Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yayātiruvāca |
ekena gṛhyatāṃ putrā jarā me duḥkhadāyinī |
dhīreṇa bhavatāṃ madhye tāruṇyaṃ mama dīyatām || 1 ||
[Analyze grammar]

svakīyaṃ hi mahābhāgāḥ svarūpamidamuttamam |
saṃtaptaṃ mānasaṃ medya striyāṃ saktaṃ sucaṃcalam || 2 ||
[Analyze grammar]

bhājanasthā yathā āpa āvarttayati pāvakaḥ |
tathā me mānasaṃ putrāḥ kāmānalasucālitam || 3 ||
[Analyze grammar]

eko gṛhṇātu me putrā jarāṃ duḥkhapradāyinīm |
svakaṃ dadātu tāruṇyaṃ yathākāmaṃ carāmyaham || 4 ||
[Analyze grammar]

yo me jarāpasaraṇaṃ kariṣyati sutottamaḥ |
sa ca me bhokṣyate rājyaṃ dhanurvaṃśaṃ dhariṣyati || 5 ||
[Analyze grammar]

tasya saukhyaṃ susaṃpattirdhanaṃ dhānyaṃ bhaviṣyati |
vipulā saṃtatistasya yaśaḥ kīrtirbhaviṣyati || 6 ||
[Analyze grammar]

putrā ūcuḥ |
bhavāndharmaparo rājanprajāḥ satyena pālakaḥ |
kasmātte hīdṛśo bhāvo jātaḥ prakṛticāpalaḥ || 7 ||
[Analyze grammar]

rājovāca |
āgatā nartakāḥ pūrvaṃ puraṃ me hi pranartakāḥ |
tebhyo me kāmasaṃmohe jāto mohaśca īdṛśaḥ || 8 ||
[Analyze grammar]

jarayā vyāpitaḥ kāyo manmathāviṣṭamānasaḥ |
saṃbabhūva sutaśreṣṭhāḥ kāmenākulavyākulaḥ || 9 ||
[Analyze grammar]

kāciddṛṣṭā mayā nārī divyarūpā varānanā |
mayā saṃbhāṣitā putrāḥ kiṃcinnovāca me satī || 10 ||
[Analyze grammar]

viśālānāma tasyāśca sakhī cāruvicakṣaṇā |
sā māmāha śubhaṃ vākyaṃ mama saukhyapradāyakam || 11 ||
[Analyze grammar]

jarāhīno yadā syāstvaṃ tadā te supriyā bhavet |
evamaṃgīkṛtaṃ vākyaṃ tayoktaṃ gṛhamāgataḥ || 12 ||
[Analyze grammar]

mayā jarāpanodārthaṃ tadevaṃ samudāhṛtam |
evaṃ jñātvā prakartavyaṃ matsukhaṃ hi suputrakāḥ || 13 ||
[Analyze grammar]

tururuvāca |
śarīraṃ prāpyate putraiḥ piturmātuḥ prasādataḥ |
dharmaśca kriyate rājañśarīreṇa vipaścitā || 14 ||
[Analyze grammar]

pitroḥ śuśrūṣaṇaṃ kāryaṃ putraiścāpi viśeṣataḥ |
na ca yauvanadānasya kālo'yaṃ me narādhipa || 15 ||
[Analyze grammar]

prathame vayasi bhoktavyaṃ viṣayaṃ mānavairnṛpa |
idānīṃ tanna kāloyaṃ vartate tava sāṃpratam || 16 ||
[Analyze grammar]

jarāṃ tāta pradatvā vai putre tāta mahadgatām |
paścātsukhaṃ prabhoktavyaṃ na tu syāttava jīvitam || 17 ||
[Analyze grammar]

tasmādvākyaṃ mahārāja kariṣye naiva te punaḥ |
evamābhāṣata nṛpaṃ tururjyeṣṭhasutastadā || 18 ||
[Analyze grammar]

turorvākyaṃ tu tacchrutvā kruddho rājā babhūva saḥ |
turuṃ śaśāpa dharmātmā krodhenāruṇalocanaḥ || 19 ||
[Analyze grammar]

apadhvastastvayā'deśo mamāyaṃ pāpacetana |
tasmātpāpī bhava svatvaṃ sarvadharmabahiṣkṛtaḥ || 20 ||
[Analyze grammar]

śikhayā tvaṃ vihīnaśca vedaśāstravivarjitaḥ |
sarvācāravihīnastvaṃ bhaviṣyasi na saṃśayaḥ || 21 ||
[Analyze grammar]

brahmaghnastvaṃ devaduṣṭaḥ surāpaḥ satyavarjitaḥ |
caṃḍakarmaprakartā tvaṃ bhaviṣyasi narādhamaḥ || 22 ||
[Analyze grammar]

surālīnaḥ kṣudhī pāpī goghnaśca tvaṃ bhaviṣyasi |
duścarmā muktakacchaśca brahmadveṣṭā nirākṛtiḥ || 23 ||
[Analyze grammar]

paradārābhigāmī tvaṃ mahācaṃḍaḥ pralaṃpaṭaḥ |
sarvabhakṣaśca durmedhāḥ sadātvaṃ ca bhaviṣyasi || 24 ||
[Analyze grammar]

sagotrāṃ ramase nārīṃ sarvadharmapraṇāśakaḥ |
puṇyajñānavihīnātmā kuṣṭhavāṃśca bhaviṣyasi || 25 ||
[Analyze grammar]

tava putrāśca pautrāśca bhaviṣyaṃti na saṃśayaḥ |
īdṛśāḥ sarvapuṇyaghnā mlecchāḥ sukaluṣīkṛtāḥ || 26 ||
[Analyze grammar]

evaṃ turuṃ suśaptvaiva yaduṃ putramathābravīt |
jarāṃ vai dhārayasveha bhuṃkṣva rājyamakaṃṭakam || 27 ||
[Analyze grammar]

baddhāñjalipuṭo bhūtvā yadū rājānamabravīt |
yaduruvāca |
jarābhāraṃ na śaknomi voḍhuṃ tāta kṛpāṃ kuru || 28 ||
[Analyze grammar]

śītamadhvā kadannaṃ ca vayotītāśca yoṣitaḥ |
manasaḥ prātikūlyaṃ ca jarāyāḥ paṃcahetavaḥ || 29 ||
[Analyze grammar]

jarāduḥkhaṃ na śaknomi nave vayasi bhūpate |
kaḥ samartho hi vai dhartuṃ kṣamasva tvaṃ mamādhunā || 30 ||
[Analyze grammar]

yaduṃ kruddho mahārājaḥ śaśāpa dvijanaṃdana |
rājyārho na ca te vaṃśaḥ kadācidvai bhaviṣyati || 31 ||
[Analyze grammar]

balatejaḥ kṣamāhīnaḥ kṣātradharmavivarjitaḥ |
bhaviṣyati na saṃdeho macchāsanaparāṅmukhaḥ || 32 ||
[Analyze grammar]

yaduruvāca |
nirdoṣohaṃ mahārāja kasmācchaptastvayādhunā |
kṛpāṃ kuruṣva dīnasya prasādasumukho bhava || 33 ||
[Analyze grammar]

rājovāca |
mahādevaḥ kule te vai svāṃśenāpi hi putraka |
kariṣyati visṛṣṭiṃ ca tadā pūtaṃ kulaṃ tava || 34 ||
[Analyze grammar]

yaduruvāca |
ahaṃ putro mahārāja nirdoṣaḥ śāpitastvayā |
anugraho dīyatāṃ me yadi me varttate dayā || 35 ||
[Analyze grammar]

rājovāca |
yo bhavejjyeṣṭhaputrastu piturduḥkhāpahārakaḥ |
rājyadāyaṃ subhuṃkte ca bhāravoḍhā bhavetsa hi || 36 ||
[Analyze grammar]

tvayā dharmaṃ na pravṛttamabhāṣyosi na saṃśayaḥ |
bhavatā nāśitājñā me mahādaṃḍena ghātinaḥ || 37 ||
[Analyze grammar]

tasmādanugraho nāsti yatheṣṭaṃ ca tathā kuru |
yaduruvāca |
yasmānme nāśitaṃ rājyaṃ kulaṃ rūpaṃ tvayā nṛpa || 38 ||
[Analyze grammar]

tasmādduṣṭo bhaviṣyāmi tava vaṃśapatirnṛpa |
tava vaṃśe bhaviṣyaṃti nānābhedāstu kṣattriyāḥ || 39 ||
[Analyze grammar]

teṣāṃ grāmānsudeśāṃśca striyo ratnāni yāni vai |
bhokṣyaṃti ca na saṃdeho aticaṃḍā mahābalāḥ || 40 ||
[Analyze grammar]

mama vaṃśātsamutpannāsturuṣkā mleccharūpiṇaḥ |
tvayā ye nāśitāḥ sarve śaptāḥ śāpaiḥ sudāruṇaiḥ || 41 ||
[Analyze grammar]

evaṃ babhāṣe rājānaṃ yaduḥ kruddho nṛpottama |
atha kruddho mahārājaḥ punaścaivaṃ śaśāpa ha || 42 ||
[Analyze grammar]

matprajānāśakāḥ sarve vaṃśajāste śṛṇuṣva hi |
yāvaccaṃdraśca sūryaśca pṛthvī nakṣatratārakāḥ || 43 ||
[Analyze grammar]

tāvanmlecchāḥ prapakṣyaṃte kuṃbhīpāke carau rave |
kuruṃ dṛṣṭvā tato bālaṃ krīḍamānaṃ sulakṣaṇam || 44 ||
[Analyze grammar]

samāhvayati taṃ rājā na sutaṃ nṛpanaṃdanam |
śiśuṃ jñātvā parityaktaḥ sakurustena vai tadā || 45 ||
[Analyze grammar]

śarmiṣṭhāyāḥ sutaṃ puṇyaṃ taṃ pūruṃ jagadīśvaraḥ |
samāhūya babhāṣe ca jarā me gṛhyatāṃ punaḥ || 46 ||
[Analyze grammar]

bhuṃkṣva rājyaṃ mayā dattaṃ supuṇyaṃ hatakaṃṭakam |
pūruruvāca |
rājyaṃ deve na bhoktavyaṃ pitrā bhuktaṃ yathā tava || 47 ||
[Analyze grammar]

tvadādeśaṃ kariṣyāmi jarā me dīyatāṃ nṛpa |
tāruṇyena mamādyaiva bhūtvā suṃdararūpadṛk || 48 ||
[Analyze grammar]

bhuṃkṣva bhogānsukarmāṇi viṣayāsaktacetasā |
yāvadicchā mahābhāga viharasva tayā saha || 49 ||
[Analyze grammar]

yāvajjīvāmyahaṃ tāta jarāṃ tāvaddharāmyaham |
evamuktastu tenāpi pūruṇā jagatīpatiḥ || 50 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭastaṃ putraṃ pratyuvāca saḥ |
yasmādvatsa mamājñā vai na hatā kṛtavāniha || 51 ||
[Analyze grammar]

tasmādahaṃ vidhāsyāmi bahusaukhyapradāyakam |
yasmājjarāgṛhītā me dattaṃ tāruṇyakaṃ svakam || 52 ||
[Analyze grammar]

tena rājyaṃ prabhuṃkṣva tvaṃ mayā dattaṃ mahāmate |
evamuktaḥ supūruśca tena rājñā mahīpate || 53 ||
[Analyze grammar]

tāruṇyaṃdattavānasmai jagrāhāsmājjarāṃ nṛpa |
tataḥ kṛte vinimaye vayasostātaputrayoḥ || 54 ||
[Analyze grammar]

tasmādvṛddhataraḥ pūruḥ sarvāṃgeṣu vyadṛśyata |
nūtanatvaṃ gato rājā yathā ṣoḍaśavārṣikaḥ || 55 ||
[Analyze grammar]

rūpeṇa mahatāviṣṭo dvitīya iva manmathaḥ |
dhanūrājyaṃ ca chatraṃ ca vyajanaṃ cāsanaṃ gajam || 56 ||
[Analyze grammar]

kośaṃ deśaṃ balaṃ sarvaṃ cāmaraṃ syaṃdanaṃ tathā |
dadau tasya mahārājaḥ pūroścaiva mahātmanaḥ || 57 ||
[Analyze grammar]

kāmāsaktaśca dharmātmā tāṃ nārīmanuciṃtayan |
tatsaraḥ sāgaraprakhyaṃkāmākhyaṃ nahuṣātmajaḥ || 58 ||
[Analyze grammar]

aśrubiṃdumatī yatra jagāma laghuvikramaḥ |
tāṃ dṛṣṭvā tu viśālākṣīṃ cārupīnapayodharām || 59 ||
[Analyze grammar]

viśālāṃ ca mahārājaḥ kaṃdarpākṛṣṭamānasaḥ |
rājovāca |
āgato'smi mahābhāge viśāle cārulocane || 60 ||
[Analyze grammar]

jarātyāgaḥkṛto bhadre tāruṇyena samanvitaḥ |
yuvā bhūtvā samāyāto bhavatveṣā mamādhunā || 61 ||
[Analyze grammar]

yaṃyaṃ hi vāṃchate caiṣā taṃtaṃ dadmi na saṃśayaḥ |
viśālovāca |
yadā bhavānsamāyāto jarāṃ duṣṭāṃ vihāya ca || 62 ||
[Analyze grammar]

doṣeṇaikenaliptosi bhavaṃtaṃ naiva manyate |
rājovāca |
mama doṣaṃ vadasva tvaṃ yadi jānāsi niścitam || 63 ||
[Analyze grammar]

taṃ tu doṣaṃ parityakṣyeguṇarūpaṃnasaṃśayaḥ || 64 ||
[Analyze grammar]

iti śrīpadmapurāṇebhūmikhaṃḍevenopākhyānemātāpitṛtīrthavarṇane yayāticarite'ṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 78

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: