Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ditiruvāca |
satyamuktaṃ tvayā nātha sarvameva na saṃśayaḥ |
bhartṛsnehaṃ parityajya gatā sāpatnyajaṃ dvija || 1 ||
[Analyze grammar]

abhimānena duḥkhena mānabhaṃgena sattama |
mahāduḥkhena saṃtaptā kariṣye prāṇamocanam || 2 ||
[Analyze grammar]

kaśyapa uvāca |
śrūyatāmabhidhāsyāmi yathā śāṃtirbhaviṣyati |
na kaḥ kasya bhavetputro na mātā na pitā śubhe || 3 ||
[Analyze grammar]

na bhrātā bāṃdhavaḥ kasya na ca svajanabāṃdhavāḥ |
evaṃ saṃsārasaṃbaṃdho māyāmohasamanvitaḥ || 4 ||
[Analyze grammar]

svayameva pitā devi svayaṃ mātātha bāṃdhavāḥ |
svayaṃ svajanavargaśca svayaṃ dharmaḥ sanātanaḥ || 5 ||
[Analyze grammar]

ācāreṇa naro devi sukhitvamupajāyate |
anācāreṇa pāpena nāśaṃ yāti tathā dhruvam || 6 ||
[Analyze grammar]

krūrayoniṃ prayātyevaṃ naro devi na saṃśayaḥ |
karmaṇā satyahīnena mahāpāpena mohataḥ || 7 ||
[Analyze grammar]

riputve varttate martyaḥ prāṇināṃ nityasaṃsthitaḥ |
ripavastasya vartante yatra tatra na saṃśayaḥ || 8 ||
[Analyze grammar]

maitreṇa vartate martyo yadā loke priye śubhe |
tadā tasya bhavaṃtyeva mitrāḥ sarvatra bhāmini || 9 ||
[Analyze grammar]

kṛṣikāro yadā devi channaṃ bījaṃ susaṃsthitam |
yādṛśaṃ tu bhavatyeva tādṛśaṃ phalamaśnute || 10 ||
[Analyze grammar]

tathā tava ca putraiśca sādhubhiḥ spardhitaṃ saha |
karmaṇastasya tatprāptaṃ phalaṃ bhuṃkṣva susaṃsthitam || 11 ||
[Analyze grammar]

tava putrā mahābhāge tapaḥ śāṃti vivarjitāḥ |
tena pāpena te sarve patitā vai mahatpadāt || 12 ||
[Analyze grammar]

evaṃ jñātvā śamaṃ gaccha muṃca duḥkhaṃ sukhaṃ tathā |
kasya putrāśca mitrāṇi kasya svajana bāṃdhavāḥ || 13 ||
[Analyze grammar]

ātmakarmānusāreṇa sukhaṃ jīvaṃti jaṃtavaḥ |
parārthe ciṃtanaṃ devi tattvajñānena paṃḍitāḥ || 14 ||
[Analyze grammar]

na kurvaṃti mahātmāno vyarthameva na saṃśayaḥ |
paṃcabhūtātmakaṃ kāyaṃ kevalaṃ saṃdhijarjaram || 15 ||
[Analyze grammar]

ātmamitraṃ kṛtaṃ tena sarvaṃ devi sukhāśayā |
ātmā nāma mahāpuṇyaḥ sarvagaḥ sarvadarśakaḥ || 16 ||
[Analyze grammar]

sarvasiddhistu sarvātmā sātvikaḥ sarvasiddhidaḥ |
evaṃ sarvamayo devi bhramatyeko nirañjanaḥ || 17 ||
[Analyze grammar]

bhramatā nirjane yena mūrtimaṃto dvijottamāḥ |
catvāro darśitāḥ puṇyā mūrtimaṃto mahaujasaḥ || 18 ||
[Analyze grammar]

paṃcamaḥ śvasanaścaiva pūrvāṇāṃ mitrameva ca |
atho ātmā samāyāto jñānasāhāyyameva vā || 19 ||
[Analyze grammar]

sa tāndṛṣṭvā mahātmā vai jñānamātmā samabravīt |
jñāna paśya amī paṃca maṃtrayaṃtaḥ parasparam || 20 ||
[Analyze grammar]

etāngatvābravīhi tvaṃ yūyaṃ ka iti pṛccha ha |
jñānaṃ vākyaṃ paraṃ śrutvā sārthaṃ tasya mahātmanaḥ || 21 ||
[Analyze grammar]

tadāhātmānamārādhyametaiḥ kiṃ te prayojanam |
tattvato brūhi me deva sadā śuddhosi sarvadā || 22 ||
[Analyze grammar]

ātmovāca |
ete paṃca mahābhāgā rūpavaṃto manasvinaḥ |
gatvā saṃdarśayāmyenānābhāṣye jñāna śrūyatām || 23 ||
[Analyze grammar]

bhavyānetānpravakṣyāmi paṃcamīṃ gatimāgatān |
dūtatvaṃ gaccha bho jñāna kuśalo dūtakarmaṇi || 24 ||
[Analyze grammar]

jñānamuvāca |
tvamātmañchṛṇu me vākyaṃ satyaṃ satyaṃ vadāmyaham |
eteṣāṃ saṃgatistāta kāryā naiva tvayā kadā || 25 ||
[Analyze grammar]

paṃcānāmapi śuddhātmanna kāryaṃ śubhamicchatā |
bhavataḥ saṃgatiṃ moha icchatyeṣa mahāmate || 26 ||
[Analyze grammar]

ātmovāca |
eteṣāṃ saṃgatiṃ jñāna kasmādvārayate bhavān |
tanme tvaṃ kāraṇaṃ brūhi yāthātathyena paṃḍita || 27 ||
[Analyze grammar]

jñānamuvāca |
eteṣāṃ saṃgamātrāttu mahadduḥkhaṃ bhaviṣyati |
duḥkhamūlā hi paṃcaiva śokasaṃtāpakārakāḥ || 28 ||
[Analyze grammar]

evamastu mahāprājña kariṣye vacanaṃ tava |
jñānamābhāṣya sa hyātmā dhyānena saha saṃgataḥ || 29 ||
[Analyze grammar]

kaśyapa uvāca |
tataḥ paṃcaiva te tatrādrākṣurātmānameva tam |
buddhimūcuḥ samāhūya saṃgacchātmānameva hi || 30 ||
[Analyze grammar]

dūtatvaṃ kuru kalyāṇi asmākamātmanā saha |
paṃcatattvā mahātmāno viśvasyadhārakāḥ śubhāḥ || 31 ||
[Analyze grammar]

bhavato maitramicchaṃti ityābhāṣya mahāmatim |
gatvā buddhe tvayā kāryaṃ kartavyaṃ na ito vraja || 32 ||
[Analyze grammar]

evamastu mahābhāgā kariṣye kāryamuttamam |
evamābhāṣitaṃ teṣāṃ gatvā'hātmānameva tam || 33 ||
[Analyze grammar]

ahaṃ buddhirmahābhāga bhavaṃtaṃ samupāgatā |
dūtatve mahatāṃ pārśvātteṣāṃ tvaṃ vacanaṃ śṛṇu || 34 ||
[Analyze grammar]

bhavanmaitrīṃ samicchaṃti akṣayāṃ paṃca ātmakāḥ |
kuru maitrīṃ mahāprājña jahi dhyānaṃ sudūrataḥ || 35 ||
[Analyze grammar]

dhyānamuvāca |
na kartavyaṃ tvayā cātmannaiteṣāṃ vai samāgamam |
eṣāṃ saṃsargamātreṇa mahudduḥkhaṃ bhaviṣyati || 36 ||
[Analyze grammar]

mayā jñānena hīnastvaṃ kathaṃ karma kariṣyati |
evameva na kartavyaṃ teṣāṃ caiva samāgamam || 37 ||
[Analyze grammar]

garbhavāsaṃ nayiṣyaṃti bhavaṃtaṃ nānyathā vibho |
jñānenaiva mayā hīno ajñānaṃ yāsyasi dhruvam || 38 ||
[Analyze grammar]

evamuktvā tamātmānaṃ virarāma mahāmatim |
tatastāmāgatāṃ buddhimātmā provāca niścitaḥ || 39 ||
[Analyze grammar]

jñānadhyānau mahātmānau maṃtriṇau mama śobhanau |
tatra yānaṃ na me yuktaṃ tadbuddhe kiṃ karomyaham || 40 ||
[Analyze grammar]

evaṃ śrutvā tato buddhisteṣāṃ pārśve yaśasvinī |
samācaṣṭa samagraṃ tatkathanaṃ jñānadhyānayoḥ || 41 ||
[Analyze grammar]

tataste paṃcakāḥ sarve ātmānaṃ pratijagmire |
maitrīmeva pratīcchāmo bhavato nityameva hi || 42 ||
[Analyze grammar]

yasmācchuddhosi lokeśa tasmāttvāṃ samupāgatāḥ |
svayameva vicāryaiva uttaraṃ naḥ pradīyatām || 43 ||
[Analyze grammar]

ātmovāca |
yūyaṃ paṃcaiva saṃprāptā mama maitraṃ samicchatha |
svīyaṃ guṇaṃ prabhāvaṃ ca kathayaṃtu mamāgrataḥ || 44 ||
[Analyze grammar]

bhūmiruvāca |
sarvakāryasya saṃsthānaṃ carmamāṃsasamanvitam |
asthimūladṛḍhatvaṃ me nakhalomasamanvitam || 45 ||
[Analyze grammar]

prabhāvo hi mahāprājña kāyamadhye mamaiva hi |
nāsikāgamano gaṃdhassa me bhṛtyo mahāmanāḥ || 46 ||
[Analyze grammar]

ākāśa uvāca |
ahamākāśakaḥ prāpto mama kāye prabhāvakam |
śrūyatāmabhidhāsyāmi parabrahmasvarūpiṇam || 47 ||
[Analyze grammar]

bāhyāṃtarāvakāśaśca śūnyasthāne vasāmyaham |
tatrāmātyau tu karṇau me śravaṇārthaṃ pratiṣṭhitau || 48 ||
[Analyze grammar]

vāyuruvāca |
paṃcarūpeṇa tiṣṭhāmi karomyevaṃ śubhāśubham |
carmakāyesthitomātyaḥ sparśaṃ saṃśrayate guṇam || 49 ||
[Analyze grammar]

teja uvāca |
kāye saṃsthaḥ sadā nityaṃ pākayogaṃ karomyaham |
sabāhyābhyaṃtaraṃ sarvaṃ dravyādravyaṃ pradarśaye || 50 ||
[Analyze grammar]

śukraṃ majjā tathā lālā evaṃ tvaksaṃdhisaṃsthitam |
rudhiraṃ preṣayāmyeva kāyamadhye sthitosmyaham || 51 ||
[Analyze grammar]

tatra netrāvamātyau me dravyalabdhiprasādhakau |
evaṃ mayātmavyāpārastavāgre kathitaḥ paraḥ || 52 ||
[Analyze grammar]

jalamuvācaḥ |
sutoṣayāmyahaṃ nityamamṛtena kalevaram |
evaṃ me tatra vyāpāraḥ kāyapattanake priye || 53 ||
[Analyze grammar]

amātyaṃ rasanāṃ viddhi rasāsvādakarīṃ parām |
nāsikovāca |
sugaṃdhena parāṃ puṣṭiṃ kāyasyāpi karomyaham || 54 ||
[Analyze grammar]

durgaṃdhaṃ tu parityajya kāye gaṃdhaṃ pradarśaye |
buddhiyuktā mahābhāga tasyābhāvena bhāvitā || 55 ||
[Analyze grammar]

svāmikāryāya kāyesminnahaṃ tiṣṭhāmi niścalā |
gaṃdhaṃ mama guṇaṃ viddhi dvividhaṃ yatpravartitam || 56 ||
[Analyze grammar]

śravaṇāvūcatuḥ |
kāryākāryādikaṃ śabdaṃ lokairuktaṃ śubhāśubham |
śṛṇuyāvaḥ svakāyasthau satyāsatye priyāpriye || 57 ||
[Analyze grammar]

śabdo hi me guṇaḥ prokto mama vyāpārameva hi |
yojayāmi na saṃdeho yadā buddhiḥ prapūrayet || 58 ||
[Analyze grammar]

tvaguvāca |
paṃcarūpātmako vāyuḥ śarīresminvyavasthitaḥ || 59 ||
[Analyze grammar]

sabāhyābhyaṃtare ceṣṭāṃ teṣāṃ jānāmi tattvataḥ |
śītoṣṇamātapaṃ varṣaṃ vāyoḥ sphuraṇameva ca || 60 ||
[Analyze grammar]

sarvaṃ jānāmi saṃsparśaṃ saṃgaśleṣādikaṃ nṛṇām |
sparśa eva guṇo mahyametatsatyaṃ vadāmyaham || 61 ||
[Analyze grammar]

evaṃ hi te samākhyāto mayā vyāpāra eva hi |
netre ūcatuḥ |
saṃsāre yāni rūpāṇi bhavyābhavyāni sattama || 62 ||
[Analyze grammar]

yadā prerayate buddhistadā paśyāva nānyathā |
vasāvaḥ kāyamadhye vai rūpaṃ guṇamihāvayoḥ || 63 ||
[Analyze grammar]

evaṃ vyāpārasaṃbaṃdhaḥ kāyamadhye mahāmate |
jihvovāca |
buddhiyuktā ahaṃ tāta rasabhedānvicāraye || 64 ||
[Analyze grammar]

kṣāramamlādikaṃ sarvaṃ nīrasaṃ svādu ciṃtaye |
vyāpāreṇa anenāpi nityayuktā vasāmyaham || 65 ||
[Analyze grammar]

indriyāṇāṃ hi sarveṣāṃ buddhireṣā praṇāyakaḥ |
evaṃ paṃca samāyātānīṃdriyāṇi priye śṛṇu || 66 ||
[Analyze grammar]

svīyāni yāni karmāṇi kathayaṃti punaḥ punaḥ |
atha buddhiḥ samāyātā tamuvāca mahāmatim || 67 ||
[Analyze grammar]

madvihīno yadā kāyastadā naśyati nānyathā |
tasmāttvaṃ māṃ samāsthāya varttayasva mahāmate || 68 ||
[Analyze grammar]

atha karma samāyātamātmānamidamabravīt |
ahaṃ karma mahāprājña tava pārśvaṃ samāgatam || 69 ||
[Analyze grammar]

tvāṃ preṣayāmyahaṃ tena pathā yeneha gacchasi |
evamākarṇya tatsarvamātmā provāca tānprati || 70 ||
[Analyze grammar]

yūyaṃ paṃcātmakairyuktāḥ sarvasādhāraṇāḥ kila |
kasmānmaitraṃ samicchaṃti tatra paṃcātmakaṃ prati || 71 ||
[Analyze grammar]

bruvaṃtu kāraṇaṃ sarve mamāgre sarvameva tat |
paṃcātmakā ūcuḥ |
asmatsaṃgaprasaṃgena piṃḍameva prajāyate || 72 ||
[Analyze grammar]

tasminpiṃḍe mahābuddhe bhavānvasati suvrataḥ |
tiṣṭhāmo hi vayaṃ sarve prasādāttava tatra hi || 73 ||
[Analyze grammar]

etasmātkāraṇānmaitramicchāmastava nityaśaḥ |
ātmovāca |
evamastu mahābhāgā bhavatāṃ priyameva ca || 74 ||
[Analyze grammar]

kariṣye nātra saṃdeho maitraṃ hi prītikāraṇāt |
vāryamāṇo mahābhāgo jñānenāpi mahātmanā || 75 ||
[Analyze grammar]

dhyānena ca mahātmāsau teṣāṃ saṃgatimāgataḥ |
sa taiḥ pramohitastatra rāgadveṣādibhistadā || 76 ||
[Analyze grammar]

paṃcatattvasamāyuktaḥ kāyitvaṃ gatavānprabhuḥ |
yadā garbhaṃ samāyāto viṣṭhāmūtrasamākule || 77 ||
[Analyze grammar]

durgaṃdhe picchilāvarte patitastaiḥ sa saṃyutaḥ |
aṃgena vyākulībhūtaḥ paṃcātmakānuvāca saḥ || 78 ||
[Analyze grammar]

bhobhoḥ paṃcātmakāḥ sarve śṛṇudhvaṃ vacanaṃ mama |
bhavatāṃ saṃprasaṃgena mahāduḥkhena mohitaḥ || 79 ||
[Analyze grammar]

tatrāsminpicchile ghore patito hi mahābhaye |
paṃcātmakā ūcuḥ |
tāvatsaṃsthīyatāṃ rājanyāvadgarbhaḥ prapūrayet || 80 ||
[Analyze grammar]

paścānnirgamanaṃ te vai bhaviṣyati na saṃśayaḥ |
asmākaṃ hi bhavānsvāmī kāyadeśe vyavasthitaḥ || 81 ||
[Analyze grammar]

rājyamevaṃ prakartavyaṃ sukhabhoktā bhaviṣyati |
teṣāṃ tadvacanaṃ śrutvā ātmā duḥkhena pīḍitaḥ || 82 ||
[Analyze grammar]

gaṃtumicchannasau tasmātpalāyanaparobhavat || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 7

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: