
[Analyze grammar]

ciṃtākulastu dharmātmā yāvacciṃtayate kṣaṇam |
tāvannārī varā kācitpīnaśroṇī payodharā || 24 ||
[Analyze grammar]

nṛpateḥ paśyatastasya vane tasminsamāgatā |
sarvābharaṇaśobhāṃgī śīlalakṣaṇasaṃpadā || 25 ||
[Analyze grammar]

tasminvane samāyātā nṛpateḥ purataḥ sthitā |
tāmuvāca mahārājaḥ kā hi kasya bhaviṣyasi || 26 ||
[Analyze grammar]

kimarthaṃ hi samāyātā tanme tvaṃ kāraṇaṃ vada |
pṛṣṭā satī tadā tena na kiṃcidapi pippala || 27 ||
[Analyze grammar]

śubhāśubhaṃ ca bhūpālaṃ pratyavocadvarānanā |
prahasyaiva gatā śīghraṃ vīṇādaṃḍakarā'balā || 28 ||
[Analyze grammar]

vismayenāpi rājeṃdro mahatā vyāpitastadā |
mayā saṃbhāṣitā ceyaṃ māṃ na brūte sma sottaram || 29 ||
[Analyze grammar]

punaściṃtāṃ samāpede yayātiḥ pṛthivīpatiḥ |
yo vai mṛgo mayā dṛṣṭaścatuḥśṛṃgaḥ suvarṇakaḥ || 30 ||
[Analyze grammar]

tasmānnārī samudbhūtā tatsatyaṃ pratibhāti me |
māyārūpamidaṃ satyaṃ dānavānāṃ bhaviṣyati || 31 ||
[Analyze grammar]

ciṃtayitvā kṣaṇaṃ rājā yayātirnahuṣātmajaḥ |
yāvacciṃtayate rājā tāvannārī mahāvane || 32 ||
[Analyze grammar]

aṃtardhānaṃ gatā vipra prahasya nṛpanaṃdanam |
etasminnaṃtare gītaṃ susvaraṃ punareva tat || 33 ||
[Analyze grammar]

śuśruve paramaṃ divyaṃ mūrchanātānasaṃyutam |
jagāma satvaraṃ rājā yatra gītadhvanirmahān || 34 ||
[Analyze grammar]

jalāṃte puṣkaraṃ caiva sahasradalamuttamam |
tasyopari varā nārī śīlarūpaguṇānvitā || 35 ||
[Analyze grammar]

divyalakṣaṇasaṃpannā divyābharaṇabhūṣitā |
divyairbhāvaiḥ prabhātyekā vīṇādaṃḍakarāvilā || 36 ||
[Analyze grammar]

gāyaṃtī susvaraṃ gītaṃ tālamānalayānvitam |
tena gītaprabhāveṇa mohayaṃtī carācarān || 37 ||
[Analyze grammar]

devānmunigaṇānsarvāndaityāngaṃdharvakinnarān |
tāṃ dṛṣṭvā sa viśālākṣīṃ rūpatejopaśālinīm || 38 ||
[Analyze grammar]

saṃsāre nāsti caivānyā nārīdṛśī carācare |
purā naṭo jarāyukto nṛpateḥ kāyameva hi || 39 ||
[Analyze grammar]

saṃcārito mahākāmastadāsau prakaṭobhavat |
ghṛtaṃ spṛṣṭvā yathā vahnī raśmivānsaṃprajāyate || 40 ||
[Analyze grammar]

tāṃ ca dṛṣṭvā tathā kāmastatkāyātprakaṭo'bhavat |
manmathāviṣṭacittosau tāṃ dṛṣṭvā cārulocanām || 41 ||
[Analyze grammar]

īdṛgrūpā na dṛṣṭā me yuvatī viśvamohinī |
ciṃtayitvā kṣaṇaṃ rājā kāmasaṃsaktamānasaḥ || 42 ||
[Analyze grammar]

tasyāḥ saviraheṇāpi lubdhobhūnnṛpatistadā |
kāmāgninā dahyamānaḥ kāmajvareṇapīḍitaḥ || 43 ||
[Analyze grammar]

kathaṃ syānmama caiveyaṃ kathaṃ bhāvo bhaviṣyati |
yadā māṃ gūhate bālā padmāsyā padmalocanā || 44 ||
[Analyze grammar]

yadīyaṃ prāpyate tarhi saphalaṃ jīvitaṃ bhavet |
evaṃ viciṃtya dharmātmā yayātiḥ pṛthivīpatiḥ || 45 ||
[Analyze grammar]

tāmuvāca varārohāṃ kā tvaṃ kasyāpi vā śubhe |
pūrvaṃ dṛṣṭā tu yā nārī sā dṛṣṭā punareva ca || 46 ||
[Analyze grammar]

tāṃ papraccha sa dharmātmā kā ceyaṃ tava pārśvagā |
sarvaṃ kathaya kalyāṇi ahaṃ hi nahuṣātmajaḥ || 47 ||
[Analyze grammar]

somavaṃśaprasūtohaṃ saptadvīpādhipaḥ śubhe |
yayātirnāma me devi khyātohaṃ bhuvanatraye || 48 ||
[Analyze grammar]

tava saṃgamane ceto bhāvamevaṃ pravāṃchate |
dehi me saṃgamaṃ bhadre kuru supriyameva hi || 49 ||
[Analyze grammar]

yaṃ yaṃ hi vāṃchase bhadre taddadāmi na saṃśayaḥ |
durjayenāpi kāmena hatohaṃ varavarṇini || 50 ||
[Analyze grammar]

tasmāttrāhi sudīnaṃ māṃ prapannaṃ śaraṇaṃ tava |
rājyaṃ ca sakalāmurvīṃ śarīramapi cātmanaḥ || 51 ||
[Analyze grammar]

saṃgame tava dāsyāmi trailokyamidameva te |
tasya rājño vacaḥ śrutvā sā strī padmanibhānanā || 52 ||
[Analyze grammar]

viśālāṃ svasakhīṃ prāha brūhi rājānamāgatam |
nāma cotpattisthānaṃ ca pitaraṃ mātaraṃ śubhe || 53 ||
[Analyze grammar]

mamāpi bhāvamekāgramasyāgre ca nivedaya |
tasyāśca vāṃchitaṃ jñātvā viśālā bhūpatiṃ tadā || 54 ||
[Analyze grammar]

uvāca madhurālāpaiḥ śrūyatāṃ nṛpanaṃdana |
viśālovāca |
kāma eṣa purā dagdho devadevena śaṃbhunā || 55 ||
[Analyze grammar]

ruroda sā ratirduḥkhādbhartrāhīnāpi susvaram |
asminsarasi rājeṃdra sā ratirnyavasattadā || 56 ||
[Analyze grammar]

tasya pralāpamevaṃ sā susvaraṃ karuṇānvitam |
samākarṇya tato devāḥ kṛpayā parayānvitāḥ || 57 ||
[Analyze grammar]

saṃjātā rājarājeṃdra śaṃkaraṃ vākyamabruvan |
jīvayasva mahādeva punareva manobhavam || 58 ||
[Analyze grammar]

varākīyaṃ mahābhāga bhartṛhīnā hi kīdṛśī |
kāmenāpi samāyuktāmasmatsnehātkuruṣva hi || 59 ||
[Analyze grammar]

tacchrutvā ca vacaḥ prāha jīvayāmi manobhavam |
kāyenāpi vihīnoyaṃ paṃcabāṇo manobhavaḥ || 60 ||
[Analyze grammar]

bhaviṣyati na saṃdeho mādhavasya sakhā punaḥ |
divyenāpi śarīreṇa vartayiṣyati nānyathā || 61 ||
[Analyze grammar]

mahādevaprasādācca mīnaketuḥ sa jīvitaḥ |
āśīrbhirabhinaṃdyaivaṃ devyāḥ kāmaṃ narottama || 62 ||
[Analyze grammar]

gaccha kāma pravartasva priyayā saha nityaśaḥ |
evamāha mahātejāḥ sthitisaṃhārakārakaḥ || 63 ||
[Analyze grammar]

punaḥ kāmaḥ saraḥprāpto yatrāste duḥkhitā ratiḥ |
idaṃ kāmasaro rājanratiratra susaṃsthitā || 64 ||
[Analyze grammar]

dagdhe sati mahābhāge manmathe duḥkhadharṣitā |
ratyāḥ kopātsamutpannaḥ pāvako dāruṇākṛtiḥ || 65 ||
[Analyze grammar]

atīvadagdhā tenāpi sā ratirmohamūrchitā |
aśrupātaṃ mumocātha bhartṛhīnā narottama || 66 ||
[Analyze grammar]

netrābhyāṃ hi jale tasyāḥ patitā aśrubiṃdavaḥ |
tebhyo jāto mahāśokaḥ sarvasaukhyapraṇāśakaḥ || 67 ||
[Analyze grammar]

jarā paścātsamutpannā aśrubhyo nṛpasattama |
viyogo nāma durmedhāstebhyo jajñe praṇāśakaḥ || 68 ||
[Analyze grammar]

duḥkhasaṃtāpakau cobhau jajñāte dāruṇau tadā |
mūrchā nāma tato jajñe dāruṇā sukhanāśinī || 69 ||
[Analyze grammar]

śokājjajñe mahārāja kāmajvarotha vibhramaḥ |
pralāpo vihvalaścaiva unmādo mṛtyureva ca || 70 ||
[Analyze grammar]

tasyāśca aśrubiṃdubhyo jajñire viśvanāśakāḥ |
ratyāḥ pārśve samutpannāḥ sarve tāpāṃgadhāriṇaḥ || 71 ||
[Analyze grammar]

mūrtimaṃto mahārāja sadbhāvaguṇasaṃyutāḥ |
kāma eṣa samāyātaḥ kenāpyuktaṃ tadā nṛpa || 72 ||
[Analyze grammar]

mahānaṃdena saṃyuktā dṛṣṭvā kāmaṃ samāgatam |
netrābhyāmaśrupūrṇābhyāṃ patitā aśrubindavaḥ || 73 ||
[Analyze grammar]

apsu madhye mahārāja cāpalyājjajñire prajāḥ |
prītirnāma tadā jajñe khyātirlajjā narottama || 74 ||
[Analyze grammar]

tebhyo jajñe mahānaṃda śāṃtiścānyā nṛpottama |
jajñāte dve śubhe kanye sukhasaṃbhogadāyike || 75 ||
[Analyze grammar]

līlākrīḍā manobhāva saṃyogastu mahānnṛpa |
ratyāstu vāmanetrādvai ānaṃdādaśrubiṃdavaḥ || 76 ||
[Analyze grammar]

jalāṃte patitā rājaṃstasmājjajñe supaṃkajam |
tasmātsupaṃkajājjātā iyaṃ nārī varānanā || 77 ||
[Analyze grammar]

aśrubiṃdumatī nāma ratiputrī narottama |
tasyāḥ prītyā sukhaṃ kṛtvā nityaṃ vartte samīpagā || 78 ||
[Analyze grammar]

sakhībhāvasvabhāvena saṃhṛṣṭā sarvadā śubhā |
viśālā nāma me khyātaṃ varuṇasya sutā nṛpa || 79 ||
[Analyze grammar]

asyāścāṃte pravartāmi snehātsnigdhāsmi sarvadā |
etatte sarvamākhyātamasyāścātmana eva te || 80 ||
[Analyze grammar]

tapaścacāra rājeṃdra patikāmā varānanā |
rājovāca |
sarvameva tvayākhyātaṃ mayā jñātaṃ śubhe śṛṇu || 81 ||
[Analyze grammar]

māmevaṃ hi bhajatveṣā ratiputrī varānanā |
yameṣā vāṃchate bālā tatsarvaṃ tu dadāmyaham || 82 ||
[Analyze grammar]

tathā kuruṣva kalyāṇi yathā me vaśyatāṃ vrajet |
viśālovāca |
asyā vrataṃ pravakṣyāmi tadākarṇaya bhūpate || 83 ||
[Analyze grammar]

puruṣaṃ yauvanopetaṃ sarvajñaṃ vīralakṣaṇam |
devarājasamaṃ rājandharmācārasamanvitam || 84 ||
[Analyze grammar]

tejasvinaṃ mahāprājñaṃ dātāraṃ yajvināṃ varam |
guṇānāṃ dharmabhāvasya jñātāraṃ puṇyabhājanam || 85 ||
[Analyze grammar]

loka iṃdrasamaṃ rājansuyajñairdharmatatparam |
sarvaiśvaryasamopetaṃ nārāyaṇamivāparam || 86 ||
[Analyze grammar]

devānāṃ supriyaṃ nityaṃ brāhmaṇānāmatipriyam |
brahmaṇyaṃ vedatattvajñaṃ trailokye khyātavikramam || 87 ||
[Analyze grammar]

evaṃguṇaiḥ samupetaṃ trailokyena prapūjitam |
sumatiṃ supriyaṃ kāṃtaṃ manasā varamīpsati || 88 ||
[Analyze grammar]

yayātiruvāca |
evaṃ guṇaiḥ samupetaṃ viddhi māmiha cāgatam |
asyānurūpo bharttāhaṃ sṛṣṭo dhātrā na saṃśayaḥ || 89 ||
[Analyze grammar]

viśālovāca |
bhavaṃtaṃ puṇyasaṃvṛddhaṃ jāne rājañjagattraye |
pūrvoktā ye guṇāḥ sarve mayoktāḥ saṃti te tvayi || 90 ||
[Analyze grammar]

ekenāpi ca doṣeṇa tvāmeṣā hi na manyate |
eṣa me saṃśayo jāto bhavānviṣṇumayo nṛpa || 91 ||
[Analyze grammar]

yayātiruvāca |
samācakṣva mahādoṣaṃ yameṣā nānumanyate |
tattvena cārusarvāṃgī prasādasumukhī bhava || 92 ||
[Analyze grammar]

viśālovāca |
ātmadoṣaṃ na jānāsi kasmāttvaṃ jagatīpate |
jarayā vyāptakāyastvamaneneyaṃ na manyate || 93 ||
[Analyze grammar]

evaṃ śrutvā mahadvākyamapriyaṃ jagatīpatiḥ |
duḥkhena mahatāviṣṭastāmuvāca punarnṛpaḥ || 94 ||
[Analyze grammar]

jarādoṣo na me bhadre saṃsargātkasyacitkadā |
samudbhūtaṃ mamāṃge vai taṃ na jāne jarāgamam || 95 ||
[Analyze grammar]

yaṃ yaṃ hi vāṃchate caiṣā trailokye durlabhaṃ śubhe |
tamasyai dātukāmohaṃ vriyatāṃ vara uttamaḥ || 96 ||
[Analyze grammar]

viśālovāca |
jarāhīno yadā syāstvaṃ tadā te supriyā bhavet |
etadviniścitaṃ rājansatyaṃ satyaṃ vadāmyaham || 97 ||
[Analyze grammar]

śrutirevaṃ vadedrājanputre bhrātari bhṛtyake |
jarā saṃkrāmyate yasya tasyāṃge parisaṃcaret || 98 ||
[Analyze grammar]

tāruṇyaṃ tasya vai gṛhya tasmai datvā jarāṃ punaḥ |
ubhayoḥ prītisaṃvādaḥ surucyā jāyate śubhaḥ || 99 ||
[Analyze grammar]

yathātmadānapuṇyasya kṛpayā yo dadāti ca |
phalaṃ rājanhi tattasya jāyate nātra saṃśayaḥ || 100 ||
[Analyze grammar]

duḥkhenopārjitaṃ puṇyamanyasmai hi pradīyate |
supuṇyaṃ tadbhavettasya puṇyasya phalamaśnute || 101 ||
[Analyze grammar]

putrāya dīyatāṃ rājaṃstasmāttāruṇyameva ca |
pragṛhyaiva samāgaccha suṃdaratvena bhūpate || 102 ||
[Analyze grammar]

yadā tvamicchase bhoktuṃ tadā tvaṃ kurubhūpate |
evamābhāṣya sā bhūpaṃ viśālā virarāma ha || 103 ||
[Analyze grammar]

sukarmovāca |
evamākarṇya rājeṃdro viśālāmavadattadā |
rājovāca |
evamastu mahābhāge kariṣye vacanaṃ tava || 104 ||
[Analyze grammar]

kāmāsaktaḥ samūḍhastu yayātiḥ pṛthivīpatiḥ |
gṛhaṃ gatvā samāhūya sutānvākyamuvāca ha || 105 ||
[Analyze grammar]

turuṃ pūruṃ kuruṃ rājā yaduṃ ca pitṛvatsalam |
kurudhvaṃ putrakāḥ saukhyaṃ yūyaṃ hi mama śāsanāt || 106 ||
[Analyze grammar]

putrā ūcuḥ |
pitṛvākyaṃ prakartavyaṃ putraiścāpi śubhāśubham |
ucyatāṃ tāta tacchīghraṃ kṛtaṃ viddhi na saṃśayaḥ || 107 ||
[Analyze grammar]

evamākarṇyatadvākyaṃ putrāṇāṃ pṛthivīpatiḥ |
ācacakṣe punasteṣu harṣeṇākulamānasaḥ || 108 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāti |
caritre saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 77

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: