Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
krīḍāprayuktāsu vanaṃ praviṣṭā vaiśyasya bhāryā sukalā sutanvī |
dadarśa sarvaṃ gahanaṃ manoramaṃ tāmeva papraccha sakhīṃ satī sā || 1 ||
[Analyze grammar]

araṇyametatpravaraṃ supuṇyaṃ divyaṃ sakhe kasya manobhirāmam |
siddhaṃsukāmaiḥ pravaraiḥ samastaiḥ papraccha harṣātsukalā sakhīṃ tām || 2 ||
[Analyze grammar]

krīḍovāca |
etadvanaṃ divyaguṇaiḥ prayuktaṃ siddhasvabhāvaiḥ paribhāvanena |
puṣpākulaṃ kāmaphalopayuktaṃ vipaśya sarvaṃ makaradhvajasya || 3 ||
[Analyze grammar]

evaṃ vākyaṃ tataḥ śrutvā harṣeṇa mahatānvitā |
samālokya mahadvṛttaṃ kāmasya ca durātmanaḥ || 4 ||
[Analyze grammar]

vāyunā nīyamānaṃ taṃ samāghrāti na saurabham |
vāti vāyuḥ svabhāvena saurabheṇa samanvitaḥ || 5 ||
[Analyze grammar]

tadbāṇo viśatenāsāṃ yathā tathā sulīlayā |
sā gaṃdhaṃ naiva gṛhṇāti puṣpāṇāṃ ca varānanā || 6 ||
[Analyze grammar]

na cāsvādayate sā tu surasānsā mahāsatī |
sa sakhā kāmadevasya ramamāṇo vinirjitaḥ || 7 ||
[Analyze grammar]

lajjitaḥ parāṅmukho bhūtvā bhūṃ papāta lavacchadaiḥ |
phalebhyo hi supakvebhyaḥ puṣpamaṃjarisaṃskṛtaḥ || 8 ||
[Analyze grammar]

lavarūpopatadbhūmau rasastveṣa tayā jitaḥ |
makaraṃdaḥ sudīnātmā phalādbhūmiṃ tataḥ punaḥ || 9 ||
[Analyze grammar]

bhakṣyate makṣikābhiśca yathāmṛto raṇe tathā |
makṣikābhakṣyamāṇastu pravāhena prayāti saḥ || 10 ||
[Analyze grammar]

maṃdaṃmaṃdaṃ prayātyeva taṃ hasaṃti ca pakṣiṇaḥ |
nānārutaiḥ pracalaṃti sukhamānaṃdanirbharaiḥ || 11 ||
[Analyze grammar]

prītyā śakunayastatra vanamadhyanagasthitāḥ |
sukalayā jito hyeṣa nimnaṃ paṃthānamāśritaḥ || 12 ||
[Analyze grammar]

prītyā sametā ratiḥ kāmabhāryā gatvābravītsā sukalāṃ vihasya |
svastyastu te svāgatameva bhadre ramasva prītyā nayanābhirāmam || 13 ||
[Analyze grammar]

te rūpamiṣṭamamalamiṃdrasyāpi mahātmanaḥ |
yadeṣṭaṃ te tadā brūhi samāneṣye na saṃśayaḥ || 14 ||
[Analyze grammar]

sūta uvāca |
vadaṃtyau te striyau dṛṣṭvā śrutvovāca subhāṣitam |
ratiṃ pratigṛhītvā me gato bharttā mahāmatiḥ || 15 ||
[Analyze grammar]

yatra me tiṣṭhate bharttā tatrāhaṃ patisaṃyutā |
tatra kāmaśca me prītirayaṃ kāyo nirāśrayaḥ || 16 ||
[Analyze grammar]

dve apyuktaṃ samākarṇya ratiprītī vilajjite |
vrīḍamāne gate te dve yatra kāmo mahābalaḥ || 17 ||
[Analyze grammar]

ūcatustaṃ mahāvīramiṃdrakāya samāśritam |
cāpamākarṣamāṇaṃ taṃ netralakṣyaṃ mahābalam || 18 ||
[Analyze grammar]

durjayeyaṃ mahāprājña tyaja pauruṣamātmanaḥ |
patikāmā mahābhāgā pativratā sadaiva sā || 19 ||
[Analyze grammar]

kāma uvāca |
anayā lokyate rūpamiṃdrasyāsya mahātmanaḥ |
yadi devi tadā cāhaṃ haniṣyāmi na saṃśayaḥ || 20 ||
[Analyze grammar]

atha veṣadharo devo mahārūpaḥ surādhipaḥ |
sa tayānugatastūrṇaṃ parayā līlayā tadā || 21 ||
[Analyze grammar]

sarvabhogasamākīrṇaḥ sarvābharaṇaśobhitaḥ |
divyamālyāṃbaradharo divyagaṃdhānulepanaḥ || 22 ||
[Analyze grammar]

tayā ratyā samāyāto yatrāste patidevatā |
pratyuvāca mahābhāgāṃ sukalāṃ satyacāriṇīm || 23 ||
[Analyze grammar]

pūrvaṃ dūtī samakṣaṃ te prītyā ca prahitā mayā |
kasmānna manyase bhadre bhajaṃtaṃ tvāmihāgatam || 24 ||
[Analyze grammar]

sukalovāca |
rakṣāyuktāsmi bhadraṃ te bhartuḥ putrairmahātmabhiḥ |
ekākinīsahāyaiśca naiva kasya bhayaṃ mama || 25 ||
[Analyze grammar]

śūraiśca puruṣākāraiḥ sarvatra parirakṣitā |
nāti prastāvaye vaktuṃ vyagrā karmaṇi tasya ca || 26 ||
[Analyze grammar]

yāvatprasyaṃdate netraṃ tāvatkālaṃ mahāmate |
bhavānna lajjate kasmādramamāṇo mayā saha || 27 ||
[Analyze grammar]

bhavānko hi samāyāto nirbhayo maraṇādapi |
iṃdra uvāca |
tvāmevaṃ hi prapaśyāmi vanamadhye samāgatām || 28 ||
[Analyze grammar]

samākhyātāstvayā śūrā bhartuśca tanayāḥ punaḥ |
kathaṃ paśyāmyahaṃ tāvaddarśayasva mamāgrataḥ || 29 ||
[Analyze grammar]

sukalovāca |
sanijasakalavargasyādhipatye niveśya dhṛtimatigatibuddhykhyaistu saṃnyasya satyam |
acalasakaladharmo nityayukto mahātmā madanasabaladharmātmā sadāmāṃ jugopa || 30 ||
[Analyze grammar]

māmevaṃ parirakṣate damaguṇaiḥ śaucaistu dharmaḥ sadā satyaṃ paśya samāgataṃ mama puraḥ śāṃtikṣamābhyāṃyutam |
bodhaścātimahābalaḥ pṛthuyaśā yo māṃ na muṃcetkadā baddhāhaṃ dṛḍhabaṃdhanaiḥ svaguṇajaiḥ sāṃnidhyamevaṃ gataḥ || 31 ||
[Analyze grammar]

rakṣāyuktāḥ kṛtāḥ sarve satyādyā mama sāṃpratam |
dharmalābhādikāḥ sarve damabuddhiparākramāḥ || 32 ||
[Analyze grammar]

māmevaṃ hi prarakṣaṃti kiṃ māṃ prārthayase balāt |
ko bhavānnirbhayo bhūtvā dūtyā sārdhaṃ samāgataḥ || 33 ||
[Analyze grammar]

satyaṃ dharmastathā puṇyaṃ jñānādyāḥ prabalāstathā |
mama bhartuḥ sahāyāśca te māṃ rakṣaṃti veśmani || 34 ||
[Analyze grammar]

ahaṃ rakṣāyutā nityaṃ damaśāṃtiparāyaṇā |
na māṃ jetuṃ samarthaśca api sākṣācchacīpatiḥ || 35 ||
[Analyze grammar]

yadi vā manmatho vāpi samāgacchati vīryavān |
daṃśitāhaṃ sadā satyaṃ satyakenaiva nānyathā || 36 ||
[Analyze grammar]

nirarthakāstasya bāṇā bhaviṣyaṃti na saṃśayaḥ |
tvāmevaṃ hi haniṣyaṃti dharmādayo mahābhaṭāḥ || 37 ||
[Analyze grammar]

dūraṃ gaccha palāyatvamatra mā tiṣṭha sāṃpratam |
vāryamāṇo yadā tiṣṭherbhasmībhūto bhaviṣyasi || 38 ||
[Analyze grammar]

bhartrā vinā nirīkṣeta mama rūpaṃ yadā bhavān |
yathā dāru dahedagnistathā dhakṣyāmi nānyathā || 39 ||
[Analyze grammar]

evaṃ śrutvā sahasrākṣo manmathasyāpi sammukham |
paśya pauruṣametasyā yudhyasva nijapauruṣaiḥ || 40 ||
[Analyze grammar]

yathāgatāstathā sarve mahāśāpabhayāturāḥ |
svaṃsvaṃ sthānaṃ mahārāja iṃdrādyāḥ prayayustadā || 41 ||
[Analyze grammar]

gateṣu teṣu sarveṣu sukalā sā pativratā |
svagṛhaṃ puṇyasaṃyuktā patidhyānena cāgatā || 42 ||
[Analyze grammar]

svagṛhaṃ puṇyasaṃyuktaṃ sarvatīrthamayaṃ tadā |
sarvayajñamayaṃ rājansaṃprāptā patidevatā || 43 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritreṣṭapaṃcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 58

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: