Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
kaśyapasya ca bhāryānyā danurnāma tapasvinī |
putraśokena saṃtaptā saṃprāptā ditimaṃdiram || 1 ||
[Analyze grammar]

rodamānā praṇamyaiva pādapadmayugaṃ tadā |
duḥkhena mahatā prāptā ditistāṃ pratyabodhayat || 2 ||
[Analyze grammar]

ditiruvāca |
tavaiva hi mahābhāge kimidaṃ rodakāraṇam |
putriṇyaścaikaputreṇa loke nāryo bhavaṃti vai || 3 ||
[Analyze grammar]

bhavatī śataputrāṇāṃ guṇināmapi bhāmini |
mātā tvamasi kalyāṇi śuṃbhādīnāṃ mahātmanām || 4 ||
[Analyze grammar]

kasmādduḥkhaṃ tvayā prāptametanme kāraṇaṃ vada |
hiraṇyakaśipū rājā hiraṇyākṣo mahābalaḥ || 5 ||
[Analyze grammar]

yasyāḥ putrau mahātmānau mahābalaparākramau |
kasmādduḥkhaṃ mahajjātaṃ tasmāccaiva sakhe vada || 6 ||
[Analyze grammar]

ākhyāhi kāraṇaṃ sarvaṃ yasmādrodiṣi sāṃpratam |
evamābhāṣya tāṃ devīṃ virarāma manasvinī || 7 ||
[Analyze grammar]

danuruvāca |
paśya paśya mahābhāge sapatnyāśca manoratham |
paripūrṇaṃ kṛtaṃ tena devadevena cakriṇā || 8 ||
[Analyze grammar]

yathāpūrvaṃ varo datto hyadityai devi viṣṇunā |
tathedānīṃ ca putrāya tasyā datto varo mahān || 9 ||
[Analyze grammar]

kaśyapādviśruto jātastrailokyapālakaḥ sutaḥ |
iṃdratvaṃ tasya vai dattaṃ tava putrādvihṛtya ca || 10 ||
[Analyze grammar]

manorathaistu saṃpūrṇā aditiḥ sukhavarddhinī |
kanīyānvasudattaśca tasyāḥ putraśca saṃprati || 11 ||
[Analyze grammar]

aiṃdraṃ padaṃ suduṣprāpyaṃ devaiḥ sārddhaṃ bhunakti ca |
ditiruvāca |
kasmātpadātparibhraṣṭo mama putro mahāmatiḥ || 12 ||
[Analyze grammar]

anye ca dānavā daityāstejobhraṣṭāḥ kathaṃ sakhe |
tasya tvaṃ kāraṇaṃ brūhi vistareṇa yaśasvini || 13 ||
[Analyze grammar]

tāmābhāṣya ditirvākyaṃ virarāma suduḥkhitā |
danuruvāca |
devāśca dānavāḥ sarve sakrodhāḥ saṃgaraṃ gatāḥ || 14 ||
[Analyze grammar]

tatra yuddhaṃ mahajjātaṃ daityasaṃkṣayakārakam |
devaiśca viṣṇunā yuddhe mama putrā nipātitāḥ || 15 ||
[Analyze grammar]

tathaiva tava putrāste devadevena cakriṇā |
vane gatānyathā siṃho drāvayetsvena tejasā || 16 ||
[Analyze grammar]

tathā te māmakāḥ putrā nihatāḥ śaṅkhapāṇinā |
kālanemimukhaṃ sainyaṃ durjayaṃ sasurāsuraiḥ || 17 ||
[Analyze grammar]

nāśitaṃ marditaṃ sarvaṃ drāvitaṃ vikalīkṛtam |
svairarcibhiryathā vahnistṛṇāni jvālayedvane || 18 ||
[Analyze grammar]

tathā daityagaṇānsarvānnirdahatyeva keśavaḥ |
mama putrā mṛtā devi bahuśastava naṃdanāḥ || 19 ||
[Analyze grammar]

vahniṃ prāpya yathā sarve śalabhā yāṃti saṃkṣayam |
tathā te dānavāḥ sarve hariṃ prāpya kṣayaṃ gatāḥ || 20 ||
[Analyze grammar]

evametaṃ hi vṛttāṃtaṃ ditiḥ śuśrāva dāruṇam |
ditiruvāca |
vajrapātopamaṃ bhadre vadasyevaṃ kathaṃ mama || 21 ||
[Analyze grammar]

evamābhāṣya tāṃ devī mūrcchitā nipapāta ha |
hā hā kaṣṭamidaṃ jātaṃ bahuduḥkhaṃ pratāpakam || 22 ||
[Analyze grammar]

ruroda karuṇaṃ sātha putraśokasupīḍitā |
tāṃ dṛṣṭvā sa muniśreṣṭha uvāca vacanaṃ śubham || 23 ||
[Analyze grammar]

mā rodiṣi ca bhadraṃ te naivaṃ śocaṃti tvadvidhāḥ |
satvavaṃto mahābhāge lobhamohena varjitāḥ || 24 ||
[Analyze grammar]

kasya putrā hi saṃsāre kasya devī subāṃdhavāḥ |
nāstikasyeha kenāpi tatsarvaṃ śrūyatāṃ priye || 25 ||
[Analyze grammar]

dakṣasyāpi sutā yūyaṃ sundaryaścaiva māmakāḥ |
bhavatīnāmahaṃ bhartā kāmanāpūrakaḥ śubhe || 26 ||
[Analyze grammar]

yojakaḥ pālakaścaiva rakṣakosmi varānane |
kasmādvairaṃ kṛtaṃ krūrairasurairajitātmabhiḥ || 27 ||
[Analyze grammar]

tava putrā mahābhāge satyadharmavivarjitāḥ |
tena doṣeṇa te sarve tava doṣeṇa vai śubhe || 28 ||
[Analyze grammar]

nihatā vāsudevena daivataistu nipātitāḥ |
tasmācchoko na kartavyaḥ satyamokṣavināśanaḥ || 29 ||
[Analyze grammar]

śoko hi nāśayetpuṇyaṃ kṣayātpuṇyasya naśyati |
tasmācchokaṃ parityaja vighnarūpaṃ varānane || 30 ||
[Analyze grammar]

ātmadoṣaprabhāveṇa dānavā maraṇaṃ gatāḥ |
devā nimittabhūtāśca nāśitāḥ svena karmaṇā || 31 ||
[Analyze grammar]

evaṃ jñātvā mahābhāge samāgaccha sukhaṃ prati |
evamuktvā mahāyogī tāṃ priyāṃ duḥkhabhāginīm || 32 ||
[Analyze grammar]

viṣādācca nivṛttosau virarāma mahāmatiḥ || 33 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe devāsure ditivilāponāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 6

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: