Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukarmovāca |
saurirdūtaistathā sarvaiḥ saha svargaṃ jagāma saḥ |
draṣṭuṃ tatra sahasrākṣaṃ devavṛṃdaiḥ samāvṛtam || 1 ||
[Analyze grammar]

dharmarājaṃ samāyāṃtaṃ dadarśa surarāṭtadā |
samutthāya tvarāyukto datvā cārghamanuttamam || 2 ||
[Analyze grammar]

papracchāgamanaṃ tasya kathayasva mamāgrataḥ |
samākarṇya mahadvākyaṃ devarājasya bhāṣitam || 3 ||
[Analyze grammar]

dharmarājo'bravītsarvaṃ yayāteścaritaṃ mahat |
dharmarāja uvāca |
śrūyatāṃ devadeveśa yasmādāgamanaṃ mama || 4 ||
[Analyze grammar]

kathayāmyahamatrāpi yenāhamāgatastava |
nahuṣasyātmajenāpi vaiṣṇavena mahātmanā || 5 ||
[Analyze grammar]

vaiṣṇavāśca kṛtā martyā ye vasaṃti mahītale |
vaikuṃṭhasya samaṃ rūpaṃ martyalokasya vai kṛtam || 6 ||
[Analyze grammar]

amarā mānavā jātā jarārogavivarjitāḥ |
pāpameva na kurvaṃti asatyaṃ na vadaṃti te || 7 ||
[Analyze grammar]

kāmakrodhavihīnāste lobhamohavivarjitāḥ |
dānaśīlā mahātmānaḥ sarve dharmaparāyaṇāḥ || 8 ||
[Analyze grammar]

sarvadharmaiḥ samarcaṃti nārāyaṇamanāmayam |
tena vaiṣṇavadharmeṇa mānavā jagatītale || 9 ||
[Analyze grammar]

nirāmayā vītaśokāḥ sarve ca sthirayauvanāḥ |
dūrvā vaṭā yathā deva vistāraṃ yāṃti bhūtale || 10 ||
[Analyze grammar]

tathā te vistaraṃ prāptāḥ putrapautraiḥ prapautrakaiḥ |
teṣāṃ putraiḥ prapautraiśca vaṃśādvaṃśāṃtaraṃ gatāḥ || 11 ||
[Analyze grammar]

evaṃ hi vaiṣṇavaḥ sarvo jarāmṛtyuvivarjitaḥ |
martyalokaḥ kṛtastena nahuṣasyātmajena vai || 12 ||
[Analyze grammar]

padabhraṣṭosmi saṃjāto vyāpāreṇa vivarjitaḥ |
etatsarvaṃ samākhyātaṃ mama karmavināśanam || 13 ||
[Analyze grammar]

evaṃ jñātvā sahasrākṣa lokasyāsya hitaṃ kuru |
etatte sarvamākhyātaṃ yathāpṛṣṭosmi vai tvayā || 14 ||
[Analyze grammar]

etasmātkāraṇādiṃdra āgatastava sannidhau |
iṃdra uvāca |
pūrvameva mayā dūta āgamāya mahātmanaḥ || 15 ||
[Analyze grammar]

preṣito dharmarājeṃdra dūtenāsyāpi bhāṣitam |
nāhaṃ svargasukhasyārthī nāgamiṣye divaṃ punaḥ || 16 ||
[Analyze grammar]

svargarūpaṃ kariṣyāmi sarvaṃ tadbhūmimaṃḍalam |
ityācacakṣe bhūpālaḥ prajāpālyaṃ karoti saḥ || 17 ||
[Analyze grammar]

tasya dharmaprabhāveṇa bhītastiṣṭhāmi sarvadā |
dharma uvāca |
yenakenāpyupāyena tamānaya subhūpatim || 18 ||
[Analyze grammar]

devarāja mahābhāga yadīcchasi mama priyam |
ityākarṇya vacastasya dharmasyāpi surādhipaḥ || 19 ||
[Analyze grammar]

ciṃtayāmāsa medhāvī sarvatatvena bhūpate |
kāmadevaṃ samāhūya gaṃdharvāṃśca puraṃdaraḥ || 20 ||
[Analyze grammar]

makaraṃdaṃ ratiṃ deva ānināya mahāmanāḥ |
tathā kuruta vai yūyaṃ yathā'gacchati bhūpatiḥ || 21 ||
[Analyze grammar]

yūyaṃ gacchantu bhūrlokaṃ mayādiṣṭā na saṃśayaḥ |
kāma uvāca |
yuvayostu priyaṃ puṇyaṃ kariṣyāmi na saṃśayaḥ || 22 ||
[Analyze grammar]

rājānaṃ paśya māṃ caiva sthitaṃ caiva samā yudhi |
tathetyuktvā gatāḥ sarve yatra rājā sa nāhuṣiḥ || 23 ||
[Analyze grammar]

naṭarūpeṇa te sarve kāmādyāḥ karmaṇā dvija |
āśīrbhirabhinaṃdyaiva te ca ūcuḥ sunāṭakam || 24 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā yayātiḥ pṛthivīpatiḥ |
sabhāṃ cakāra medhāvī devarūpāṃ supaṃḍitaiḥ || 25 ||
[Analyze grammar]

samāyātaḥ svayaṃ bhūpo jñānavijñānakovidaḥ |
teṣāṃ tu nāṭakaṃ rājā paśyamānaḥ sa nāhuṣiḥ || 26 ||
[Analyze grammar]

caritaṃ vāmanasyāpi utpattiṃ viprarūpiṇaḥ |
rūpeṇāpratimā loke susvaraṃ gītamuttamam || 27 ||
[Analyze grammar]

gāyamānā jarā rājannāryārūpeṇa vai tadā |
tasyā gītavilāsena hāsyena lalitena ca || 28 ||
[Analyze grammar]

madhurālāpatastasya kaṃdarpasya ca māyayā |
mohitastena bhāvena divyena caritena ca || 29 ||
[Analyze grammar]

baleścaiva yathārūpaṃ viṃdhyāvalyā yathā purā |
vāmanasya yathārūpaṃ cakre mārotha tādṛśam || 30 ||
[Analyze grammar]

sūtradhāraḥ svayaṃ kāmo vasaṃtaḥ pāripārśvakaḥ |
naṭīveṣadharā jātā sā ratirhṛṣṭavallabhā || 31 ||
[Analyze grammar]

nepathyāṃtaścarī rājansā tasminnṛtyakarmaṇi |
makaraṃdo mahāprājñaḥ kṣobhayāmāsa bhūpatim || 32 ||
[Analyze grammar]

yathāyathā paśyati nṛtyamuttamaṃ gītaṃ samākarṇati sa kṣitīśaḥ |
tathātathā mohitavānsa bhūpatiṃ naṭīpraṇītena mahānubhāvaḥ || 33 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthe yayāticaritre ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 76

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: