Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
krīḍā satīrūpa dharā prabhūtvā gehaṃ gatā cāru pativratāyāḥ |
tāmāgatāṃ satyasvarūpayuktā sā sādaraṃ vākyamuvāca dhanyā || 1 ||
[Analyze grammar]

vākyaiḥ supuṇyaiḥ paripūjitā sā uvāca krīḍā sukalāṃ vihasya |
māyānugaṃ viśvavimohanaṃ satī pratyuttaraṃ satyaprameyuktam || 2 ||
[Analyze grammar]

mamāpi bhartā prabalo guṇajño dhīraḥ savidyo mahimāprayuktaḥ |
tyaktvā gataḥ pāpatarāṃsupuṇyo māmeva nāthaḥ śṛṇu puṇyakīrtiḥ || 3 ||
[Analyze grammar]

vākyaistu puṇyairabalāsvabhāvādākarṇya sarvaṃ sukalā samuktam |
saṃśuddhabhāvāṃ ca viciṃtya cāha kasmādgataḥ suṃdari te'dya nāthaḥ || 4 ||
[Analyze grammar]

vihāya te rūpamatīva satyamācakṣva sarvaṃ bhavatī subhartuḥ |
dhyānopayuktā sakalaṃ karoti sakhīsvarūpā gṛhamāgatā me || 5 ||
[Analyze grammar]

krīḍā babhāṣe śṛṇu satyametaṃ caritrabhāvaṃ mama bhartturasya |
ahaṃ priye yasya sadaiva yuktā yamicchate taṃ pratisāṃtvayāmi || 6 ||
[Analyze grammar]

kartuḥ supuṇyaṃ vacanaṃ subharturdhyānopayuktā sakalaṃ karomi |
ekāṃtaśīlā saguṇānurūpā śuśrūṣayaikastamihaiva devi || 7 ||
[Analyze grammar]

mama pūrva vipāko'yaṃ saṃpratyeva pravartate |
yatastyaktvā gato bharttā māmevaṃ maṃdabhāginīm || 8 ||
[Analyze grammar]

sakhe na dhāraye jīvaṃ svakīya kāyameva ca |
patyāhīnāḥ kathaṃ nāryaḥ sujīvaṃti ca nirghṛṇāḥ || 9 ||
[Analyze grammar]

rūpaśṛṃgārasaubhāgyaṃ sukhaṃ saṃpacca nānyathā |
nārīṇāṃ hi mahābhāgo bhartā śāstreṣu gīyate || 10 ||
[Analyze grammar]

tayā sarvaṃ samākarṇya yaduktaṃ krīḍayā tadā |
satyabhāvaṃ viditvā sā mene saṃbhāṣitaṃ tadā || 11 ||
[Analyze grammar]

viśvastā sā mahābhāgā sukalā patidevatā |
tāmuvāca punaḥ sarvamātmaceṣṭānugaṃ vacaḥ || 12 ||
[Analyze grammar]

samāsena samākhyātaṃ pūrvavṛttāṃtamātmanaḥ |
yathā bhartā gato yātrāṃ puṇyasādhanatatparaḥ || 13 ||
[Analyze grammar]

ātmaduḥkhaṃ susatyaṃ ca tapa eva manasvini |
bodhitā krīḍayā sā tu samāśvāsya pativratā || 14 ||
[Analyze grammar]

sūta uvāca |
ekadā tu tayā proktaṃ krīḍayā sukalāṃ prati |
sakhe paśya vanaṃ saumyaṃ divyavṛkṣairalaṃkṛtam || 15 ||
[Analyze grammar]

tatra tīrthaṃ paraṃ puṇyamasti pātakanāśanam |
nānāvallīvitānaiśca supuṣpaiḥ pariśobhitam || 16 ||
[Analyze grammar]

āvābhyāmapi gaṃtavyaṃ puṇyahetorvarānane |
samākarṇya tayā sārddhaṃ sukalā māyayā tadā || 17 ||
[Analyze grammar]

praviveśa vanaṃ divyaṃ naṃdanopamameva sā |
sarvartukusumopetaṃ kokilāśatanāditam || 18 ||
[Analyze grammar]

gīyamānaṃ sumadhurairnādairmadhukarairapi |
kūjadbhiḥ pakṣibhiḥ puṇyaiḥ puṇyadhvanisamākulam || 19 ||
[Analyze grammar]

caṃdanādikavṛkṣaiśca saurabhaiśca virājitam |
sarvabhogaiḥ susaṃpūrṇaṃ mādhavyā mādhavena vai || 20 ||
[Analyze grammar]

racitaṃ mohanāyaiva sukalāyāśca kāraṇāt |
tayā sārdhaṃ praviṣṭā sā tadvanaṃ sarvabhāvanam || 21 ||
[Analyze grammar]

dadarśa saukhyadaṃ puṇyaṃ māyābhāvaṃ na viṃdati |
vīkṣamāṇā vanaṃ divyaṃ tayā saha janeśvara || 22 ||
[Analyze grammar]

śakropi cābhyayāttatra devamūrtivirājitaḥ |
tayā dūtyā samaṃ prāptaḥ kāmastatra samāgataḥ || 23 ||
[Analyze grammar]

sarvabhogapatirbhūtvā kāmalīlāsamākulaḥ |
kāmamāha samābhāṣya eṣā sā sukulā gatā || 24 ||
[Analyze grammar]

praharasva mahābhāga krīḍāyāḥ purataḥ sthitām |
māyāṃ kṛtvā samānītā krīḍayā tava saṃnidhau || 25 ||
[Analyze grammar]

pauruṣaṃ darśayādyaiva yadyasti kuru niścitam |
kāma uvāca |
ātmarūpaṃ darśayasva caturaṃ līlayānvitam || 26 ||
[Analyze grammar]

yenāhaṃ praharāmyetāṃ paṃcabāṇaiḥ sahasradṛk |
iṃdra uvāca |
kvāste te pauruṣaṃ mūḍha yena lokaṃ viḍaṃbase || 27 ||
[Analyze grammar]

mamādhāraparobhūtvā yoddhumicchasi sāṃpratam |
kāma uvāca |
tenāpi devadevena mahādevena śūlinā || 28 ||
[Analyze grammar]

pūrvameva hṛtaṃ rūpaṃ mamakāyo na vidyate |
icchāmyahaṃ yadā nārīṃ haṃtuṃ śṛṇuṣva sāṃpratam || 29 ||
[Analyze grammar]

puṃsāṃ kāyaṃ samāśritya ātmarūpaṃ pradarśaye |
pumāṃsaṃ vā sahasrākṣa nāryāḥ kāryaṃ samāśraye || 30 ||
[Analyze grammar]

pūrvadṛṣṭā yadā nārī tāmeva pariciṃtayet |
ciṃtyamānasya puṃsastu nāryārūpaṃ punaḥpunaḥ || 31 ||
[Analyze grammar]

adṛṣṭaṃ tu samāśritya puṃsamunmādayāmyaham |
tathāpyunmādayāmyevaṃ nārīrūpaṃ na saṃśayaḥ || 32 ||
[Analyze grammar]

saṃsmaraṇātsmaro nāma mama jātaṃ sureśvara |
tāṃ dṛṣṭvā tādṛśoraṃga vasturūpaṃ samāśraye || 33 ||
[Analyze grammar]

ātmatejaḥ prakāśena bādhyabādhakatāṃ vrajet |
nārīrūpaṃ samāśritya dhīraṃ puruṣaṃ pramohayet || 34 ||
[Analyze grammar]

puruṣaṃ tu samāśritya bhāvayāmi suyoṣitam |
rūpahīnosmi he iṃdra asmadrūpaṃ samāśrayet || 35 ||
[Analyze grammar]

tavarūpaṃ samāśritya tāṃ sādhaye yathepsitām |
evamuktvā sa deveṃdraṃ kāyaṃ tasya mahātmanaḥ || 36 ||
[Analyze grammar]

sakhāsau mādhavasyāpi samāśritya sumāyudhaḥ || 37 ||
[Analyze grammar]

tāmeva haṃtuṃ kusumāyudhopi sādhvīṃ supuṇyāṃ kṛkalasya bhāryām |
samutsukastiṣṭhati bāṇalakṣaṃ tasyāśca kāyaṃ nayanairvilokya || 38 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 57

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: